ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                      8. Pabbajitaabhiṇhasuttavaṇṇanā
     [48] Aṭṭhame pabbajitenāti gharāvāsaṃ pahāya sāsane pabbajjaṃ upagatena.
Abhiṇhanti abhikkhaṇaṃ punappunaṃ. Paccavekkhitabbāti oloketabbā sallakkhetabbā.
Vevaṇṇiyanti vivaṇṇabhāvaṃ virūpabhāvaṃ. 2- Taṃ panetaṃ vevaṇṇiyaṃ duvidhaṃ hoti
sarīravevaṇṇiyaṃ parikkhāravevaṇṇiyañca. Tattha kesamassuoropanena sarīravevaṇṇiyaṃ
veditabbaṃ. Pubbe pana nānāvirāgāni sukhumavatthāni nivāsetvāpi nānaggarasabhojanaṃ
suvaṇṇarajatabhājanesu bhuñjitvāpi sirigabbhe varasayanāsanesu nipajjitvāpi nisīditvāpi
sappinavanītādīhi bhesajjaṃ katvāpi pabbajitakālato paṭṭhāya chinnasaṅghaṭita-
kasāvarasapītavatthāni nivāsetabbāni, ayapatte vā mattikāpatte vā missakodano
bhuñjitabbo, rukkhamūlādisenāsanesu muñjatiṇasantharaṇādīsu nipajjitabbaṃ,
cammakhaṇḍataṭṭikādīsu nisīditabbaṃ, pūtimuttādīhi bhesajjaṃ kātabbaṃ hoti. Evamettha
parikkhāravevaṇṇiyaṃ veditabbaṃ. Evaṃ paccavekkhato hi kopo ca māno ca pahīyati.
     Parapaṭibaddhā me jīvikāti mayhaṃ paresu paṭibaddhā parāyattā catupaccayajīvikāti.
Evaṃ paccavekkhato hi 3- iriyāpatho sārūppo hoti 3- ājīvo parisujjhati,
piṇḍapāto ca apacito hoti, catūsu paccayesu apaccavekkhitaparibhogo nāma na
hoti. Añño me ākappo karaṇīyoti yo gihīnaṃ uraṃ abhinīharitvā gīvaṃ paggahetvā
lalitenākārena aniyatapadavītihārena 4- gamanākappo hoti, tato aññova ākappo
@Footnote: 1 Ma. idameva  2 cha.Ma. ayaṃ pāṭho na dissati
@3-3 cha.Ma. ime pāṭhā na dissanti  4 Ma. aniyatapadavītihāro
Mayā karaṇīyo, santindriyena santamānasena yugamattadassinā visamaṭṭhāne udakasakaṭeneva
mandamitapadavītikārena 1- hutvā gantabbanti paccavekkhitabbaṃ. Evaṃ paccavekkhato
hi iriyāpatho sāruppo hoti, tisso sikkhā paripūrenti. Kacci nu khoti sallakkhaṇe
nipātasamudāyo. Attāti cittaṃ. Sīlato na upavadatīti aparisuddhaṃ te sīlanti
sīlapaccayā na upavadati. Evaṃ paccavekkhato hi ajjhattaṃ hiri samuṭṭhāti, sā tīsu
dvāresu saṃvaraṃ sādheti, tīsu dvāresu saṃvaro catupārisuddhisīlaṃ hoti,
catupārisudadhisīle ṭhito. Vipassanaṃ vaḍḍhetvā arahattaṃ gaṇhāti. Anuvicca viññū
sabrahmacārīti paṇḍitā sabrahmacārino anuvicāretvā. Evaṃ  paccavekkhato hi
bahiddhā ottappaṃ saṇṭhāti, taṃ tīsu dvāresu saṃvaraṃ sādhetīti anantaranayeneva
veditabbaṃ.
     Nānābhāvo vinābhāvoti jātiyā nānābhāvo, maraṇena vinābhāvo. Evaṃ
paccavekkhato hi tīsu dvāresu pamattākāro 2- nāma na hoti, maraṇassati supaṭṭhitā
hoti. Kammassakomhītiādīsu kammaṃ mayhaṃ sakaṃ attano santakanti kammassakā. Kammena
dātabbaṃ phalaṃ dāyaṃ, kammassa dāyaṃ kammadāyaṃ, taṃ ādiyāmīti kammadāyādo. Kammaṃ
mayhaṃ yoni kāraṇanti kammayoni. Kammaṃ mayhaṃ bandhu ñātakoti kammabandhu. Kammaṃ
mayhaṃ paṭisaraṇaṃ patiṭṭhāti  kammapaṭisaraṇo. Tassa dāyādo bhavissāmīti tassa kammassa
dāyādo tena dinnaphalaṃ paṭiggāhako bhavissāmi. Evaṃ kammassakataṃ paccavekkhato
pāpakaraṇaṃ nāma na hoti. Kathambhūtassa me rattindivā vītipatantīti 3- kiṃ nu kho
me vattapaṭipattiṃ karontassa, udāhu akarontassa, buddhavacanaṃ sajjhāyantassa, udāhu
asajjhāyantassa, yonisomanasikāre kammaṃ karontassa, udāhu akarontassāti kathambhūtassa
me rattindivā vītipatanti, parivattantīti attho. Evaṃ paccavekkhato hi appamādo
paripūrati.
     Suññāgāre abhiramāmīti vivittokāse sabbiriyāpathesu ekakova hutvā kacci
nu kho abhiramāmīti attho. Evaṃ paccavekkhato kāyaviveko paripūrati.
Uttarimanussadhammāti 4-
@Footnote: 1 Sī. manāpanīyamitapadavītapadavītihārena  2 cha.Ma. asaṃvutākāro
@3 cha.Ma. vītivattantīti  4 cha.Ma. uttarimanussadhammoti
Uttarimanussānaṃ ukkaṭṭhamanussabhūtānaṃ jhāyīnaṃ ceva ariyānaṃ ca jhānādidhammā, 1-
dasakusalakammapathasaṅkhātamanussadhammato vā uttaritarā visiṭṭhatarā dhammā 2- me mama
santāne atthi nu kho, santi nu khoti attho. Alamariyañāṇadassanavisesoti
mahaggatalokuttarapaññā pajānanaṭṭhena ñāṇaṃ, cakkhunā diṭṭhamiva dhammaṃ paccakkhakaraṇato
dassanaṭṭhena dassananti ñāṇadassanaṃ, ariyaṃ visuddhaṃ uttamaṃ ñāṇadassananti
ariyañāṇadassanaṃ, alaṃ pariyattakaṃ kilesaviddhaṃsanasamatthaṃ ariyañāṇadassanamettha, assa
vāti alamariyañāṇadassano, jhānādibhedo uttarimanussadhammo. Alamariyañāṇadassano
ca so viseso cāti alamariyañāṇadassanaviseso. Athavā tameva kilesaviddhaṃsanasamatthaṃ
visudadhaṃ ñāṇadassanameva visesoti alamariyañāṇadassanaviseso vā. Adhigatoti paṭiladdho
me  atthi nu kho. Sohanti paṭiladdhaviseso so ahaṃ. Pacchime kāleti maraṇamañce
nipannakāle. Puṭṭhoti sabrahmacārīhi adhigataguṇavisesaṃ pucchito. Na maṅku
bhavissāmīti patitakkhandho nittejo na hessāmīti. Evaṃ paccavekkhantassa hi
moghakālakiriyā nāma na hoti.



             The Pali Atthakatha in Roman Book 16 page 348-350. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7831              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7831              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=46              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=1201              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=1232              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=1232              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]