ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                       10. Dutiyakosalasuttavaṇṇanā
     [30] Dasame uyyodhikāya 3- nivatto hotīti yuddhato nivatto hoti.
Laddhādhippāyoti mahākosalaraññā kira bimbisārassa dhītaraṃ dentena dvinnaṃ rajjānaṃ
antare satasahassuṭṭhāno kāsīgāmo nāma dhītu dinno. Ajātasattunā pitari mārite
mātāpissa rañño viyogasokena nacirasseva matā. Tato rājā pasenadikosalo
"ajātasattunā mātāpitaro māritā, mayhaṃ pitu santako gāmo"ti tassatthāya
aṭṭaṃ karoti, ajātasattupi "mayhaṃ mātu santako"ti iti 4- tassa gāmassatthāya.
Dvepi mātulabhāgineyyā caturaṅginiṃ senaṃ sannayhitvā yujjhiṃsu. Tattha pasenadikosalo
dve vāre ajātasattunā parājito nagarameva pāvisi. Tatiyavāre "kathaṃ nu kho
me jayo bhaveyyā"ti upassutivasena yujjhitabbākāraṃ ñatvā byūhaṃ dassitvā ubhohi
passehi parikkhipitvā ajātasattuṃ gaṇhi. Tāvadeva jayādhippāyassa laddhattā 5-
laddhādhippāyo nāma ahosi.
@Footnote: 1 cha.Ma. dīghāyukattā  2 cha.Ma. arūpāvacarehi
@3 cha.Ma. uyyodhikā  4 cha.Ma. ayaṃ saddo na dissati  5 cha.Ma. racayitvā
     Yenārāmo tena pāyāsīti bahinagare jayakhandhāvāraṃ nivesetvā "yāva nagaraṃ
alaṅkaronti, tāva dasabalaṃ vandissāmi. Nagaraṃ paviṭṭhakālato paṭṭhāya hi papañco 1-
hotī"ti amaccagaṇaparivuto yenārāmo tena pāyāsi, ārāmaṃ pāvisi. Kasmiṃ kāle
pāvisīti? piṇḍapātapaṭikkantānaṃ bhikkhūnaṃ ovādaṃ datvā sammāsambuddhe gandhakuṭiṃ
paviṭṭhe bhikkhusaṃghe ca ovādaṃ sampaṭicchitvā attano attano rattiṭṭhānadivāṭ-
ṭhānāni gate. Caṅkamantīti kasmā 2- tasmiṃ samaye caṅkamanti? paṇītabhojanapaccayassa
thīnamiddhassa vinodanatthaṃ, divā caṅkamanāni karonti te. 3- Tādisānañhi pacchābhattaṃ
caṅkamitvā nhātvā sarīraṃ utuṃ gāhāpetvā nisajja samaṇadhammaṃ karontānaṃ cittaṃ
ekaggaṃ hoti. Yena te bhikkhūti so kira "kahaṃ satthā kahaṃ sugatoti pariveṇena
pariveṇaṃ āgantvā pucchitvāva pavisissāmī"ti vilokento araññe hatthī viya
mahācaṅkame caṅkamamāne paṃsukūlike bhikakhū disvā tesaṃ santikaṃ agamāsi. Taṃ sandhāyetaṃ
vuttaṃ. Dassanakāmāti passitukāmā. Vihāroti gandhakuṭiṃ sandhāya āhaṃsu.
Ataramānoti aturito, saṇikaṃ padappamāṇaṭṭhāne padaṃ nikkhipanto vattaṃ katvā
susammaṭṭhamuttāvālikasinduvārasadisaṃ 4- vālikaṃ avināsentoti attho. Āḷindanti
pamukhaṃ. Aggaḷanti kavāṭaṃ. Ukkāsitvāti ukkāsitasaddaṃ katvā. Ākoṭehīti
agganakhena īsakaṃ kuñcikāchiddasamīpe koṭehīti vuttaṃ hoti. Dvāraṃ kira atiupari
amanussā, atiheṭṭhā dīghajātikā koṭenti. Tathā akoṭetvā majjhe chiddasamīpe
koṭetabbanti idaṃ dvārakoṭanavattanti dīpentā vadanti. Vivari bhagavā dvāranti bhagavā
uṭṭhāya dvāraṃ na vivarati, vivariyatūti 5- pana hatthaṃ pasāresi. Tato "bhagavā tumhehi
anekāsu kappakoṭīsu dānaṃ dadamānehi na sahatthā dvāravivaraṇakammaṃ katan"ti sayameva
dvāraṃ vivaṭaṃ. Taṃ pana yasmā bhagavato manena vivaṭaṃ, tasmā "vivari bhagavā dvāran"ti
vattuṃ vaṭṭati.
@Footnote: 1 Ma. sambādho  2 cha.Ma. ayaṃ pāṭho na dissati
@3 cha.Ma. divā padhānikā vā te  4 cha.Ma....muttajālasinduvārasadisaṃ  5 cha.Ma. vivaratūti
     Mettūpahāranti mettāsampayuttakāyikavācasikaupahāraṃ. Kataññutanti ayañhi
rājā pubbe thūlasarīro ahosi, doṇapākaṃ bhuñjati. Athassa bhagavā 1-:-
               "manujassa   sadā satīmato
                mattaṃ  jānato laddhabhojane
                tanukassa bhavanti vedanā
                saṇikaṃ jīrati āyupālayan"ti 2-
imaṃ ovādaṃ adāsi. So imasmiṃ ovāde ṭhatvā divase divase thokaṃ thokaṃ hāretvā 3-
anukkamena nāḷikodanaparamatāya saṇṭhāsi, gattānipissa tanūni thirāni jātāni. Taṃ
bhagavatā kataṃ upakāraṃ sandhāya "kataññutaṃ kho ahaṃ bhante kataveditaṃ sampassamāno"ti āha.
Ariyañāyeti sahavipassanake magge. Buddhasīloti vuḍḍhisīlo. Ariyasīloti
apothujjanikehi sīlehi samannāgato. Kusalasīloti anavajjehi sīlehi samannāgato.
Āraññakoti jāyamānopi aññe jāto, abhisambujjhamānopi araññe abhisambuddho,
devavimānakappāya gandhakuṭiyā vasantopi araññeyeva vasīti dassento evamāha. Sesaṃ
sabbattha uttānatthamevāti.
                          Mahāvaggo tatiyo.
                        ----------------
@Footnote: 1 cha.Ma. bhagavā divase divase thokaṃ thokaṃ hāpanatthāya  2 saṃ.sa. 15/124/98 doṇapākasutta
@3 cha.Ma. hāpetvā



             The Pali Atthakatha in Roman Book 16 page 339-341. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7634              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7634              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=30              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=636              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=631              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=631              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]