ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                      7. Paṭhamamahāpañhasuttavaṇṇanā
     [27] Sattame abhijānāthāti abhijānitvā paccakkhaṃ katvā viharatha. Abhiññāyāti
abhijānitvā. Idhāti imāya. Dhammadesanāya vā dhammadesananti yadidaṃ samaṇassa
gotamassa dhammadesanāya saddhiṃ amhākaṃ dhammadesanaṃ, amhākaṃ vā dhammadesanāya
saddhiṃ samaṇassa gotamassa dhammadesanaṃ ārabbha nānākaraṇaṃ vuccetha, taṃ kinnāmāti
vadanti. Dutiyapadepi eseva nayo. Iti te majjhe bhinnasuvaṇṇaṃ viya sāsanena
@Footnote: 1 cha.Ma. sacchiakāsiṃ  2 sā.pa. 1/160/177
@3 cha.Ma. atthoti abhinibbattesunti  4 cha.Ma. assādamaddasāti  5 cha.Ma. patti
Saddhiṃ attano laddhiṃ vacanamattena samadhuraṃ ṭhapayiṃsu. Neva abhinandiṃsūti "evametan"ti
na sampaṭicchiṃsu. Na paṭikkosiṃsūti "na idaṃ evan"ti na paṭisedhesuṃ. Kasmā?
te kira "titthiyā nāma andhaparisā 1- jānitvā vā ajānitvā vā katheyyun"ti
nābhinandiṃsu.
     Neva 2- sampādayissantīti sampādetvā kathetuṃ na sakkhissanti. Uttariṃpi
vighātanti asampādanato uttariṃpi dukkhaṃ āpajjissanti. Sampādetvā kathetuṃ
asakkontānaṃ dukkhaṃ uppajjati. Yathātaṃ bhikkhave avisayasminti ettha ca tanti
nipātamattaṃ. Yathāti kāraṇavacanaṃ, yasmā avisaye pañhaṃ pucchitā hontīti attho.
Ito vā pana sutvāti ito vā pana mama sāsanato sutvā. 3- Ito sutvā
hi atha tathāgatatopi atha tathāgatassa sāvakatopi. 3- Ārādheyyāti  paritoseyya,
aññathā ārādhanā nāma natthīti dasseti.
     Ekadhammeti ekasmiṃ dhamme. Iminā uddeso dassito. Parato katamasmiṃ
ekadhammeti iminā pañho dassito. Sabbe sattā āhāraṭṭhitikāti idampanettha
veyyākaraṇaṃ. Sesesupi eseva nayo. Sammā nibbindamānotiādīsu pana sammā
hetunā nayena nibbidānupassanāya nibbindanto ukkaṇṭhanto virāgānupassanāya
virajjanto, paṭisaṅkhānupassanāya  muccanassa upāyaṃ ñatvā 4- vimuccamāno,
adhimokkhavasena vā vimuccamāno sanniṭṭhānaṃ kurumānoti attho. Udayabbayehi
paricchinditvā pubbantāparantadassanena sammā pariyantadassāvī.
Sammatthābhisameccāti 5- sammā sabhāvatthaṃ ñāṇena abhisamāgantvā. Dukkhassantakaro
hotīti sakalavaṭṭadukkhassa pariyantaṃ parivaṭumaṅkaro hoti.
     Sabbe sattāti kāmabhāvādīsu saññābhavādīsu 6- ekavokārabhavādīsu ca sabbabhavesu
sabbe sattā. Āhāraṭṭhitikāti āhārato ṭhiti etesanti āhāraṭṭhitikā.
@Footnote: 1 cha.Ma. andhasadisā  2 cha.Ma. na  3-3 cha.Ma. itoti tathāgatatopi tathāgatasāvakatopi
@4 cha.Ma. katvā  5 cha.Ma. sammadatthaṃ abhisameccāti 6 cha.Ma. ayaṃ pāṭho na dissati
Iti sabbasattānaṃpi ṭhitihetu āhāro nāma eko dhammo, tasmiṃ ekadhamme. Nanu ca
evaṃ sante yaṃ vuttaṃ "asaññīsattā 1- devā ahetukā anāhārā aphassakā"tiādi, 2-
taṃ virujjhatīti. Na virujjhati. Tesañhi jhānaṃ āhāro hoti. Evaṃ santepi "cattārome
bhikkhave āhārā"ti 3- idaṃpi virujjhatīti. Idaṃpi na virujjhati. Etasmiñhi
sutte nippariyāyena āhāralakkhaṇāva dhammā āhārāti vuttā, idha pana pariyāyena
paccayā āhārāti  vuttā. 4- Sabbadhammānañhi paccayo laddhuṃ vaṭṭati. So ca yaṃ
yaṃ phalaṃ janeti, taṃ taṃ āharati nāma. Tasmā āhāroti vuccati. Tenevāha "avijjampāhaṃ
bhikkhave āhāraṃ vadāmi, no anāhāraṃ. Ko ca bhikkhave avijjāya āhāro,
pañcanīvaraṇātissa vacanīyan"ti. 5- Ayaṃ idha adhippeto, ekasmiñhi paccayāhāre gahite
pariyāyāhāropi nippariyāyāhāropi sabbo gahitova hoti.
     Tattha asaññībhave paccayāhāro labbhati. Anuppanne hi buddhe titthāyatane
pabbajitā vāyokasiṇe parikammaṃ katvā catutthajjhānaṃ nibbattetvā tato vuṭṭhāya
"dhi cittaṃ, dhi vatetaṃ cittaṃ, cittassa nāma abhāvoyeva sādhu. Cittañhi nissāya
vadhabandhādipaccayaṃ dukkhaṃ uppajjati. Citte asati natthetan"ti khantiṃ ruciṃ
uppādetvā aparihīnajjhānā kālaṃ katvā asaññībhave nibbattanti. Yo yassa
iriyāpatho manussaloke paṇihito ahosi, so tena iriyāpathena nibbattitvā
cittarūpasadiso hutvā pañcakappasatāni tiṭṭhati. Ettakaṃ addhānaṃ sayito viya 6- hoti.
Evarūpānampi sattānaṃ paccayāhāro labbhati. Te hi yaṃ jhānaṃ bhāvetvā nibbattā,
tadeva nesaṃ paccayo hoti. Yathā jiyāvegena khittasaro yāva jiyāvego atthi, tāva
gacchati. Evaṃ yāva jhānapaccayo atthi, tāva tiṭṭhanti. Tasmiṃ niṭṭhite khīṇavego viya
saro patati. Cavanakāle ca tesaṃ so rūpakāyo antaradhāyati, kāmāvacarasaññā uppajjati,
tena saññuppādena te devā tamhā kāyā cutāti paññāyanti.
@Footnote: 1 cha.Ma. asaññasattā  2 abhi.vi. 35/1017/511  dhammahadayavibhaṅga
@3 saṃ.ni. 16/11/12 āhārasutta  4 cha.Ma. paccayo āhāroti vutto
@5 aṅ. dasaka. 24/61/120 āhārasutta (syā)  6 Ma. paṭṭhayiko viya
     Ye pana te nerayikā neva vuṭṭhānaphalūpajīvī, na puññaphalūpajīviti vuttā,
tesaṃ ko āhāroti? tesaṃ kammameva āhāro. Kiṃ pañca āhārā atthīti?
pañca, na pañcāti idaṃ na vattabbaṃ, nanu "paccayo āhāro"ti vuttametaṃ. Tasmā
yena kammena niraye nibbattanti, tadeva tesaṃ ṭhitipaccayattā āhāro hoti. Yaṃ
sandhāya idaṃ vuttaṃ "na ca tāva kālaṃ karoti, yāva na taṃ pāpakammaṃ byantīhotī"ti. 1-
     Kavaḷiṅkāraṃ āhāraṃ ārabbhāpi cettha vivādo na kātabbo. Mukhe
uppannakheḷopi hi tesaṃ āhārakiccaṃ sādheti. Kheḷo hi niraye dukkhavedanīyo hutvā
paccayo hoti, sagge sukhavedanīyo. Iti kāmabhave nippariyāyena cattāro āhārā,
rūpārūpabhavesu ṭhapetvā asaññaṃ 2- sesānaṃ tayo asaññānañceva avasesānañca
paccayāhāroti iminā nīhārena 3- sabbe sattā āhāraṭṭhitikāti veditabbā. Tattha
cattāro āhārā yo vā pana koci 4- paccayāhāro dukkhasaccaṃ,  āhārasamuṭṭhāpikā
purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, nirodhapajānanā paññā
maggasaccanti evaṃ catusaccavasena sabbaṭṭhānesu yojanā kātabbā.



             The Pali Atthakatha in Roman Book 16 page 334-337. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7522              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7522              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=27              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=515              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=510              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=510              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]