ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

page325.

3. Mahāvagga 1. Sīhanādasuttavaṇṇanā [21] Tatiyassa paṭhame visamagateti visamaṭṭhānesu gocaresu gate. Saṅghātaṃ āpātesinti ghātaṃ vadhaṃ pāpesiṃ. Tassa hi ussannatejatāya khuddakesu pāṇesu anukampā hoti. Tasmā ye paṭisattubhāvena saṇṭhātuṃ na sakkhissanti, 1- ye dubbalā palāyitukāmā bhavissanti, te palāyissantīti sīhanādaṃ naditvāva gocarāya pakkamati. Tathāgatassetaṃ adhivacananti yadi hi sahanatāya ca hananatāya ca sīho, tathāgato hi sabbāni ca iṭṭhāniṭṭhāni sahati, sabbaparappavādīnaṃ 2- ca vādānaṃ nimmathanena hanati. Idamassa hoti sīhanādasminti ayamassa sīhanādo abhītanādo. 3- Tathāgatassa tathāgatabalānīti aññehi asādhāraṇāni tathāgatasseva balāni. Yathā vā pubbabuddhānaṃ balāni puññayasasampattiyā 4- āgatāni, tathā tathāgatassa balānītipi attho. Tattha duvidhaṃ tathāgatassa balaṃ kāyabalañca ñāṇabalañca. Tesu kāyabalaṃ hatthikulānusārena veditabbaṃ. Vuttaṃ hetaṃ porāṇehi:- "kāḷāvakañca gaṅgeyyaṃ paṇḍaraṃ tambapiṅgalaṃ gandhamaṅgalahemañca uposathacchaddantime dasā"ti. 5- Imāni dasa hatthikulāni. Tattha kāḷāvakanti pakatihatthikulaṃ daṭṭhabbaṃ. Yaṃ dasannaṃ purisānaṃ kāyabalaṃ, taṃ ekassa kāḷāvakassa hatthino. Yaṃ dasannaṃ kāḷāvakānaṃ balaṃ, taṃ ekassa gaṅgeyyassa. Yaṃ dasannaṃ gaṅgeyyānaṃ, taṃ ekassa paṇḍarassa. Yaṃ dassanaṃ paṇḍarānaṃ, taṃ ekassa tambassa. Yaṃ dasannaṃ tambānaṃ, taṃ ekassa @Footnote: 1 Sī. saṇṭhātuṃ sakkhissanti 2 cha.Ma. sabbaparappavādino 3 cha.Ma. ayaṃ pāṭho na dissati @4 cha.Ma. puññasampattiyā 5 cha.Ma. tathā āgatabalānītipi, pa.sū. 1/148/346

--------------------------------------------------------------------------------------------- page326.

Piṅgalassa. Yaṃ dasannaṃ piṅgalānaṃ, taṃ ekassa gandhahatthino. Yaṃ dasannaṃ gandhahatthīnaṃ, taṃ ekassa maṅgalassa. Yaṃ dasannaṃ maṅgalānaṃ, taṃ ekassa hemassa. Yaṃ dasannaṃ hemānaṃ, taṃ ekassa uposathassa. Yaṃ dasannaṃ uposathānaṃ, taṃ ekassa chaddantassa. Yaṃ dasannaṃ chaddantānaṃ, taṃ ekassa tathāgatassa. Nārāyanasaṅkhātaṃ balantipi 1- idameva vuccati. Tadetaṃ pakatihatthigaṇanāya hatthīnaṃ koṭisahassānaṃ, purisagaṇanāya dasannaṃ purisakoṭisahassānaṃ balaṃ hoti. Idaṃ tāva tathāgatassa kāyabalaṃ. Ñāṇabalaṃ pana pāliyaṃ tāva āgatameva. Dasabalañāṇaṃ, majjhime 2- āgataṃ catuvesārajja- ñāṇaṃ, aṭṭhasu parisāsu akampanañāṇaṃ, catuyoniparicchedañāṇaṃ, pañcagatipariccheda- ñāṇaṃ, saṃyuttake 3- āgatāni tesattatiñāṇāni, sattasattatiñāṇānīti evaṃ aññānipi 4- anekāni ñāṇasahassāni, etaṃ ñāṇabalaṃ nāma. 4- Idhāpi ñāṇabalameva adhippetaṃ. Ñāṇañhi akampiyaṭṭhena upatthambhanaṭṭhena ca balanti vuttaṃ. Āsabhaṇṭhānanti seṭṭhaṭṭhānaṃ uttamaṭṭhānaṃ. Āsabhā vā pubbabuddhā, tesaṃ ṭhānanti attho. Apica gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho. Vajasatajeṭṭhako vā usabho, vajasahassajeṭṭhako vasabho. Sabbagavaseṭṭho sabbaparissayasaho seto pāsādiko mahābhāravaho asanīsatasaddehipi asampakampiyo nisabho, so idha usabhoti adhippeto. Idaṃpi hi tassa pariyāyavacanaṃ. Usabhassa idanti āsabhaṃ. Ṭhānanti catūhi pādehi paṭhaviṃ uppīḷetvā acalaṭṭhānaṃ. Idaṃ pana āsabhaṃ viyāti āsabhaṃ. Yatheva hi nisabhasaṅkhāto usabho usabhabalena samannāgato catūhi pādehi paṭhaviṃ uppīḷetvā acalaṭṭhānena tiṭṭhati, evaṃ tathāgatopi dasahi tathāgatabalehi samannāgato catūhi vesārajjapādehi aṭṭhaparisapaṭhaviṃ uppīḷetvā sadevake loke kenaci paccatthikena paccāmittena akampiyo acalaṭṭhānena tiṭṭhati. Evaṃ tiṭṭhamāno ca taṃ āsabhaṇṭhānaṃ @Footnote: 1 cha.Ma. nārāyanasaṅghātabalantipi, @su. vi. 2/760/425 pa.sū. 1/148/346 2 Ma.mū. 12/148/107 mahāsīhanādasutta @3 saṃ.ni. 16/34/58 dutiyañāṇavatthusutta 4-4 cha.Ma. anekāni ñāṇabalaṃ nāma

--------------------------------------------------------------------------------------------- page327.

Paṭijānāti upagacchati na paccakkhāti attani āropeti. Tena vuttaṃ "āsabhaṇṭhānaṃ paṭijānātī"ti. Parisāsūti khattiyabrāhmaṇagahapatisamaṇacātummahārājikatāvatiṃsamārabrahmaparisa- saṅkhātāsu 1- aṭṭhasu parisāsu. Sīhanādaṃ nadatīti seṭṭhanādaṃ nadati, abhītanādaṃ nadati, sīhanādasadisaṃ vā nādaṃ nadati. Tatrāyaṃ upamāyathāpi sīho sīhabalena samannāgato sabbattha visārado vigatalomahaṃso sīhanādaṃ nadati, evaṃ tathāgatasīhopi tathāgatabalehi samannāgato aṭṭhasu parisāsu visārado vigatalomahaṃso "iti sakkāyo"tiādinā nayena nānāvidhadesanāvilāsasampannaṃ sīhanādaṃ nadati. Tena vuttaṃ "parisāsu sīhanādaṃ nadatī"ti. Brahmacakkaṃ pavattetīti ettha brahmanti seṭṭhaṃ uttamaṃ visiṭṭhaṃ. Cakkanti dhammacakkaṃ. Tampanetaṃ duvidhaṃ hoti paṭivedhañāṇañceva desanāñāṇañca. Tattha paññāpabhāvitaṃ attano ariyaphalāvahaṃ paṭivedhañāṇaṃ, karuṇāpabhāvitaṃ sāvakānaṃ ariyaphalāvahaṃ desanāñāṇaṃ. Tattha paṭivedhañāṇaṃ uppajjamānaṃ uppannanti duvidhaṃ. Tañhi abhinikkhamanato yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Tusitabhavanato vā yāva mahābodhipallaṅke arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Dīpaṅkarato vā paṭṭhāya yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Desanāñāṇampi pavattamānaṃ pavattanti duvidhaṃ. Taṃ hi yāva aññākoṇḍaññassa sotāpattimaggā pavattamānaṃ, phalakkhaṇe pavattaṃ nāma. Tesu ca 2- paṭivedhañāṇaṃ lokuttaraṃ, desanāñāṇaṃ lokiyaṃ. Ubhayampi panetaṃ aññehi asādhāraṇaṃ, buddhānaṃyeva orasañāṇaṃ. Idāni yehi dasahi balehi samannāgato tathāgato āsabhaṇṭhānaṃ paṭijānāti, tāni vitthārato dassetuṃ katamāni dasa, idha bhikkhave tathāgato ṭhānañca @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page328.

Ṭhānatotiādimāha. Tattha ṭhānañca ṭhānatoti kāraṇañca kāraṇato. Kāraṇañhi yasmā tattha phalaṃ tiṭṭhati, tadāyattavuttitāya uppajjati ceva pavattati ca, tasmā ṭhānanti vuccati. Taṃ bhagavā "ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya, taṃ taṃ ṭhānaṃ. Ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya, taṃ taṃ aṭṭhānan"ti pajānanto ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Abhidhamme panetaṃ "tattha katamaṃ tathāgatassa ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇan"tiādinā 1- nayena vitthāritameva. Yampīti yena ñāṇena. Idampi bhikkhave tathāgatassāti idampi bhikkhave 2- ṭhānāṭhānañāṇaṃ tathāgatassa tathāgatabalaṃ nāma hotīti attho. Evaṃ sabbapadesu yojanā veditabbā. Kammasamādānānanti samādiyitvā katānaṃ kusalākusalakammānaṃ, kammameva vā kammasamādānaṃ. Ṭhānaso hetusoti paccayato ceva hetuto ca. Tattha gatiupadhikālappayogā vipākassa ṭhānaṃ, kammaṃ hetu imassa pana ñāṇassa vitthārakathā "atthekaccāni pāpakāni kammasamādānāni gatisampattipaṭibāḷhāni na vipaccantī"tiādinā 3- nayena abhidhamme āgatāyeva. Sabbatthagāmininti sabbagatigāminiñca agatigāminiñca. Paṭipadanti maggaṃ. Yathābhūtaṃ pajānātīti bahūsupi manussesu ekameva pāṇaṃ ghātentesu "imassa cetanā nirayagāminī bhavissati, imassa tiracchānayonigāminī"ti iminā nayena ekavatthusmiṃpi kusalākusala- cetanā saṅkhātānaṃ paṭipattīnaṃ aviparītato sabhāvaṃ jānāti. Imassāpica ñāṇassa vitthārakathā "tattha katamaṃ tathāgatassa sabbatthagāminipaṭipadā 4- yathābhūtaṃ ñāṇaṃ, idha tathāgato ayaṃ maggo ayaṃ paṭipadā nirayagāminīti pajānātī"tiādinā 5- nayena abhidhamme āgatāyeva. @Footnote: 1 abhi.vi. 35/809/409 ñāṇavibhaṅga 2 cha.Ma. ayaṃ pāṭho na dissati @3. abhi.vi. 35/810/412 dasakaniddesa 4 cha.Ma. sabbatthagāminiṃ paṭipadaṃ @5 abhi.vi. 35/811/413 dasakaniddesa

--------------------------------------------------------------------------------------------- page329.

Anekadhātunti cakkhudhātuādīhi kāmadhātuādīhi vā dhātūhi bahudhātuṃ. Nānādhātunti tāsaṃyeva dhātūnaṃ vilakkhaṇattā nānappakāradhātuṃ. Lokanti khandhāyatana- dhātulokaṃ. Yathābhūtaṃ pajānātīti tāsaṃ dhātūnaṃ aviparītato sabhāvaṃ paṭivijjhati. Idampi ñāṇaṃ "tattha katamaṃ tathāgatassa anekadhātuṃ nānādhātuṃ lokaṃ yathābhūtaṃ ñāṇaṃ, idha tathāgato khandhanānattaṃ pajānātī"tiādinā 1- nayena abhidhamme vitthāritameva. Nānādhimuttikatanti hīnādīhi adhimuttīhi nānādhimuttikabhāvaṃ. Idampi ñāṇaṃ "tattha katamaṃ tathāgatassa sattānaṃ nānādhimuttikataṃ yathābhūtaṃ ñāṇaṃ idha tathāgato pajānāti santi sattā hīnādhimuttikā"tiādinā 2- nayena abhidhamme vitthāritameva. Parasattānanti padhānasattānaṃ. Parapuggalānanti tato aññesaṃ hīnasattānaṃ. Ekatthameva vā etaṃ padadvayaṃ, veneyyasena dvedhā vuttaṃ. Indriyaparo- pariyattanti saddhādīnaṃ indriyānaṃ parabhāvañca aparabhāvañca, vuddhiṃ ca hāniṃ cāti attho. Imassapi ñāṇassa vitthārakathā "tattha katamaṃ tathāgatassa parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ, idha tathāgato sattānaṃ āsayaṃ pajānāti anusayaṃ pajānātītiādinā 3- nayena abhidhamme āgatāyeva. Jhānavimokkhasamādhisamāpattīnanti paṭhamādīnaṃ catunnaṃ jhānānaṃ, "rūpī rūpāni passatī"tiādīnaṃ aṭṭhannaṃ vimokkhānaṃ, savitakkasavicārādīnaṃ tiṇṇaṃ samādhīnaṃ, paṭhamajjhānasamāpattiādīnañca navannaṃ anupubbasamāpattīnaṃ. Saṅkilesanti hānabhāgiyadhammaṃ. Vodānanti visesabhāgiyadhammaṃ. Vuṭṭhānanti 4- "vodānampi vuṭṭhānaṃ, tamhā tamhā samādhimhā vuṭṭhānaṃpi vuṭṭhānan"ti evaṃ vuttaṃ paguṇajjhānaṃ ceva bhavaṅgaphalasamāpattiyo ca. Heṭṭhimaṃ heṭṭhimañhi paguṇajjhānaṃ uparimassa uparimassa padaṭṭhānaṃ hoti, tasmā "vodānaṃpi vuṭṭhānan"ti vuttaṃ. Bhavaṅgena pana sabbajjhānehi vuṭṭhānaṃ @Footnote: 1 abhi.vi. 35/812-13-14/414 ñāṇavibhaṅga 2 abhi.vi. 35/813/414 ñāṇavibhaṅga @3 abhi.vi. 35/814/414 ñāṇavibhaṅga 4 abhi.vi. 35/828/419 ñāṇavibhaṅga

--------------------------------------------------------------------------------------------- page330.

Hoti. Phalasamāpattiyā nirodhasamāpattito vuṭṭhānaṃ hoti. Taṃ sandhāya ca "tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhānan"ti vuttaṃ. Idampi ñāṇaṃ "tattha katamaṃ tathāgatassa jhānavimokkhasamādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇaṃ, jhāyīti cattāro jhāyī, atthekacco jhāyī sampattiṃyeva samānaṃ vipattīti paccetī"ti- ādinā 1- nayana abhidhamme vitthāritameva. Sabbañāṇānaṃ vitthārakathāya vinicchayo sammohavinodaniyā vibhaṅgaṭṭhakathāya vutto. Pubbenivāsānussatidibbacakkhuñāṇakathā visuddhimagge vitthāritā, āsavakkhayakathā heṭṭhā vuttāyeva. 2- Tattha paravādīkathā hoti "dasabalañāṇaṃ nāma pāṭiyekkaṃ ñāṇaṃ natthi, sabbaññutañāṇassevāyaṃ pabhedo"ti. Taṃ na tathā daṭṭhabbaṃ. Aññameva hi dasabalañāṇaṃ, aññaṃ sabbaññutañāṇaṃ. Dasabalañāṇañhi sakasakakiccameva jānāti, sabbaññutañāṇaṃ tampi tato avasesaṃpi jānāti. Dasabalañāṇesu hi paṭhamaṃ kāraṇākāraṇameva jānāti, dutiyaṃ kammavipākantarameva, tatiyaṃ kammaparicchedameva, catutthaṃ dhātunānattakāraṇameva. Pañcamaṃ sattānaṃ ajjhāsayādhimuttimeva, chaṭṭhaṃ indriyānaṃ tikkhamudubhāvameva, sattamaṃ jhānādīhi saddhiṃ tesaṃ saṅkilesādimeva, aṭṭhamaṃ pubbenivutthakkhandhasantatimeva, navamaṃ sattānaṃ cutipaṭisandhimeva, dasamaṃ saccaparicchedameva. Sabbaññutañāṇaṃ pana etehi jānitabbañca tato uttaritarañca 3- pajānāti, etesaṃ pana kiccaṃ na sabbaṃ karoti. Tañhi jhānaṃ hutvā appetuṃ na sakkoti, iddhi hutvā vikubbituṃ na sakkoti, maggo hutvā kilese khepetuṃ na sakkoti. Apica paravādī evaṃ pucchitabbo "dasabalañāṇaṃ nāmetaṃ savitakkasavicāraṃ avitakka- vicāramattaṃ avitakkaavicāraṃ, kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ, lokiyaṃ lokuttaran"ti. Jānanto "paṭipāṭiyā satta ñāṇāni savitakkasavicārānī"ti vakkhati, "tato parāni dve avitakkaavicārānī"ti vakkhati. "āsavakkhayañāṇaṃ siyā savitakkasavicāraṃ siyā @Footnote: 1 abhi.vi.35/828/417 ñāṇavibhaṅga 2 cha.Ma. vuttāyevāti 3 cha.Ma. uttariñca

--------------------------------------------------------------------------------------------- page331.

Avitakkavicāramattaṃ siyā avitakkaavicāran"ti vakkhati. Tathā "paṭipāṭiyā satta kāmāvacarāni, tato dve rūpāvacarāni, avasāne ekaṃ lokuttaran"ti vakkhati. "sabbaññuta- ñāṇaṃ pana savitakkasavicārameva kāmāvacarameva lokiyamevā"ti vakkhati. Evamettha anupadavaṇṇanaṃ ñatvā idāni yasmā tathāgato paṭhamaṃyeva ṭhānāṭhānañāṇena veneyyasattānaṃ āsavakkhayādhigamassa ceva anadhigamassa ca ṭhānāṭhānabhūtaṃ kilesāvaraṇābhāvaṃ passati lokiyasammādiṭṭhiṭṭhānādidassanato niyatamicchādiṭṭhaṭṭhānā bhāvadassanato ca. Atha nesaṃ kammavipākañāṇena vipākāvaraṇābhāvaṃ passati tihetukapaṭisandhidassanato, sabbatthagāminipaṭipadāñāṇena kammāvaraṇābhāvaṃ passati anantariyakammābhāvadassanato. Evaṃ anāvaraṇānaṃ anekadhātunānādhātuñāṇena anukuladhammadesanatthaṃ cariyāvisesaṃ passati dhātuvemattadassanato. Atha nesaṃ nānādhimuttikatañāṇena adhimuttiṃ passati payogaṃ anādiyitvāpi adhimuttivasena dhammadesanatthaṃ. Athevaṃ diṭṭhādhimuttīnaṃ vasena 1- yathāsatti yathābalaṃ dhammaṃ desetuṃ indriyaparopariyattañāṇena indriyaparopariyattaṃ passati saddhādīnaṃ tikkhamudubhāvadassanato. Evaṃ pariññātindrayaparopariyattā pana te sace dūre honti, atha jhānādiñāṇena jhānādīsu vasībhūtattā iddhivisesena te khippaṃ upagacchati. Upagantvā ca nesaṃ pubbenivāsānussatiñāṇena pubbajātibhavaṃ, dibbacakkhvānubhāvato pattabbena cetopariyañāṇena sampattiadhigatavisesaṃ 2- passanto āsavakkhayañāṇānubhāvena āsavakkhayagāminiyā paṭipadāya vigatasammohattā āsavakkhayāya dhammaṃ deseti. Tasmā iminānukkamena iminā balāni vuttānīti veditabbāni.


             The Pali Atthakatha in Roman Book 16 page 325-331. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7296&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7296&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=21              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=309              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=306              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=306              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]