ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        5. Appamādasuttavaṇṇanā
     [15] Pañcame evameva khoti yathā sabbasattānaṃ sammāsambuddho aggo,
evaṃ sabbesaṃ kusaladhammānaṃ kārāpakaappamādo aggoti daṭṭhabbo. Nanu cesa lokiyova,
kusaladhammā pana lokuttarāpi. Ayañca kāmāvacarova, kusaladhammā pana catubhūmikā.
Kathamesa tesaṃ aggoti? paṭilābhakaṭṭhena. 2- Appamādena hi te paṭilabbhanti, tasmā
So tesaṃ aggo. Tena vuttaṃ sabbe te appamādamūlakāti.
     Jaṅgalānanti 3- paṭhavītalacārīnaṃ. Pāṇānanti sapādakapāṇānaṃ. Padajātānīti padāni.
Samodhānaṃ gacchantīti odhānaṃ pakkhepaṃ gacchanti. Aggamakkhāyatīti seṭṭhamakkhāyati.
Yadidaṃ mahantattenāti mahantabhāvena aggamakkhāyati, na guṇavasenāti 4- attho.
Vissikanti sumanapupphaṃ. Idaṃ kira suttaṃ sutvā bhātiyamahārājā vīmaṃsitukāmatāya
ekasmiṃ gabbhe catujātigandhehi paribhaṇḍaṃ katvā surabhipupphāni 5- āharāpetvā
ekassa gabbhassa 6- majjhe sumanapupphamuṭṭhiṃ ṭhapetvā sesāni tassa samantato muṭṭhiṃ
katvā ṭhapetvā dvāraṃ pidhāya bahi nikkhanto. Athassa muhuttaṃ bahi vītināmetvā
dvāraṃ vivaritvā pavisantassa sabbappaṭhamaṃ sumanapupphagandho ghānaṃ pahari, so
mahātalasmiññeva mahācetiyābhimukho nipajjitvā "vissikaṃ tesaṃ agganti kathentena
sukathitaṃ sammāsambuddhenā"ti cetiyaṃ vandi. Khuddarājānoti 7- khuddakarājāno.
Kūṭarājānotipi pāṭho.
@Footnote: 1 cha.Ma. dīghaputhulantena  2 cha.Ma. paṭilābhakattena  3 Sī. jaṅgamānanti
@4 cha.Ma. na guṇaggenāti  5 cha.Ma. sugandhapupphāni
@6 cha.Ma. samuggassa  7 Sī. kuḍḍarājānotipi



             The Pali Atthakatha in Roman Book 16 page 321. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7215              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7215              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=15              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=234              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=244              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=244              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]