ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                      8. Licchavikumārakasuttavaṇṇanā
     [58] Aṭṭhame sajjāni dhanūnīti sajiyāni 1- āropitadhanūni ādāya. 2- Addasūti
@Footnote: 1 Ma. sajjiyāni  2 cha.Ma. ayaṃ pāṭho na dissati
Addasaṃsu. Bhavissanti vajjīti vaḍḍhissanti vajjirājāno. Apāṭubhāti 1-
avaḍḍhinissitā mānathaddhā. Pacchāliyaṃ khipantīti pacchato gantvā piṭṭhiṃ pādena
paharanti. Raṭṭhikassātiādīsu raṭṭhaṃ bhuñjatīti raṭṭhiko. Pitarā dattaṃ sāpateyyaṃ
bhuñjatīti pettaniko. Senāya pati jeṭṭhakoti senāpatiko. Gāmagāmaṇikassāti gāmānaṃ
gāmaṇikassa, gāmasāmikassāti attho. Pūgagāmaṇikassāti gaṇajeṭṭhakassa. Kulesūti
tesu tesu kulesu. Paccekādhipaccaṃ kārentīti paccekaṃ jeṭṭhakaṭṭhānaṃ kārenti.
Kalyāṇena  manasā anukampantīti sundarena cittena anuggaṇhanti. Khettakammanta-
sāmantasabyohāreti 2- ye ca attano khettakammantānaṃ sāmantā anantare
khettasāmino, te ca rajjadaṇḍehi bhūmippamāṇe gāhake sabyohāre 3- ca. Balipaṭiggāhikā
devatāti kulappaveṇiyā āgatā ārakkhadevatā. Tā 4- sakkarotīti tā devatā
aggayāgubhattādīhi sakkaroti.
     Kiccakaroti uppannānaṃ kiccānaṃ kārako. Ye cassa upajīvinoti 5- ye ca
etaṃ upanissāya jīvanti. Ubhinnaṃyeva 6- atthāyāti ubhinnaṃpi hitatthāya paṭipanno
hotīti attho. Pubbapetānanti paralokagatānaṃ. Diṭṭhadhamme ca jīvitanti 7- ye ca
diṭṭhe dhamme jīvanti. Iti padadvayenāpi atītapaccuppanne ñātayo dasseti.
Pītisañjananoti 8- tuṭṭhijanano. Gharamāvasanti gharāvāsaṃ vasanto. Pujjo hoti
pasaṃsiyoti pūjetabbo ca pasaṃsitabbo ca hotīti.



             The Pali Atthakatha in Roman Book 16 page 31-32. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=711              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=711              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=58              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=1742              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=1807              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=1807              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]