ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                     8. Devāsurasaṅgāmasuttavaṇṇanā
     [39] Aṭṭhame samupabyuḷho ahosīti paccupaṭṭhito ahosi. Saṅgāmeyyāmāti
saṅgāmaṃ kareyyāma yujjheyyāma. Apassiṃsvevāti 1- palāyiṃsuyeva. Uttarābhimukhāti
uttarāmukhā hutvā. Abhibhayantevāti 2- anubandhantiyeva. Bhīruttānagatenāti
bhīruttānaṃ bhayanivāraṇaṃ patiṭṭhānaṃ gatena. 3- Akaraṇīyāti yuddhena kiñci akattabbā.
Kasmā pana tesaṃ saṅgāmo hotīti asurā hi pubbe tāvatiṃsabhavanavāsino 4- te
cittapātaliyā pupphanakāle dibbapāricchattakapupphaṃ anussaranti. Tato uppannakodhā
"gaṇhatha deve"ti sammukhasammukhaṭṭhāneneva sineruṃ abhiruhanti, devāpi nikkhamanti.
Tesaṃ gopālakadārakānaṃ aññamaññaṃ daṇḍakehi paharaṇasadisaṃ yuddhaṃ hoti. Sakko devarājā
heṭṭhā pañcasu ṭhānesu ārakkhaṃ ṭhapetvā upari devapuraṃ parivāretvā attasadisā
vajirahatthā paṭimā ṭhapāpesi. Asurā heṭṭhā pañca ṭhānāni paṭibāhitvā abhiruhantā 5-
indapaṭimāyo disvā nivattitvā asurapurameva gacchanti.
     Dakkhiṇena mukhāti 6- dakkhiṇamukhā hutvā. Apadaṃ bandhitvāti 7- nippadaṃ niravasesaṃ
bandhitvā. Adassanaṃ gatoti māropi vaṭṭapādakaṃ katvā rūpāvacaracatutthajjhānaṃ
samāpannassa cittaṃ jānāti, tadeva vipassanāpādakaṃ katvā samāpannassa cittaṃ
jānāti. Arūpāvacarasamāpatti pana vaṭṭapādā vā hoti 8- vipassanāpādā vā,
taṃsamāpannassa māro cittaṃ na jānāti. Tena vuttaṃ "adassanaṃ gato pāpimato"ti.



             The Pali Atthakatha in Roman Book 16 page 313. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7050              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7050              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=202              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5757              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5824              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5824              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]