ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                       4. Gāvīupamāsuttavaṇṇanā
     [35] Catutthe pabbateyyāti pabbatacārinī. Na suppatiṭṭhitaṃ patiṭṭhāpetvāti
yathā suppatiṭṭhitaṃ 4- hoti, evaṃ na patiṭṭhāpetvā. Taṃ nimittanti taṃ paṭhamajjhāna-
saṅkhātaṃ nimittaṃ. Na svādhiṭṭhitaṃ adhiṭṭhātīti yathā suṭṭhu adhiṭṭhitaṃ hoti, na evaṃ
adhiṭṭhāti. Anabhihiṃsamānoti anasādhento. 5- Mudu cittaṃ hoti kammaniyanti 6- yathā
vipassanācittaṃ lokuttaramaggakkhaṇe mudu kammakkhamaṃ kammayoggaṃ hoti, evamassa
abhiññāpādakaṃ catutthajjhānacittaṃ mudukaṃ hoti kammaññaṃ. Appamāṇo samādhīti
catubrahmavihārasamādhipi maggaphalasamādhipi appamāṇo samādhi nāma, idha pana
"appamāṇaṃ appamāṇārammaṇan"ti iminā pariyāyena suppaguṇasamādhi appamāṇa-
samādhīti daṭṭhabbo. So appamāṇena samādhinā subhāvitenāti imasmiṃ ṭhāne ayaṃ
@Footnote: 1 cha.Ma. attaparitāpanakilesānaṃ  2 cha.Ma. kāmato  3 cha.Ma. lāḷudāyitthero
@4 cha.Ma. suppatiṭṭhitā  5 cha.Ma. apothento aviheṭhento  6 cha.Ma. kammaññanti
Bhikkhu vipassanaṃ vaḍḍhetvā arahattaṃ patto. Idāni khīṇāsavassa abhiññāpaṭipāṭiṃ
dassento yaṃyassevātiādimāha.



             The Pali Atthakatha in Roman Book 16 page 308-309. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6945              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6945              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=198              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5650              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5724              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5724              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]