ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        10. Velāmasuttavaṇṇanā
     [20] Dasame api nu te gahapati kule dānaṃ diyyatīti nayidaṃ bhagavā bhikkhusaṃghassa
dinnadānaṃ sandhāya pucchati. Seṭṭhissa hi ghare bhikkhusaṃghassa niccaṃ paṇītadānaṃ
@Footnote: 1 cha.Ma. na sussūsantīti
@2 cha.Ma. ayaṃ pāṭho na dissati  3 cha.Ma. vaṭṭetvā gacchati
Diyyati, na taṃ satthā na jānāti. Lokiyamahājanassa pana diyyamānaṃ dānaṃ atthi, taṃ lūkhaṃ
hoti, seṭṭhissa cittaṃ na pīṇeti. Taṃ pucchāmīti pucchati. Kaṇājakanti sakuṇḍakaṃ
bhattaṃ, sakuṇḍakehipi kaṇikataṇḍuleheva pakkaṃ. Biḷaṅgadutiyanti kañjikadutiyaṃ.
Asakkaccaṃ detīti 2- asakkaritvā 3- deti. Apacittiṃ katvā detīti apacittīkārena
dakkhiṇeyye agāravena deti. Asahatthā detīti sahatthena adatvā parahatthena deti,
āṇattimattameva karotīti attho. Apaviddhaṃ detīti na nirantaraṃ deti, 4- chaḍḍetukāmo
viya hutvā vammike godhaṃ pakkhipanto viya deti 4- saṃvaccharikasoṇḍavalli 5- viya
hoti. Anāgamanadiṭṭhiko detīti na kammañca phalañca saddahitvā deti.
     Yattha yatthāti tīsu kulasampadāsu yasmiṃ yasmiṃ kule. Na uḷārāya
bhattabhogāyātiādīsu nānaggarasasugandhasālibhojane upanīte cittaṃ na namati, "harathetaṃ
rogavaḍḍhanan"ti vatvā yena vā tena vā ḍākena saddhiṃ sakuṇḍakabhattaṃ amataṃ
viya sampiyāyamāno bhuñjati. Kāsikādīsu varavatthesu upanītesu "harathetāni
nivāsentassa paṭicchādetuṃpi na sakkonti, gattesupi na saṇṭhahantī"ti vatvā
nāḷikerasāṭakamūlatacasadisāni pana thūlavatthāni "imāni nivāsento nivatthabhāvaṃpi
jānāti, paṭicchādetabbaṃpi paṭicchādentī"ti sampiyāyamāno nivāseti. Hatthiyāna-
assayānarathayānasuvaṇṇasivikādīsu  upanītesu "harathetāni yānāni, na sakkā ettha sukhaṃ
nisīditun"ti 6- vatvā jajjararathake upanīte "ayaṃ niccalo, ettha sukhaṃ
nisīditun"ti vatvā 7- taṃ sādiyati. Na uḷāresu pañcasu kāmaguṇesūti alaṅkata-
paṭiyattā rūpavatiyo itthiyo disvā "yakkhiniyo maññe etā khāditukāmā, kiṃ
etāhī"ti yathāphāsukeneva vītināmeti. Na sussūsantīti sotuṃ na icchanti, na
saddahantīti attho. Na sotaṃ odahantīti kathitassa savanatthaṃ na sotappasādaṃ odahanti.
Sakkaccantiādīnipi vuttavipariyāyena veditabbāni.
@Footnote: 1 cha.Ma. kañciyadutiyaṃ  2 cha.Ma. acittīkatvāti  3 cha.Ma. acittīkārena
@4-4 cha.Ma. ime pāṭhā na dissanti  5 cha.Ma. saṃvaccharikaṃ soṇḍabali
@6 cha.Ma. harethetāni calacalāni, na sakkā ettha nisīditunti  7 cha.Ma. ayaṃ pāṭho na
@dissati
     Velāmoti jātigottarūpabhogasaddhāpaññādīhi mariyādaṃ velaṃ atikkantehi uḷārehi
guṇehi samannāgatattā evaṃladdhanāmo. So evarūpaṃ dānamadāsi mahādānanti ettha
ayaṃ anupubbīkathā:- so kira atīte bārāṇasiyaṃ purohitagehe paṭisandhiṃ gaṇhi,
velāmakumārotissa nāmaṃ akaṃsu. So soḷasavassikakāle bārāṇasīrājakumārena saddhiṃ
sippuggahaṇatthaṃ takkasilaṃ agamāsi. Te ubhopi disāpāmokkhassa ācariyassa santike
sippaṃ paṭṭhayiṃsu. Yathā ca te, evamaññepi jambūdīpe caturāsītisahassarājakumāRā.
Bodhisatto attanā gahitaṭṭhāne piṭṭhiācariyo. Hutvā caturāsīti kumārasahassāni
sikkhāpeti, sayaṃpi soḷasavassehi gahitabbaṃ sippaṃ tīhi vassehi uggaṇhi. Ācariyo
"velāmakumārassa sippaṃ paguṇan"ti ñatvā "tātā velāmo mayā ñātaṃ sabbaṃ
jānāti, tumhe sabbepi samaggā gantvā tassa santike sippaṃ uggaṇhathā"ti
caturāsīti kumārasahassāni bodhisattassa niyyādesi.
     Bodhisatto ācariyaṃ vanditvā caturāsītikumārasahassaparivāro nikkhamitvā ekaṃ
āsannanagaraṃ patvā taṃ nagarasāmikaṃ rājakumāraṃ uggaṇhāpetvā tassa sippe
paguṇe jāte taṃ tattheva nivattesi. Etenupāyena caturāsīti nagarasahassāni gantvā
caturāsītiyā rājakumārānaṃ sippaṃ paguṇaṃ kāretvā tasmiṃ tasmiṃ nagare taṃ taṃ
nivattetvā bārāṇasīrājakumāraṃ ādāya bārāṇasiṃ paccāgañchi. Tattha manussā
rājakumāraṃ pariyositasippaṃ rajje abhisiñciṃsu, velāmassa purohitaṭṭhānaṃ adaṃsu. Tepi
caturāsīti sahassarājakumārā sakesu sakesu rajjesu abhisekaṃ patvā anusaṃvaccharaṃ
bārāṇasīrañño upaṭṭhānaṃ āgacchanti. Te rājānaṃ disvā velāmassa santikaṃ gantvā
"ācariya amhesu rajje patiṭṭhitesu, 1- vadeyyātha yenattho"ti vatvā gacchanti.
Tesaṃ gamanāgamanakāle sakaṭasandamānikagāvīgoṇakukkuṭasūkarādayo gaṇhantānaṃ janapado
ativiya upadduto hoti, mahājano sannipatitvā rājaṅgaṇe kandati.
@Footnote: 1 cha.Ma. amhe rajjesu patiṭṭhitā
     Rājā velāmaṃ pakkosāpetvā 1- "ācariya upadduto janapado, rājāno
gamanāgamanakāle mahāvilopaṃ karonti, manussā sandhāretuṃ na sakkonti, janapadassa
pīḷāya upasametuṃ 2- ekaṃ upāyaṃ karothā"ti. Sādhu mahārāja upāyaṃ karissāmi,
tumhākaṃ yattakena janapadena attho, taṃ paricchinditvā gaṇhathāti. Rājā tathā
akāsi. Velāmo caturāsītiyā rājasahassānaṃ janapade vicāretvā cakkanābhiyaṃ are
viya rañño janapadasmiṃ osārāpesi. 3- Tato paṭṭhāya te rājāne āgacchantāpi
gacchantāpi attano attano janapadeneva sañcaranti, amhākaṃ janapadoti vilopaṃ
na karonti. Rājagāravena rañño janapadampi na pīḷenti. Janapadā sannisinnā
nissaddā nīravā ahesuṃ. Sabbe rājāno haṭṭhatuṭṭhā "yena vo ācariya attho,
taṃ amhākaṃ vadathā"ti pavārayiṃsu.
     Velāmo sīsaṃnhāto attano antonivesane sattasatanaparipūrānaṃ gabbhānaṃ
dvārāni vivarāpetvā yāva sattamā kulaparivaṭṭā ṭhapitaṃ dhanaṃ oloketvā āyavayaṃ
upadhāretvā "mayā sakalajambūdīpaṃ khobhentena dānaṃ dātuṃ vaṭṭatī"ti rañño
ārocetvā gaṅgātīre dvādasayojanikā uddhanapantiyo kāretvā tasmiṃ tasmiṃ ṭhāne
sappimadhuphāṇitatelatilataṇḍulādīnaṃ ṭhapanatthāya mahākoṭṭhāgārāni patiṭṭhāpetvā
"ekekasmiṃ 4- ṭhāne ettakā ettakā janā saṃvidahatha, yaṅkiñci manussānaṃ laddhabbaṃ
nāma atthi, tato ekasmiṃpi asati mayhaṃ āroceyyāthā"ti manussānaṃ saṃvidhāya
"asukadivasato paṭṭhāya velāmabrāhmaṇassa dānaṃ bhuñjantū"ti nagare bheriṃ cārāpetvā
"dānaggaṃ pariniṭṭhitan"ti dānayuttehi ārocite sahassagghanikaṃ vatthaṃ nivāsetvā
pañcasatagghanikaṃ 5- ekaṃsaṃ katvā sabbālaṅkārabhūsito dānavīmaṃsanatthāya phalikavaṇṇassa
udakassa suvaṇṇabhiṅgāraṃ pūretvā "imasmiṃ loke sace imaṃ dānaṃ paṭiggahetuṃ
yuttarūpā dakkhiṇeyyapuggalā atthi, idaṃ udakaṃ nikkhamitvā paṭhaviṃ gaṇhātu. Sace
natthi, evameva tiṭṭhatū"ti saccakiriyaṃ katvā suvaṇṇabhiṅgāraṃ adhomukhaṃ akāsi. Udakaṃ.
Udakaṃ dhammakaraṇena gahitaṃ
@Footnote: 1 cha.Ma. pakkositvā  2 cha.Ma. upasamaṃ
@3 cha.Ma. oropesi  4 ka. tasmiṃ tasmiṃ  5 cha.Ma. sahassagghanakaṃ
Viya ahosi. Bodhisatto "suñño vata bho jambūdīpo, ekapuggalopi dakkhiṇaṃ paṭiggahetuṃ
yuttarūpo natthī"ti vippaṭisāraṃ akatvā "sace dāyakassa vasenāyaṃ dakkhiṇā
visujjhissati, udakaṃ nikkhamitvā paṭhaviṃ gaṇhātū"ti cintesi. Phalikavaṇṇasadisaṃ udakaṃ
nikkhamitvā paṭhaviṃ gaṇhi. "idāni dānaṃ dassāmī"ti dānaggaṃ gantvā 1- dānaṃ
oloketvā yāguvelāya yāguṃ, khajjakavelāya khajjakaṃ, bhojanavelāya bhojanaṃ yāpesi.
Eteneva nīhārena divase divase dānaṃ diyyati.
     Tasmiṃ kho pana dānagge "idaṃ nāma atthi, idaṃ natthī"ti vattabbaṃ
natthi. Idāni taṃ dānaṃ ettakamatteneva na niṭṭhaṃ gamissatīti rattasuvaṇṇaṃ
nīharāpetvā suvaṇṇapātiṃ 2- kāretvā caturāsītisuvaṇṇapātisahassādīnaṃ atthāya
caturāsītirājasahassānaṃ sāsanaṃ  pahiṇi. Rājāno "cirassaṃ vata mayaṃ ācariyena
anuggahitā"ti sabbaṃ sampādetvā pesesuṃ.  diyyamāneyeva satta vassāni satta māsā
atikkantā. Atha brāhmaṇo "hiraññaṃ bhājetvā dānaṃ dassāmī"ti mahante okāse dānaṃ
sajjāpesi. Sajjāpetvā caturāsīti suvaṇṇapātisahassāni ādiṃ katvā koṭito
paṭṭhāya adāsi.
     Tattha rūpiyapūrānīti rajatakaṭṭhirajatathālarajatamāsakehi 3- pūrāni. Pātiyo pana
khuddikāti na sallakkhetabbā, ekakarīsappamāṇe bhūmibhāge catassova pātiyo ṭhapayiṃsu.
Pātimakulaṃ 4- navaratanaṃ hoti, mukhavaṭṭito paṭṭhāya aṭṭharatanaṃ, pātimukhavaṭṭiyā
saṃyutto 5- ājaññaratho anupariyāyati, dadamāno pātiyā bāhirantena vaggavagge
paṭiggāhake ṭhapetvā paṭhamaṃ pātiyaṃ pakkhittaṃ katvā 6- pacchā sandhito 7- viyojetvā
detīti 8- evaṃ caturāsītipātisahassāni adāsi. Rūpiyapātiādīsupi eseva
nayo. Etthāpi ca suvaṇṇapūrānīti suvaṇṇakaṭṭhisuvaṇṇathālasuvaṇṇamāsakehi pūrāni.
Hiraññapūrānīti sattavidharatanapūrāni. Sovaṇṇālaṅkārānīti suvaṇṇālaṅkārāni.
Kaṃsupadhāraṇānīti rajatamayāni khīrapaṭicchakāni. Tāsaṃ pana dhenūnaṃ siṅgāni
suvaṇṇakosakapariyonaddhāni ahesuṃ, gīvāya
@Footnote: 1 cha.Ma. patvā  2 cha.Ma. suvaṇṇapātiyo  3 cha.Ma. rajatakaṭṭharajataphālarajatamāsakehi. evamuparipi
@4 Sī. pātimakuṭaṃ, cha.Ma. pātimakuḷaṃ         5 cha.Ma. chayutto
@6 cha.Ma. datvā   7 cha.Ma. sandhisandhito    8 cha.Ma. pātiṃ
Sumanadāmaṃ pilandhiṃsu, catūsu pādesu napūrāni, piṭṭhiyaṃ varadukūlaṃ pārutaṃ, kaṇṭhe
suvaṇṇagaṇḍiṃ 1- bandhiṃsu. Vatthakoṭisahassānīti lokavohārena 2- vīsativatthayugāni
ekakoṭi, idha pana dasa dasa sāṭakā ekakoṭīti vuttā. 3- Khomasukhumānantiādimhi
khomādīsu yaṃ yaṃ sukhumaṃ, taṃ tadeva adāsi. Yāni panetāni itthīdānaṃ usabhadānaṃ
majjadānaṃ samajjadānanti adānanti sammatāni, 4- tānipi esa "velāmassa dānamukhe
idannāma natthī"ti vacanapathaṃ pacchindituṃ parivāratthāya adāsi. Najjo maññe
vissandantīti nadiyo viya vissandanti.
     Iminā ettakena 5- satthā velāmassa dānaṃ kathetvā "gahapati etaṃ mahādānaṃ
na añño adāsi, ahaṃ adāsiṃ. Evarūpaṃ pana dānaṃ dadantopi ahaṃ paṭiggahetuṃ
yuttarūpaṃ puggalaṃ nālatthaṃ, tvaṃ mādise buddhe lokasmiṃ dissamāne 6- dānaṃ dadamāno
kasmā cintesī"ti seṭṭhissa desanaṃ vaḍḍhento siyā kho pana tetiādimāha. Nanu
ca yāni tadā ahesuṃ rūpavedanāsaññāsaṅkhāraviññāṇāni, tāni niruddhāni. Kasmā
"ahantena samayena velāmo nāma 7- brāhmaṇo"ti āhāti? paveṇiyā avicchinnattā.
Tāni hi rūpādīni nirujjhamānāni imesaṃ paccaye datvā niruddhāni aparāparaṃ
avicchinnaṃ paveṇiṃ gahetvā evamāha. Na taṃ koci dakkhiṇaṃ sodhetīti koci samaṇo
vā brāhmaṇo vā devo vā māro vā uṭṭhāya taṃ dakkhiṇaṃ sodhetīti vattabbo
nāhosi. Tañhi dakkhiṇaṃ sodhento uttamakoṭiyā buddho, heṭṭhimakoṭiyā dhammasenā-
patisāriputtattherasadiso sāvako sodheyya.
     Diṭṭhisampannanti dassanasampannaṃ sotāpannaṃ. Idaṃ tato mahapphalataranti idaṃ
sotāpannassa dinnadānaṃ lokiyamahājanassa sattamāsādhikāni satta saṃvaccharāni
ettakaṃ hiraññasuvaṇṇaṃ pariccajantena dinnadānato mahapphalaṃ.
@Footnote: 1 cha.Ma. suvaṇṇaghaṇṭaṃ  2 cha.Ma. lokavohārato  3 cha.Ma. idha pana dasa sāṭakāti vuttaṃ
@4 cha.Ma. adānasammatāni  5 cha.Ma. ayaṃ pāṭho na dissati
@6 cha.Ma. diṭṭhamāne  7 cha.Ma. ayaṃ saddo na dissati
     Yo ca sataṃ diṭṭhisampannānanti ettha ekassa sakadāgāmissa vasena
ekuttarasataṃ sotāpanne katvā sotāpannagaṇanā veditabbā. Iminā upāyena
sabbavāresu heṭṭhā 1- āgatena anantarena sataguṇaṃ katvā puggalagaṇanā veditabbā.
     Buddhappamukhanti ettha sammāsambuddhaṃ saṃghattheraṃ katvā nisinno saṃgho
buddhappamukho saṃghoti veditabbo. Cātuddisaṃ saṃghaṃ uddissāti ettha cātuddisaṃ
saṃghaṃ uddissa katavihāro nāma yattha cetiyaṃ patiṭṭhitaṃ hoti, dhammassavanaṃ kariyati,
catūhi disāhi ca anudisāhi ca bhikkhū āgantvā appaṭipucchitvāyeva pāde dhovitvā
kuñcikāya dvāraṃ vivaritvā senāsanaṃ paṭijaggitvā vasitvā yathāphāsukaṃ gacchanti.
So antamaso caturataniyā paṇṇasālāpi hoti, cātuddisaṃ saṃghaṃ uddissa
katavihārotveva vuccati.
     Saraṇaṃ gaccheyyāti ettha maggenāgataṃ anivattanasaraṇaṃ adhippetaṃ. Apare
panāhu:- attānaṃ niyyādetvā dinnattā saraṇagamanaṃ tato mahapphalataranti vuttaṃ.
Sikkhāpadaṃ 2- samādiyeyyāti pañcasīlāni gaṇheyya. Sīlaṃpi maggena āgataṃ anivattana-
sīlameva kathitaṃ. Apare panāhu:- sabbasattānaṃ abhayadānassa dinnattā sīlaṃ tato
mahapphalataranti vuttaṃ. Gaddūhanamattanti 3- gandhaūhanamattaṃ, dvīhaṅgulīhi
gandhapiṇḍaṃ 4- gahetvā upasiṅghanamattaṃ. Apare pana "godohanamattan"ti 5- pāliṃ vatvā
gāviyā ekavāraṃ thanaañjanamattanti atthaṃ vadanti. Mettacittanti sabbasattānaṃ
hitānupharaṇacittaṃ. Tampana appanāvaseneva gahitaṃ. Aniccasaññanti maggassa
anantarapaccayabhāvena sikhāppattabalavavipassanaṃ.
     Upamāto pana imāni dānādīni puññāni evaṃ veditabbāni:- sacepi
hi jambūdīpaṃ bheritalasadisaṃ samatalaṃ katvā koṭito paṭṭhāya pallaṅke attharitvā
@Footnote: 1 cha.Ma. heṭṭhā heṭṭhā  2 cha.Ma. sikkhāpadāni  3 cha.Ma. gandhohanamattanti,
@Ma. u. 14/211/176  4 cha.Ma. gaṇḍapiṇḍaṃ  5 cha.Ma. gaddohanamattanti
Ariyapuggale nisīdāpeyya, tattha sotāpannānaṃ dasa pantiyo assu, sakadāgāmīnaṃ
pañca, anāgāmīnaṃ aḍḍhateyyā, khīṇāsavānaṃ diyaḍḍhā, paccekabuddhānaṃ ekā panti
bhaveyya, sammāsambuddho ekakova. Ettakassa janassa dinnadānato sammāsambuddhassa
dinnadānameva mahapphalaṃ. Itaraṃ pana:-
              vihāradānaṃ piṇḍapāto 1-     sikkhā  mettāya bhāvanā
              khayato sammasantassa          kalaṃ nāgghati soḷasiṃ.
     Teneva bhagavā parinibbānasamaye "dhammānudhammapaṭipatti anuttarā  pūjā"ti 2-
āha. Sesaṃ sabbattha uttānatthamevāti.
                         Sīhanādavaggo dutiyo.
                         ---------------



             The Pali Atthakatha in Roman Book 16 page 296-303. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6671              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6671              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=183              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5129              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5189              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5189              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]