ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                           2. Sīhanādavagga
                        1. Sīhanādasuttavaṇṇanā
     [11] Dutiyassa paṭhame yena bhagavā tenupasaṅkamīti "sace satthā cārikaṃ
pakkamitukāmo assa, imasmiṃ kāle pakkameyya. Handāhaṃ cārikagamanatthāya satthāraṃ
āpucchāmī"ti cintetvā bhikkhusaṃghaparivuto upasaṅkami. Āyasmā maṃ bhanteti so kira
bhikkhu theraṃ mahatā bhikkhuparivārena āgacchantaṃ 1- disvā "ime bhikkhū tathāgataṃ pahāya
sāriputtaṃ parivāretvā nikkhantā, gamanavicchedamassa karissāmī"ti aṭṭhānakopaṃ
bandhitvā evamāha. Tattha āsajjāti ghaṭṭetvā. Appaṭinissajjāti akkhamāpetvā
accayaṃ adassetvā. Kismiṃ pana so kāraṇe āghātaṃ bandhīti? therassa kira
dasabalaṃ vanditvā uṭṭhāya gacchato cīvarakaṇṇo tassa sarīraṃ phusi, vāto paharītipi
vadanti. Ettakena āghātaṃ bandhitvā theraṃ mahatā parivārena gacchantaṃ disvā
usūyamāno "gamanavicchedamassa karissāmī"ti evamāha. Ehi tvaṃ bhikkhūti satthā
tassa bhikkhuno vacanaṃ sutvā "na taṃ bhikkhu sāriputto paharīti vutte `bhante
tumhe attano aggasāvakasseva pakkhaṃ vahatha, na mayhan'ti mayi manopadosaṃ katvā
@Footnote: 1 cha.Ma. gacchantaṃ

--------------------------------------------------------------------------------------------- page292.

Apāye nibbatteyyā"ti ñatvā "sāriputtaṃ pakkosāpetvā imamatthaṃ pucchissāmī"ti ekaṃ bhikkhuṃ āmantetvā evamāha. Apāpuraṇaṃ ādāyāti kuñcikaṃ gahetvā. Sīhanādanti seṭṭhanādaṃ sammukhanādaṃ appaṭivattiyanādaṃ. Evaṃ dvīhi mahātherehi ārocito bhikkhusaṃgho rattiṭṭhānadivāṭṭhānāni pahāya satthu santikaṃ agamāsi. Khīyadhammanti 1- kathādhammaṃ. Gūthagatanti gūthameva. Sesesupi eseva nayo. Paṭhavīsamenāti akujjhanaṭṭhena adussanaṭṭhena 2- paṭhaviyā samānena. Na hi paṭhavī "mayi suciṃ nikkhipantī"ti somanassaṃ karoti, na "asuciṃ nikkhipantī"ti domanassaṃ. Mayhaṃpi evarūpaṃ cittanti dasseti. Vipulenāti aparittena. Mahaggatenāti mahantabhāvaṃ gatena. Appamāṇenāti vaḍḍhitap- pamāṇena. Averenāti akusalaverapuggalaverarahitena. Abyāpajjhenāti niddukkhena vigata- domanassena. So idhāti so anupaṭṭhitakāyānupassanāsatipaṭṭhāno bhikkhu evaṃ kareyya, mādiso kathaṃ evarūpaṃ karissati bhanteti paṭhamaṃ sīhanādaṃ nadi. Evaṃ sabbattha yojanā veditabbā. Rajoharaṇanti rājasammajjanacoḷakaṃ, pādapuñchananti 3- tassetaṃ nāmaṃ. Kaḷopihatthoti pacchihattho ukkhalihattho vā. Nantikavāsīti 4- antacchinnapilotikavasano. Suratoti sucisīlo soraccena samannāgato. Sudantoti suṭṭhu damathaṃ upagato. Susikkhitoti suṭṭhu sikkhito. Na kiñci hiṃsatīti visāṇādīsu gaṇhantaṃpi piṭṭhiṃ parimajjantaṃpi na kañci viheṭheti. Usabhacchinnavisāṇasamenāti usabhassa chinnavisāṇassa cittasadisena. Aṭṭiyeyyāti aṭṭo pīḷito bhaveyya. Harāyeyyāti lajjeyya. Jiguccheyyāti jigucchaṃ āpajjeyya. @Footnote: 1 cha.Ma. khīyanadhammanti 2 cha.Ma. ayaṃ pāṭho na dissati @3 ka. rājakulānaṃ na sammajjaniyā sammajjanti coḷakena pana puñchanti @4 cha.Ma. nantakavāsīti

--------------------------------------------------------------------------------------------- page293.

Medakathālikanti medakathālikā vuccati sūnakārakehi yūsanikkhamanatthāya tattha tattha katachiddā thālikā. Parihareyyāti maṃsassa pūretvā ukkhipitvā gaccheyya. Chiddāvachiddanti parittamahantehi chiddehi samannāgataṃ. Uggharantanti uparimukhehi chiddehi nikkhamamānayūsaṃ. Paggharantanti adhomukhehi nikkhamamānayūsaṃ. Evamassa sakalasarīraṃ yūsamakkhitaṃ bhaveyya. Chiddāvachiddanti navahi vaṇamukhehi parittamahantachiddaṃ. Evamettha aṭṭhamanavamehi dvīhi aṅgehi thero attano sarīre nicchandarāgataṃ kathesi. Athakho so bhikkhūti evaṃ therena navahi kāraṇehi sīhanāde nadite athakho so bhikkhu. Accayoti aparādho. Maṃ accagamāti maṃ atikkamma abhibhavitvā pavatto. Paṭiggaṇhātūti khamatu. Āyatiṃ saṃvarāyāti anāgate saṃvaraṇatthāya, puna evarūpassa aparādhassa akaraṇatthāya. Tagghāti ekaṃsena. Yathādhammaṃ paṭikarosīti yathā dhammo ṭhito, tatheva karosi, khamāpesīti vuttaṃ hoti. Tante mayaṃ paṭiggaṇhāmāti taṃ tava aparādhaṃ mayaṃ khamāma. Vuḍḍhi hesā bhikkhu ariyassa vinayeti esā bhikkhu ariyassa vinaye buddhassa bhagavato sāsane vuḍḍhi nāma. Katamā? accayaṃ accayato disvā yathādhammaṃ paṭikaritvā āyatiṃ saṃvarāpajjanā. Desanaṃ pana puggalādhiṭṭhānaṃ karonto yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjīti āha. Phalatīti sace hi thero na khameyya, tassa bhikkhuno tattheva sattadhā muddhā phaleyya. Tasmā bhagavā evamāha. Sace maṃ soti sace maṃ ayaṃ bhikkhu khamāhīti evaṃ vadati. Khamatu ca me soti ayaṃpi cāyasmā mayhaṃ khamatūti evaṃ thero tassa accayaṃ paṭiggaṇhitvā sayaṃpi taṃ satthu sammukhe khamāpesīti.


             The Pali Atthakatha in Roman Book 16 page 291-293. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6548&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6548&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=174              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=4765              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=4804              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=4804              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]