ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                           2. Sīhanādavagga
                        1. Sīhanādasuttavaṇṇanā
     [11] Dutiyassa paṭhame yena bhagavā tenupasaṅkamīti "sace satthā cārikaṃ
pakkamitukāmo assa, imasmiṃ kāle pakkameyya. Handāhaṃ cārikagamanatthāya satthāraṃ
āpucchāmī"ti cintetvā bhikkhusaṃghaparivuto upasaṅkami. Āyasmā maṃ bhanteti so kira
bhikkhu theraṃ mahatā bhikkhuparivārena āgacchantaṃ 1- disvā "ime bhikkhū tathāgataṃ pahāya
sāriputtaṃ parivāretvā nikkhantā, gamanavicchedamassa karissāmī"ti aṭṭhānakopaṃ
bandhitvā evamāha. Tattha āsajjāti ghaṭṭetvā. Appaṭinissajjāti akkhamāpetvā
accayaṃ adassetvā. Kismiṃ pana so kāraṇe āghātaṃ bandhīti? therassa kira
dasabalaṃ vanditvā uṭṭhāya gacchato cīvarakaṇṇo tassa sarīraṃ phusi, vāto paharītipi
vadanti. Ettakena āghātaṃ bandhitvā theraṃ mahatā parivārena gacchantaṃ disvā
usūyamāno "gamanavicchedamassa karissāmī"ti evamāha. Ehi tvaṃ bhikkhūti satthā
tassa bhikkhuno vacanaṃ sutvā "na taṃ bhikkhu sāriputto paharīti vutte `bhante
tumhe attano aggasāvakasseva pakkhaṃ vahatha, na mayhan'ti mayi manopadosaṃ katvā
@Footnote: 1 cha.Ma. gacchantaṃ
Apāye nibbatteyyā"ti ñatvā "sāriputtaṃ pakkosāpetvā imamatthaṃ
pucchissāmī"ti ekaṃ bhikkhuṃ āmantetvā evamāha. Apāpuraṇaṃ ādāyāti kuñcikaṃ
gahetvā. Sīhanādanti seṭṭhanādaṃ sammukhanādaṃ appaṭivattiyanādaṃ. Evaṃ dvīhi
mahātherehi ārocito bhikkhusaṃgho rattiṭṭhānadivāṭṭhānāni pahāya satthu santikaṃ
agamāsi. Khīyadhammanti 1- kathādhammaṃ.
     Gūthagatanti gūthameva. Sesesupi eseva nayo. Paṭhavīsamenāti akujjhanaṭṭhena
adussanaṭṭhena 2- paṭhaviyā samānena. Na hi paṭhavī "mayi suciṃ nikkhipantī"ti somanassaṃ
karoti, na "asuciṃ nikkhipantī"ti domanassaṃ. Mayhaṃpi evarūpaṃ cittanti dasseti.
Vipulenāti aparittena. Mahaggatenāti mahantabhāvaṃ gatena. Appamāṇenāti vaḍḍhitap-
pamāṇena. Averenāti akusalaverapuggalaverarahitena. Abyāpajjhenāti niddukkhena vigata-
domanassena. So idhāti so anupaṭṭhitakāyānupassanāsatipaṭṭhāno bhikkhu evaṃ kareyya,
mādiso kathaṃ evarūpaṃ karissati bhanteti paṭhamaṃ sīhanādaṃ nadi. Evaṃ sabbattha yojanā
veditabbā.
     Rajoharaṇanti rājasammajjanacoḷakaṃ, pādapuñchananti 3- tassetaṃ nāmaṃ. Kaḷopihatthoti
pacchihattho ukkhalihattho vā. Nantikavāsīti 4- antacchinnapilotikavasano. Suratoti
sucisīlo soraccena samannāgato. Sudantoti suṭṭhu damathaṃ upagato. Susikkhitoti suṭṭhu
sikkhito. Na kiñci hiṃsatīti visāṇādīsu gaṇhantaṃpi piṭṭhiṃ parimajjantaṃpi na kañci
viheṭheti. Usabhacchinnavisāṇasamenāti usabhassa chinnavisāṇassa cittasadisena.
     Aṭṭiyeyyāti aṭṭo pīḷito bhaveyya. Harāyeyyāti lajjeyya. Jiguccheyyāti
jigucchaṃ āpajjeyya.
@Footnote: 1 cha.Ma. khīyanadhammanti  2 cha.Ma. ayaṃ pāṭho na dissati
@3 ka. rājakulānaṃ na sammajjaniyā sammajjanti coḷakena pana puñchanti
@4 cha.Ma. nantakavāsīti
     Medakathālikanti medakathālikā vuccati sūnakārakehi yūsanikkhamanatthāya tattha
tattha katachiddā thālikā. Parihareyyāti maṃsassa pūretvā ukkhipitvā gaccheyya.
Chiddāvachiddanti parittamahantehi chiddehi samannāgataṃ. Uggharantanti uparimukhehi
chiddehi nikkhamamānayūsaṃ. Paggharantanti adhomukhehi nikkhamamānayūsaṃ. Evamassa sakalasarīraṃ
yūsamakkhitaṃ bhaveyya. Chiddāvachiddanti navahi vaṇamukhehi parittamahantachiddaṃ. Evamettha
aṭṭhamanavamehi dvīhi aṅgehi thero attano sarīre nicchandarāgataṃ kathesi.
     Athakho so bhikkhūti evaṃ therena navahi kāraṇehi sīhanāde nadite athakho
so bhikkhu. Accayoti aparādho. Maṃ accagamāti maṃ atikkamma abhibhavitvā pavatto.
Paṭiggaṇhātūti khamatu. Āyatiṃ saṃvarāyāti anāgate saṃvaraṇatthāya, puna evarūpassa
aparādhassa akaraṇatthāya. Tagghāti ekaṃsena. Yathādhammaṃ paṭikarosīti yathā dhammo
ṭhito, tatheva karosi, khamāpesīti vuttaṃ hoti. Tante mayaṃ paṭiggaṇhāmāti taṃ tava
aparādhaṃ mayaṃ khamāma. Vuḍḍhi hesā bhikkhu ariyassa vinayeti esā bhikkhu ariyassa
vinaye buddhassa bhagavato sāsane vuḍḍhi nāma. Katamā? accayaṃ accayato disvā
yathādhammaṃ paṭikaritvā āyatiṃ saṃvarāpajjanā. Desanaṃ pana puggalādhiṭṭhānaṃ karonto
yo accayaṃ  accayato disvā yathādhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjīti āha.
Phalatīti sace hi thero na khameyya, tassa bhikkhuno tattheva sattadhā muddhā phaleyya.
Tasmā bhagavā evamāha. Sace maṃ soti sace maṃ ayaṃ bhikkhu khamāhīti  evaṃ vadati.
Khamatu ca me soti ayaṃpi cāyasmā mayhaṃ khamatūti evaṃ thero tassa accayaṃ
paṭiggaṇhitvā sayaṃpi taṃ satthu sammukhe khamāpesīti.



             The Pali Atthakatha in Roman Book 16 page 291-293. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6548              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6548              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=174              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=4765              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=4804              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=4804              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]