ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                       3. Padhāniyaṅgasuttavaṇṇanā
     [53] Tatiye padhāniyaṅgānīti padhānaṃ vuccati padahanabhāvo, padhānamassa atthīti
@Footnote: 1 ka. ajujhāruhāti cetaso ajjhāruḷhā  2 Sī. vipassanāpaññāya ca maggapaññāya ca
@3 cha.Ma. uttari  4 ka. naṅgalasarikkhaṃ katvā

--------------------------------------------------------------------------------------------- page29.

Padhāniyo, padhāniyassa bhikkhuno aṅgānīti padhāniyaṅgāni. Saddhoti saddhāya samannāgato. Saddhā panesā āgamasaddhā adhigamasaddhā okappanasaddhā pasādasaddhāti catubbidhā. Tattha sabbaññubodhisattānaṃ saddhā abhinīhārato paṭṭhāya āgatattā āgamasaddhā nāma. Ariyasāvakānaṃ paṭivedhena adhigatattā adhigamasaddhā nāma. Buddho dhammo saṃghoti vutte acalabhāvena okappanaṃ okappanasaddhā nāma. Pasāduppatti pasādasaddhā nāma. Idha okappanasaddhā adhippetā. Bodhinti catumaggañāṇaṃ. Taṃ suppaṭividdhaṃ tathāgatenāti saddahati. Desanāsīsameva cetaṃ, iminā pana aṅgena tīsupi ratanesu saddhā adhippetā. Yassa hi buddhādīsu pasādo balavā, tassa padhānaviriyaṃ ijjhati. Appābādhoti arogo. Appātaṅkoti niddukkho. Samavepākiniyāti samavipākiniyā. Gahaṇiyāti kammajatejodhātuyā. Nātisītāya nāccuṇhāyāti atisītagahaṇiko 1- hi sītabhīruko hoti, accuṇhaggahaṇiko uṇhabhīruko, tesaṃ padhānaṃ na ijjhati, majjhimaggahaṇikassa ijjhati. Tenāha majjhimāya padhānakkhamāyāti. Yathābhūtaṃ attānaṃ āvikattāti yathābhūtaṃ attano aguṇaṃ pakāsetā. Udayatthagāminiyāti udayañca atthañca gantuṃ paricchindituṃ samatthāya. Etena paññāsalakkhaṇapariggāhakaṃ udayavayañāṇaṃ 2- vuttaṃ. Ariyāyāti parisuddhāya. Nibbedhikāyāti anibbiddhapubbe lobhakkhandhādayo nibbijjhituṃ samatthāya. Sammādukkhakkhayagāminiyāti tadaṅgavasena kilesānaṃ pahīnattā yaṃ dukkhaṃ khīyati, tassa dukkhassa khayagāminiyā. Iti sabbehipi imehi padehi vipassanāpaññāva kathitā. Duppaññassa hi padhānaṃ na ijjhati.


             The Pali Atthakatha in Roman Book 16 page 28-29. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=642&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=642&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=53              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=1505              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=1547              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=1547              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]