ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                          Navakanipātavaṇṇanā
                          1. Paṭhamapaṇṇāsaka
                           1. Sambodhivagga
                        1. Sambodhisuttavaṇṇanā
     [1] Navakanipātassa paṭhame sambodhipakkhikānanti catumaggasaṅkhātassa sambodhissa
pakkhe bhavānaṃ, upakārakānanti attho. Pāliyaṃ āgate nava dhamme sandhāyeva 1- pucchati.
Kā upanisāti ko upaniso paccayo. 2- Abhisallikhantīti abhisallekhikā. Samathavipassanā-
cittassa vivaraṇe sappāyā upārakā cāti cetovivaraṇasappāyā. Appicchataṃ
ārabbha pavattā kathā appicchakathā. Sesesupi eseva nayo.
     Asubhā bhāvetabbā rāgassa pahānāyāti ayamattho sālilāyakopamāya
vibhāvetabbo:- eko hi puriso asitaṃ gahetvā koṭito paṭṭhāya sālikkhette
sāliyo lāyati. Athassa vatiṃ bhinditvāva gāvo pavisiṃsu. So asitaṃ ṭhapetvā yaṭṭhiṃ
ādāya teneva maggena gāvo nīharitvā vatiṃ pākatikaṃ katvā punapi asitaṃ ādāya
sāliyo lāyi. Tattha 3- sālikkhettaṃ viya buddhasāsanaṃ daṭṭhabbaṃ, sālilāyako viya
yogāvacaro, asitaṃ viya paññā, lāyanakālo viya vipassanāya kammakaraṇakālo,
yaṭṭhi viya asubhakammaṭṭhānaṃ, vati viya saṃvaro, vatiṃ bhinditvā gāvīnaṃ pavisanaṃ
viya sahasā appaṭisaṅkhāya pamādaṃ ārabbha rāgassa uppajjanaṃ, asitaṃ ṭhapetvā
yaṭṭhiṃ ādāya paviṭṭhamaggeneva gāvo nīharitvā vatiṃ paṭipākatikaṃ katvā puna
koṭito paṭṭhāya sālilāyanaṃ viya asubhakammaṭṭhānena rāgaṃ vikkhambhitvā pana
vipassanāya kammaṃ ārabhanakālo. Imamatthaṃ sandhāya vuttaṃ "asubhā bhāvetabbā
rāgassa pahānāyā"ti
@Footnote: 1 cha.Ma. sandhāyevaṃ  2 cha.Ma. upanissayapaccayo  3 cha.Ma. ettha
     Tattha rāgassāti pañcakāmaguṇikassa rāgassa. Mettāti mettākammaṭṭhānaṃ.
Byāpādassa pahānāyāti vuttanayeneva uppannassa kodhassa 1-  pajahanatthāya.
Ānāpānassatīti soḷasavatthukā ānāpānassati. Vitakkūpacchedāyāti vuttanayeneva
uppannānaṃ vitakkānaṃ upacchedanatthāya. Asmimānasamugghātāyāti  asmīti
uppajjanakassa navavidhassa 2- mānassa samugghātatthāya. Anattasaññā saṇṭhātīti
aniccalakkhaṇe diṭṭhe anattalakkhaṇaṃ diṭṭhameva hoti. Etesu hi tīsu lakkhaṇesu
ekasmiṃ diṭṭhe itaradvayaṃ diṭṭhameva hoti. Tena vuttaṃ "aniccasaññino bhikkhave 3-
anattasaññā saṇṭhātī"ti. Diṭṭheva dhamme nibbānanti diṭṭheyeva dhamme apaccaya-
parinibbānañca pāpuṇātīti. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.



             The Pali Atthakatha in Roman Book 16 page 285-286. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6405              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6405              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=164              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=4437              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=4472              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=4472              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]