ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                       5. Abhibhāyatanasuttavaṇṇanā
     [65] Pañcame abhibhāyatanānīti abhibhavanakāraṇāni. Kiṃ abhibhavanti? paccanīkadhammepi
ārammaṇānipi. Tāni hi paṭipakkhabhāvena paccanīkadhamme abhibhavanti, puggalassa
ñāṇuttariyatāya ārammaṇāni. Ajjhattaṃ rūpasaññītiādīsu pana ajjhattarūpe parikamma-
vasena ajjhattaṃ rūpasaññī nāma hoti. Ajjhattaṃ hi nīlaparikammaṃ karonto kese
vā pitte vā akkhitārakāya vā karoti, pītaparikammaṃ karonto mede vā chaviyā
vā hatthatalapādatalesu vā akkhīnaṃ pītaṭṭhāne vā karoti, lohitaparikammaṃ karonto
maṃse vā lohite vā jivhāya vā akkhīnaṃ rattaṭṭhāne vā karoti, odātaparikammaṃ
karonto aṭṭhimhi vā dante vā nakhe vā akkhīnaṃ setaṭṭhāne vā karoti.
Taṃ pana sunīlakaṃ supītakaṃ sulohitakaṃ suodātaṃ na hoti, avisuddhameva hoti.
@Footnote: 1 cha.Ma. phāsuṃyevāti
     Eko bahiddhā rūpāni passatīti yassevaṃ parikammaṃ ajjhattaṃ uppannaṃ hoti,
nimittaṃ pana  bahiddhā, so evaṃ ajjhattaṃ parikammassa bahiddhā ca appanāya
vasena "ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passatī"ti vuccati. Parittānīti
avaḍḍhitāni. Suvaṇṇadubbaṇṇānīti suvaṇṇāni vā hontu dubbaṇṇāni vā.
Parittavaseneva idaṃ abhibhāyatanaṃ vuttanti veditabbaṃ. Tāni abhibhuyyāti yathā nāma
sampannaggahaṇiko kaṭacchumattabhattaṃ labhitvā "kiṃ ettha bhuñjitabbaṃ atthī"ti
saṅkaḍḍhitvā ekaṃ kavaḷameva karoti, evameva ñāṇuttariko puggalo visadañāṇo
"kimatthe parittake ārammaṇe samāpajjitabbaṃ atthi, nāyaṃ mama bhāro"ti 1- tāni
rūpāni abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ pāpetīti attho.
Jānāmi passāmīti iminā panassa ābhogo kathito. So ca kho samāpattito
vuṭṭhitassa, na antosamāpattiyaṃ. Evaṃsaññī hotīti ābhogasaññāyapi jhāṇasaññāyapi
evaṃsaññī hoti. Abhibhavanasaññā hissa antosamāpattiyaṃpi atthi, ābhogasaññā pana
samāpattito vuṭṭhitasseva.
     Appamāṇānīti vuḍḍhitappamāṇāni, mahantānīti attho. Abhibhuyyāti ettha pana
yathā mahagghaso puriso ekaṃ bhattavaḍḍhitakaṃ labhitvā "aññaṃpi hotu, aññaṃpi
hotu, kiṃ esa 2- mayhaṃ karissatī"ti taṃ na mahantato passati, evameva ñāṇuttaro
puggalo visadañāṇo "kiṃ ettha samāpajjitabbaṃ, nayidaṃ appamāṇaṃ, na mayhaṃ
cittekaggatākaraṇe bhāro atthī"ti tāni 3- abhibhavitvā samāpajjati, saha nimittu-
ppādanevettha appanaṃ pāpetīti attho.
     Ajjhattaṃ arūpasaññīti alābhitāya vā anatthikatāya vā ajjhattarūpe
parikammasaññā virahito.
     Eko bahiddhā rūpāni passatīti yassa parikammaṃpi nimittaṃpi bahiddhā uppannaṃ,
so evaṃ bahiddhā parikammassa ceva appanāya ca vasena "ajjhattaṃ arūpasaññī
@Footnote: 1 Ma. dukkaroti  2 cha.Ma. aññāpi hotu, aññāpi hotu, kiṃ esā  3 cha.Ma. ayaṃ pāṭho na
@dissati
Eko bahiddhā rūpāni passatī"ti vuccati. Sesamettha catutthābhibhāyatane ca vuttanayameva.
Imesu pana catūsu parittaṃ vitakkacaritavasena āgataṃ, appamāṇaṃ mohacaritavasena. Suvaṇṇaṃ
dosacaritavasena, dubbaṇṇaṃ rāgacaritavasena. Etesañhi etāni sappāyāni. Sā
panetesaṃ 1- sappāyatā visuddhimagge 2- cariyaniddese vuttā.
     Pañcamābhibhāyatanādīsu nīlānīti sabbasaṅgāhikavasena vuttaṃ. Nīlavaṇṇānīti
vaṇṇavasena. Nīlanidassanānīti nidassanavasena. Apaññāyamānavivarāni asambhinnavaṇṇāni
ekanīlāneva hutvā dissantīti vuttaṃ hoti. Nīlanibhāsānīti idaṃ pana
obhāsavasena vuttaṃ. Nīlobhāsāni nīlappabhāyuttānīti attho. Etena tesaṃ suvisuddhataṃ
dasseti. Visuddhavaṇṇavaseneva hi imāni cattāri abhibhāyatanāni 3- vuttāni.
"nīlakasiṇaṃ uggaṇhanto nīlasmiṃ nimittaṃ gaṇhāti pupphasmiṃ vā vatthasmiṃ vā
vaṇṇadhātuyā vā "tiādikaṃ panettha kasiṇakaraṇañca parikammañca appanāvidhānañca sabbaṃ
visuddhimagge 4- vitthārato vuttamevāti.



             The Pali Atthakatha in Roman Book 16 page 270-272. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6076              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6076              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=138              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=3664              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=3675              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=3675              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]