ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                      8. Alabbhanīyaṭhānasuttavaṇṇanā
     [48] Aṭṭhame alabbhanīyānīti aladdhabbāni, na sakkā labhituṃ. Ṭhānānīti
kāraṇāni. Jarādhammaṃ mā jīrīti yaṃ mayhaṃ jarāsabhāvaṃ, taṃ mā jīratu. Sesapadesupi
eseva nayo. Nacchādeyyāti na rucceyya. Abbuhīti 4- nīhari.
     Yatoti yasmiṃ kāle. Āpadāsūti upaddavesu. Na vedhatīti na kampati
nānusocati. Atthavinicchayaññūti kāraṇatthavinicchaye kusalo. Purāṇanti nibbikāratāya
porāṇakameva. Jappenāti vaṇṇabhaṇanena. Mantenāti mahānubhāvamantaparivattanena.
Subhāsitenāti subhāsitakathanena. Anuppadānenāti satassa vā sahassassa vā
dānena. Paveṇiyā vāti kulavaṃsena vā, "idaṃ amhākaṃ paveṇiyā āciṇṇaṃ, idaṃ
anāciṇṇan"ti evaṃ paveṇikathanenāti 5- attho. Yathā yathā yattha labhetha atthanti
etesu jappādīsu yena yena yattha yattha ṭhāne jarādhammādīnaṃ ajīraṇādiatthaṃ
@Footnote: 1 cha.Ma. na uggahitanti anuggahitaṃ  2 cha.Ma. ekaṃ jhānamanena  3 cha.Ma. tattha tattha
@4 Sī. abbahīti  5 Sī. paveṇidīpanenāti
Labheyya. Tathā tathā tattha parakkameyyāti tena tena tasmiṃ tasmiṃ ṭhāne parakkamaṃ
kareyya. Kammaṃ daḷhanti vaṭṭagāmikammaṃ mayā thiraṃ katvā āyūhitaṃ. Svāhaṃ
idāni kinti karomīti evaṃ paccavekkhitvā adhivāseyyāti.



             The Pali Atthakatha in Roman Book 16 page 26-27. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=592              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=592              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=48              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=1232              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=1258              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=1258              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]