ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                          2. Dutiyapaṇṇāsaka
                          6. 1. Gotamīvagga
                         1. Gotamīsuttavaṇṇanā
     [51] Chaṭṭhassa paṭhame sakkesu viharatīti paṭhamagamanena gantvā viharati.
Mahāpajāpatīti puttapajāya ceva dhītupajāya ca mahantattā evaṃladdhanāmā. Yena
bhagavā tenupasaṅkamīti bhagavā kapilapuraṃ gantvā paṭhamameva nandaṃ pabbājesi, sattame divase
rāhulakumāraṃ. Cumbaṭakakalahe 1- ubhayanagaravāsīsu 2- yuddhatthāya nikkhantesu satthā
gantvā te rājāno saññāpetvā attadaṇḍasuttaṃ 3- kathesi. Rājāno pasīditvā
aḍḍhatiyasate aḍḍhatiyasate kumāre adaṃsu, tāni pañcakumārasatāni satthu santike
pabbajiṃsu, atha nesaṃ pajāpatiyo sāsanaṃ pesetvā anabhiratiṃ uppādayiṃsu. Satthā
tesaṃ anabhiratiyā uppannabhāvaṃ ñatvā te pañcasate daharabhikkhū kuṇāladahaṃ netvā
attano kuṇālakāle nisinnapubbe pāsāṇatale nisīditvā kuṇālajātakakathāya 4- tesaṃ
anabhiratiṃ vinodetvā sabbepi te sotāpattiphale patiṭṭhāpesi, puna mahāvanaṃ ānetvā
arahattaphaleti. Tesaṃ cittajānanatthaṃ punapi pajāpatiyo sāsanaṃ pahiṇiṃsu. Te "abhabbā
mayaṃ gharāvāsassā"ti paṭisāsanaṃ pahiṇiṃsu. Tā "na dāni amhākaṃ gharaṃ gantuṃ
yuttaṃ, mahāpajāpatiyā santikaṃ gantvā pabbajjaṃ anujānāpetvā pabbajissāmā"ti
pañcasatāpi mahāpajāpatiṃ upasaṅkamitvā "ayye amhākaṃ pabbajjaṃ anujānāpethā"ti
āhaṃsu. Mahāpajāpatī tā itthiyo gahetvā yena bhagavā tenupasaṅkami. Setacchattassa
heṭṭhā rañño parinibbutakāle upasaṅkamītipi vadantiyeva.
     Alaṃ gotami, mā te ruccīti kasmā paṭikkhipi, nanu sabbesaṃpi buddhānaṃ
catasso parisā hontīti? kāmaṃ honti, kilametvā pana anekavāraṃ yācitena
@Footnote: 1 su.vi. 2/331/287, sā.pa. 1/37/66  2 cha.Ma. pana ubhayanagaravāsikesu
@3 khu.su. 25/942/518, khu.mahā. 29/788/488 (syā)  4 khu.jā. 28/296/106 (syā)
Anuññātaṃ pabbajjaṃ "dukkhena laddhā"ti sammā paripālessantīti garuṃ katvā
anuññātukāmo paṭikkhipi. Pakkāmīti puna kapilapurameva pāvisi. Yathābhirantaṃ
viharitvāti bodhaneyyasattānaṃ upanissayaṃ olokento yathājjhāsayena viharitvā.
Cārikaṃ pakkāmīti mahājanasaṅgahaṃ karonto uttamāya buddhasiriyā anopamena buddhavilāsena
aturitacārikaṃ pakkāmi.
     Sambahulāhi sākiyānīhi saddhinti antonivesanasmiṃyeva dasabalaṃ uddissa
pabbajjāvesaṃ gahetvā tāpi 1- pañcasatā sākiyāniyo pabbajjāvesaṃyeva gāhāpetvā
sabbāhipi tāhi sambahulāhi sākiyānīhi saddhiṃ. Pakkāmīti 2- gamanaṃ abhinīhari.
Gamanābhinīharaṇakāle pana tā sukhumālā rājitthiyo padasā gantuṃ na sakkhissantīti
sākiyakoliyarājāno sovaṇṇasivikāyo uṭṭhāpayiṃsu. 3- Tā pana "yāne āruyha
gacchantīhi satthari agāravo kato hotī"ti ekapaṇṇāsayojanikaṃ maggaṃ padasāva paṭipajjiṃsu.
Rājānopi purato ca pacchato ca ārakkhaṃ saṃvidahāpetvā taṇḍulasappitelādīnaṃ
sakaṭāni pūretvā 4- "gatagataṭṭhāne 5- āhāraṃ paṭiyādethā"ti purise pesayiṃsu.
Sūnehi pādehīti tāsaṃ hi sukhumālattā pādesu eko phoṭo uṭṭheti, eko
bhijjati. Ubho pādā kaṭakaṭṭhisamparikiṇṇā viya hutvā uddhumātā jātā. Tena
vuttaṃ "sūnehi pādehī"ti. Bahidvārakoṭṭhaketi dvārakoṭṭhakato bahi. Kasmā panevaṃ
saṇṭhitāti 6-? evaṃ kirassā ahosi "ahaṃ tathāgatena ananuññātā sayameva
pabbajjāvesaṃ aggahesiṃ, evaṃ gahitabhāvo ca pana me sakalajambūdīpe pākaṭo jāto. Sace
satthā pabbajjaṃ anujānāti, iccetaṃ kusalaṃ. Sace pana nānujānissati, mahatī
garahā bhavissatī"ti vihāraṃ pavisituṃ asakkontī rodamānāva aṭṭhāsi.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 cha.Ma. cārikaṃ pakkāmīti
@3 cha.Ma. upaṭṭhāpayiṃsu  4 cha.Ma. pūrāpetvā
@5 cha.Ma. gataṭṭhāne gataṭṭhāne  6 cha.Ma. ṭhitāti
     Kiṃ nu tvaṃ gotamīti kiṃ nu rājakulānaṃ vipatti uppannā, kena nu 1-
tvaṃ kāraṇena evaṃ vivaṇṇabhāvaṃ pattā, sūnehi pādehi .pe. Ṭhitāti. Aññenapi
pariyāyenāti aññenapi kāraṇena. Bahukārā bhantetiādinā tassā guṇaṃ
kathetvā puna pabbajjaṃ yācanto evamāha. Satthāpi "itthiyo nāma parittapaññā,
ekāyācitamatteneva pabbajjāya anuññātāya na mama sāsanaṃ garuṃ katvā
gaṇhissantī"ti tikkhattuṃ paṭikkhipitvā idāni garuṃ katvā gāhāpetukāmatāya sace
ānanda mahāpajāpatī gotamī aṭṭha garudhamme paṭiggaṇhāti, sāvassā hotu
upasampadātiādimāha. Tattha sāvassāti sāeva assā pabbajjāpi upasampadāpi
hotu.
     Tadahupasampannassāti taṃ divasaṃpi upasampannassa. Abhivādanaṃ paccuṭṭhānaṃ
añjalikammaṃ sāmīcikammaṃ kattabbanti omānātimāne akatvā pañcapatiṭṭhitena
abhivādanaṃ, āsanā paccuṭṭhāya paccuggamanavasena paccuṭṭhānaṃ, dasanakhe samodhānetvā
añjalikammaṃ, āsanapaññāpanabījanādikaṃ anucchavikakammasaṅkhātaṃ sāmīcikammañca kattabbaṃ.
Abhikkhuke āvāseti yattha vasantiyā anantarāyena ovādatthāya upasaṅkamanārahe
ṭhāne ovādadāyako ācariyo natthi, ayaṃ abhikkhuko āvāso nāma. Evarūpe
āvāse vassaṃ na upagantabbaṃ. Anvaḍḍhamāsanti anuposathikaṃ. Ovādūpasaṅkamananti
ovādatthāya upasaṅkamanaṃ. Diṭṭhenāti cakkhunā diṭṭhena. Sutenāti sotena sutena.
Parisaṅkāyāti diṭṭhasutavasena parisaṅkitena. Garudhammanti garukaṃ saṃghādisesāpattiṃ.
Pakkhamānattanti anūnāni paṇṇarasadivasāni mānattaṃ. Chasu dhammesūti vikāla-
bhojanacchaṭṭhesu sikkhāpadesu. Sikkhitasikkhāyāti ekasikkhaṃpi akhaṇḍaṃ katvā
pūritasikkhāya. Akkositabbo paribhāsitabboti dasannaṃ akkosavatthūnaṃ aññatarena
akkosavatthunā na akkositabbo, bhayūpadaṃsanāya 2- yāya kāyaci paribhāsāya na paribhāsitabbo.
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati  2 Sī. bhayaparamparāya, Ma. bhayūparamparāya
     Ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapathoti ovādānusāsanīdhammakathāsaṅkhāto vacanapatho
bhikkhunīnaṃ bhikkhūsu vārito 1- pihito, na bhikkhuniyā koci bhikkhu ovaditabbo
vā anusāsitabbo vā. "bhante porāṇakattherā idañcidañca vattaṃ pūrayiṃsū"ti
evaṃ pana paveṇivasena kathetuṃ vaṭṭati. Anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapathoti
bhikkhūnaṃ pana bhikkhunīsu vacanapatho anivārito, yathāruciṃ ovadituṃ anusāsituṃ dhammakathaṃ
kathetunti ayamettha saṅkhepo, vitthārato panesā garudhammakathā samantapāsādikāya
vinayasaṃvaṇṇanāya vuttanayeneva veditabbā.
     Ime pana aṭṭha garudhamme satthu santike uggahetvā therena attano
ārociyamāne sutvāva mahāpajāpatiyā tāvamahantaṃ domanassaṃ khaṇena paṭippassambhi,
anotattadahato ābhatena sītūdakassa ghaṭasatena matthake parisittā viya vigatapariḷāhā
attamanā hutvā garudhammapaṭiggahaṇena uppannaṃ pītipāmujjaṃ āvikarontī seyyathāpī
bhantetiādikaṃ udānaṃ udānesi.
     Kumbhatthenakehīti kumbhe dīpaṃ jāletvā tena ālokena paraghare bhaṇḍaṃ
vicinitvā thenakacorehi. Setaṭṭhikā nāma rogajātīti eko pāṇako nāḷimajjhe
gataṃ 2- kaṇḍaṃ vijjhati, yena viddhā kaṇḍā 3- nikkhantaṃpi sālisīsaṃ khīraṃ gahetuṃ na
sakkoti. Mañjeṭṭhikā 4- nāma rogajātīti ucchūnaṃ anto rattabhāvo.
     Mahato taḷākassa paṭikacceva pāḷinti 5- iminā pana etamatthaṃ dasseti:-
yathā mahato taḷākassa pāḷiyā abaddhāyapi na 6- kiñci udakaṃ tiṭṭhateva, paṭhamameva
baddhāya pana yaṃ abaddhapaccayā na tiṭṭheyya, tampi tiṭṭheyya, evameva ye ime
anuppanne vatthusmiṃ paṭikacceva avītikkamanatthāya 7- garudhammā paññattā,
tesu hi 8-
@Footnote: 1 cha.Ma. ovarito  2 cha.Ma. nāḷamajjhagataṃ  3 Ma. viddhattā vaṇḍaṃ
@4 cha.Ma. mañjiṭṭhikā  5 cha.Ma. āḷinti
@6 cha.Ma. ayaṃ saddo na dissati  7 cha.Ma. anatikkamanatthāya  8 cha.Ma. ayaṃ saddo na dissati
Appaññattesu mātugāmassa pabbajitattā pañcavassasatāni saddhammo tiṭṭheyya.
Paṭikacceva paññattā pana aparānipi pañcavassasatāni ṭhassatīti evaṃ paṭhamaṃ vuttaṃ
vassasahassameva ṭhassati. Vassasahassanti cetaṃ paṭisambhidāppattakhīṇāsavavaseneva 1-
vuttaṃ, tato pana uttaripi sukkhavipassakakhīṇāsavavasena vassasahassaṃ, anāgāmivasena vassa-
sahassaṃ, sakadāgāmivasena vassasahassaṃ, sotāpannavasena vassasahassanti evaṃ pañca-
vassasahassāni paṭivedhasaddhammo ṭhassati. Pariyattidhammopi tāniyeva. Na hi pariyattiyā
asati paṭivedho atthi, nāpi pariyattiyā sati paṭivedho na hoti. Liṅgaṃ pana
pariyattiyā antarahitāyapi ciraṃ pavattissatīti.



             The Pali Atthakatha in Roman Book 16 page 261-265. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5859              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5859              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=124              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=3366              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=3404              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=3404              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]