ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                         4. Khettasuttavaṇṇanā
     [34] Catutthe na mahapphalaṃ hotīti dhaññaphalena mahapphalaṃ na hoti. Na mahassādanti
yampissa phalaṃ hoti, tassa assādo na mahā hoti mandassādaṃ na madhuraṃ. Na
phātiseyyanti tiseyyāpissa na hoti  vaḍḍhi, 1- tassa mahantaṃ vīhithambhasannivesaṃ
na hotīti attho. Unnāmaninnāmīti 2- thalaninnavasena visamatalaṃ. Tattha thale
udakaṃ na saṇṭhāti, ninne atibahu tiṭṭhati. Pāsāṇasakkharillanti 3- pattharitvā
ṭhitapiṭṭhipāsāṇehi ca khuddakamahantāhi 4-  ca sakkharāhi ca samannāgataṃ. Ūsaranti
ubbhidodakaṃ. 5- Na ca gambhīrasitanti thaddhabhūmitāya gambhīrānugataṃ, naṅgalamaggaṃ katvā
kasituṃ na sakkā hoti, uttānanaṅgalamaggameva hoti. Na āyasampannanti na
udakāgamanasampannaṃ.
@Footnote: 1 Sī. na phātiyeyyāti vaḍḍhipissa na hoti  2 ka. uṇṇāmaninnāmīti
@3 cha.Ma. pāsāṇasakkharikanti  4 cha.Ma. khuddakapāsāṇehi  5 cha.Ma. ubbhinnaloṇaṃ
Na apāyasampannanti pacchābhāge udakaniggamanamaggasampannaṃ hoti. Na mātikāsampannanti
na khuddakamahantīhi udakamātikāhi sampannaṃ hoti. Na mariyādasampannanti na
kedāramariyādāhi sampannaṃ. Na mahapphalantiādīni sabbāni vipākaphalavaseneva
veditabbāni.
     Sampanneti paripuṇṇe sampattiyutte. Pavuttā bījasampadāti sampannaṃ bījaṃ
ropitaṃ. Deve sampādayantamhīti deve sammā vassante. Anītisampadā hotīti
kīṭakimiādipāṇakaītiyā abhāvo ekā sampadā hoti. Viruḷhīti vaḍḍhi dutiyā
sampadā hoti. Vepullanti vipulabhāvo tatiyā sampadā hoti. Phalanti paripuṇṇaṃ
dhaññaphalaṃ catutthasampadā 1- hoti. Sampannasīlesūti paripuṇṇasīlesu. Bhojanasampadāti
sampannapañcavidhabhojanaṃ. 2- Sampadānanti tividhakusalasampadaṃ. Upanetīti sā bhojanasampadāti
upanayati. Kasmā? sampannaṃ hissa taṃ kataṃ, yasmāssa taṃ katakammaṃ sampannaṃ
paripuṇṇanti attho. Sampannatthūdhāti sampanno atthu idha. Vijjācaraṇasampannoti
tīhi vijjāhi ca pañcadasahi caraṇadhammehi ca samannāgato. Laddhāti evarūpo puggalo
cittassa sampadaṃ avekallaṃ paripuṇṇabhāvaṃ labhitvā. Karoti kammasampadanti paripuṇṇaṃ
kammaṃ karoti. Labhati catthasampadanti atthañca paripuṇṇaṃ labhati. Diṭṭhisampadanti
vipassanādiṭṭhiṃ. Maggasampadanti sotāpattimaggaṃ. Yāti sampannamānasoti
paripuṇṇacitto hutvā arahattaṃ yāti. Sā hoti sabbasampadāti sā sabbadukkhehi
vimutti sabbasampadā nāma hotīti.



             The Pali Atthakatha in Roman Book 16 page 254-255. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5710              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5710              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=107              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=3097              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=3189              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=3189              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]