ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        9. Pahārādasuttavaṇṇanā
     [19] Navame pahārādoti evaṃnāmako. Asurindoti asurajeṭṭhako. Asuresu
hi vepacitti rāhu pahārādoti ime tayo jeṭṭhakā. Yena bhagavā tenupasaṅkamīti dasabalassa
abhisambuddhadivasato paṭṭhāya "ajja gamissāmi sve gamissāmī"ti ekādasavassāni
atikkamitvā dvādasame vasse satthu verañjāyaṃ vasanakāle "sammāsambuddhassa
santikaṃ gamissāmī"ti cittaṃ uppādetvā "mama `ajja sve'ti dvādasavassāni
jātāni, handāhaṃ idāneva gamissāmī"ti 4- taṃkhaṇaṃyeva asuragaṇaparivuto asurabhavanā
nikkhamitvā divā divasassa yena bhagavā tenupasaṅkami, ekamantaṃ aṭṭhāsīti
so kira "tathāgataṃ pañhaṃ pucchitvāeva dhammakathaṃ 5- suṇissāmī"ti āgato, tathāgatassa
pana diṭṭhakālato paṭṭhāya buddhagāravena pucchituṃ asakkontopi satthāraṃ vanditvā
ekamantaṃ aṭṭhāsi. Tato satthā cintesi "ayaṃ pahārādo mayi akathente paṭhamataraṃ
kathetuṃ  na sakkhissati, ciṇṇavasiṭṭhāneyeva naṃ kathāsamuṭṭhānatthaṃ 6- ekaṃ pañhaṃ
pucchissāmī"ti.
@Footnote: 1 Ma. pahitamatthaṃ           2 cha.Ma. asandiddhanti
@3 cha.Ma. ruṇṇenāti        4 cha.Ma. gacchāmīti
@5 cha.Ma. dhammaṃ            6 cha.Ma. samuṭṭhāpanatthaṃ
     Atha naṃ pucchanto api pana pahārādātiādimāha. Tattha abhiramantīti ratiṃ
vindanti, anukkaṇṭhamānā vasantīti attho. So "pariciṇṇaṭṭhāneyeva maṃ bhagavā
pucchatī"ti attamano hutvā abhiramanti bhanteti āha. Anupubbaninnotiādīni
sabbāni anupaṭipāṭiyā ninnabhāvassa vevacanāni. Na āyatakeneva papātoti
na chinnataṭamahāsobbho viya āditova papāto. So hi tīrappadesato 1- paṭṭhāya
ekaṅguladvaṅgulavidatthiratanayaṭṭhiusabhaaḍḍhagāvutagāvutaaḍḍhayojanayojanādivasena 2-
gambhīro hutvā gacchanto sinerupādamūle caturāsītiyojanasahassagambhīro hutvā ṭhitoti
dasseti.
     Ṭhitadhammoti ṭhitasabhāvo patiṭṭhitasabhāvo. 3- Kuṇapenāti yena kenaci hatthiassādīnaṃ
kaḷevarena. Thalaṃ ussāhetīti 4- hatthena gahetvā viya vīcippahāreneva thale 5- khipati.
     Gaṅgāyamunāti idha ṭhatvā imāsaṃ nadīnaṃ uppattikathaṃ kathetuṃ vaṭṭati. Ayaṃ
tāva jambūdīpo dasasahassayojanaparimāṇo, tattha catusahassayojanaparimāṇo padeso
udakena ajjhotthaṭo mahāsamuddoti saṅkhaṃ gato, tisahassayojanappamāṇe manussā
vasanti, tisahassayojanappamāṇe ṭhāne 6- himavā patiṭṭhito ubbedhena pañcayojanasatiko
caturāsītikūṭasahassapaṭimaṇḍito samantato sandamānāhi pañcamahānadīhi vicitto, 7-
yattha āyāmavitthārena ca gambhīrato ca paṇṇāsapaṇṇāsayojanā diyaḍḍhayojana-
sataparimaṇḍalā anotattadaho kaṇṇamuṇḍadaho rathakāḷadaho 8- chandantadaho kuṇāladaho
mandākinidaho sīhappātadahoti satta mahāsarā patiṭṭhitā. 9-
     Tesu anotatto sudassanakūṭaṃ cittakūṭaṃ kāḷakūṭaṃ gandhamādanakūṭaṃ kelāsakūṭanti
imehi pañcahi pabbatehi parikkhitto. Tattha sudassanakūṭaṃ sovaṇṇamayaṃ dviyojana-
satubbedhaṃ antovaṅkaṃ kākamukhasaṇṭhānaṃ tameva saraṃ paṭicchādetvā ṭhitaṃ. 10- Cittakūṭaṃ
@Footnote: 1 cha.Ma. tīrato  2 cha.Ma....aḍḍhayojanādivasena 3 cha.Ma. ayaṃ pāṭho na dissati
@4 cha.Ma. thalaṃ ussāretīti  5 cha.Ma. thalaṃ  6 cha.Ma. ayaṃ pāṭho na dissati
@7 cha.Ma. sandamānapañcasatanadīvicitto  8 cha.Ma. rathakāradaho
@9 cha.Ma. patiṭṭhanti  10 cha.Ma. tiṭṭhati
Sabbaratanamayaṃ, kāḷakūṭaṃ añjanamayaṃ, gandhamādanakūṭaṃ sānumayaṃ abbhantare muggavaṇṇaṃ,
mūlagandho sāragandho pheggugandho tacagandho papaṭikāgandho rasagandho pattagandho
pupphagandho phalagandho gandhagandhoti 1- imehi dasahi gandhehi ussannaṃ,
nānappakāraosadhasañchannaṃ kāḷapakkhauposathadivase ādittamiva aṅgāraṃ jalantaṃ
tiṭṭhati, kelāsakūṭaṃ rajatamayaṃ, sabbāni sudassanena samānubbedhasaṇṭhānāni tameva
saraṃ paṭicchādetvā ṭhitāni. Tāni sabbāni devānubhāvena nāgānubhāvanena ca
pavassanti, 2- nadiyo ca tesu 3- sandanti. Taṃ sabbaṃpi udakaṃ anotattameva pavisati.
Candimasuriyā dakkhiṇena vā uttarena vā gacchantā pabbatantarena gacchanti 4-
tattha obhāsaṃ karonti, ujuṃ gacchantā na karonti. Tenevassa anotattoti saṅkhā
udapādi.
     Tattha manoharasilātalāni 5- nimmacchakacchapāni phalikasadisāni nimmalokadāni
nhānatitthāni supaṭiyattāni honti, yesu buddhā khīṇāsavā ca paccekabuddhā
ca iddhimantā ca isayo nhāyanti, devayakkhādayo ca 6- udakakīḷaṃ kīḷanti. 7-
      Tattha catūsu passesu sīhamukhaṃ hatthimukhaṃ assamukhaṃ usabhamukhanti cattāri mukhāni
honti, yehi catasso nadiyo sandanti. Sīhamukhena nikkhantanadītīre sīhā bahutarā
honti. Hatthimukhādīhi nikkhantanadītīre 8- hatthiassausabhā. Puratthimadisato
nikkhantanadī anotattaṃ tikkhattuṃ padakkhiṇaṃ katvā itarā tisso nadiyo anupagamma
pācīnahimavanteneva amanussapathaṃ gantvā mahāsamuddaṃ pavisati. Pacchimadisato ca
uttaradisato ca nikkhantanadiyopi tatheva padakkhiṇaṃ katvā pacchimahimavanteneva
uttarahimavanteneva ca amanussapathaṃ gantvā 9- mahāsuddaṃ pavisanti. Dakkhiṇamukhato
nikkhantanadī pana taṃ
@Footnote: 1 Sī.,ka. khandhagandhoti  2 cha.Ma. vassanti  3 cha.Ma. cetesu
@4 cha.Ma. ayaṃ pāṭho na dissati  5 Sī.,Ma. manoharapadasilāni
@6 cha.Ma. ayaṃ saddo na dissati  7 Ma. uyyānakīḷaṃ
@8 cha.Ma. ayaṃ pāṭho na dissati  9 Sī. manussapathaṃ agantvā
Tikkhattuṃ  padakkhiṇaṃ katvā uttarena ujukaṃ pāsāṇapiṭṭheneva saṭṭhiyojanāni
gantvā pabbataṃ paharitvā vuṭṭhāya parikkhepena tigāvuttappamāṇā udakadhārā
hutvā ākāsena saṭṭhiyojanāni gantvā tiyaggaḷe nāma pāsāṇe patitā,
pāsāṇo udakadhārāvegena bhinno. Tattha paññāsayojanappamāṇā tiyaggaḷā nāma
mahāpokkharaṇī jātā, pokkharaṇiyā kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhiyojanāni
gatā. Tato ghanapaṭhaviṃ bhinditvā ummaṅgena 1- saṭṭhiyojanāni gantvā vijjhaṃ 2-
nāma tiracchānapabbataṃ paharitvā hatthatale pañcaṅgulisadisā pañcadhārā hutvā
pavattati. Sā tikkhattuṃ anotattaṃ padakkhiṇaṃ  katvā gataṭṭhāne āvattagaṅgāti
vuccati. Ujukaṃ pāsāṇapiṭṭhena saṭṭhiyojanāni gataṭṭhāne kaṇhagaṅgāti, 3- ākāsena
saṭṭhiyojanāni gataṭṭhāne ākāsagaṅgāti, tiyaggaḷapāsāṇe paññāsayojanokāse
ṭhitā tiyaggaḷapokkharaṇīti, 4- kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhiyojanāni
gataṭṭhāne bahalagaṅgāti, ummaṅgena saṭṭhiyojanāni gataṭṭhāne ummaṅgagaṅgāti
vuccati. Vijjhaṃ  5- nāma tiracchānapabbataṃ paharitvā pañcadhārā hutvā pavattaṭṭhāne 6-
pana gaṅgā yamunā aciravatī sarabhū mahīti pañcadhā saṅkhaṃ gatā. Evametā pañca
mahānadiyo himavantato pavattantīti veditabbāva.
     Savantiyoti yā kāci savamānā gacchantiyo mahānadiyo vā kunnadiyo vā.
Appentīti allīyanti osaranti. Dhārāti vuṭṭhidhāRā. Pūrattanti puṇṇabhāvo.
Mahāsamuddassa hi ayaṃ dhammatāva:- "imasmiṃ kāle devo mando jāto,
jālakkhipādīni ādāya macchakacchape gaṇhissāmā"ti vā "imasmiṃ kāle mahantā
vuṭṭhi, labhissāma nu kho piṭṭhipāsāṇaṭṭhānan"ti vā vattuṃ na sakkā. Paṭhamakappikakālato
paṭṭhāya hi yaṃ sinerumekhalaṃ āhacca udakaṃ ṭhitaṃ, tato ekaṅgulamattaṃ 7- udakaṃ neva
heṭṭhā osīdati, na uddhaṃ uttarati. Ekarasoti asambhinnaraso.
@Footnote: 1 Sī. ummaggena, cha.Ma. umaṅgena. evamuparipi  2 cha.Ma. giñjhaṃ 3 cha.Ma. kaṇhagaṅgā
@4 cha.Ma. iti-saddo na dissati  5 cha.Ma. viñjhaṃ
@6 Sī. gataṭṭhāne  7 cha.Ma. ekaṅgulamattampi
     Muttāti khuddakamahantavaṭṭadīghādibhedā anekavidhā. Maṇīti rattanīlādībhedā
anekavidhā. 1- Veḷuriyoti vaṃsavaṇṇasirīsapupphavaṇṇādibhedo anekavidho. Saṅkhoti
dakkhiṇāvaṭṭatambakucchikadhamanasaṅkhādibhedo anekavidho. Silāti setakāḷamuggavaṇṇādibhedā
anekavidhā. Pavāḷanti khuddakamahantarattaghanarattādibhedaṃ anekavidhaṃ. Masāragallanti
kavaramaṇī. 2- Nāgāti ūmipiṭṭhavāsinopi vimānaṭṭhakanāgāpi.
     Aṭṭha  pahārādāti satthā aṭṭhapi dhamme vattuṃ sakkoti, soḷasapi dvattiṃsapi
catusaṭṭhipi satampi sahassampi, pahārādena aṭṭha kathitā, ahampi teheva sarikkhake
katvā kathessāmīti cintetvā evamāha. Anupubbasikkhātiādīsu anupubbasikkhāya
tisso sikkhā gahitā, anupubbakiriyāya terasa dhutaṅgāni, anupubbapaṭipadāya satta
anupassanā aṭṭhārasa mahāvipassanā aṭṭhatiṃsa ārammaṇavibhattiyo sattatiṃsa bodhipakkhiya-
dhammā. Na āyatakeneva aññāpaṭivedhoti maṇḍūkassa uppatitvā gamanaṃ viya
āditova sīlapūraṇādiṃ akatvā arahattapaṭivedho nāma natthīti, 3- paṭipāṭiyā pana
sīlasamādhipaññāyo pūretvāva sakkā arahattaṃ pattunti attho.
     Ārakāvāti dūreyeva. Na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vāti
asaṅkhyeyyepi kappe buddhesu anuppajjantesu 4- ekasattopi parinibbātuṃ na
sakkoti, tadāpi "tucchā nibbānadhātū"ti na sakkā vattuṃ. Buddhakāle ca pana ekekasmiṃ
samāgame asaṅkhyeyyāpi sattā amataṃ ārādhenti, tadāpi na sakkā vattuṃ
"pūrā nibbānadhātū"ti.



             The Pali Atthakatha in Roman Book 16 page 240-244. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5375              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5375              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=92              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=2728              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=2825              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=2825              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]