ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                       5. Pāricchattakasuttavaṇṇanā
     [69] Pañcame pannapalāsoti 1- patitapalāso. Jālakajātoti sañjātapattapupphajālo.
Tassa hi pattajālañca pupphajālañca saheva nikkhamati. Khārakajātoti pāṭiekkaṃ
saṇṭhitena 2- suvibhattakena pattajālakena ca pupphajālakena ca samannāgato. Kuḍumalakajātoti 3-
sañjātamakulo. Kokāsakajātoti 4- avikasitehi mahākucchīhi sambhinnamukhehi
pupphehi samannāgato. Sabbaphāliphulloti sabbākārena supupphito. Dibbe
cattāro māseti dibbena āyunā cattāro māse. Manussagaṇanāya pana tāni
dvādasavassasahassāni honti. Paricārentīti ito cito ca indariyāni cārenti,
kīḷanti ramantīti attho.
     Ābhāya phuṭaṃ hotīti tattakaṃ ṭhānaṃ obhāsena phuṭaṃ hoti. Tesañhi pupphānaṃ
bālasuriyassa viya ābhā hoti, pattāni paṇṇacchattappamāṇāni, anto
@Footnote: 1 ka. paṇḍupalāsoti  2 cha.Ma. sañjātena
@3 cha.Ma. kuṭumalakajāto  4 cha.Ma. korakajāto
Mahātumbamattā reṇu hoti. Pupphite pana pāricchattake ārohanakiccaṃ vā aṅkusakaṃ
gahetvā namanakiccaṃ vā pupphāharaṇatthaṃ caṅkoṭakakiccaṃ vā natthi, kantanakavāto
uṭṭhahitvā pupphāni vaṇṭato kantati, sampaṭicchanakavāto sampaṭicchati, pavesanakavāto
sudhammaṃ devasabhaṃ paveseti, sammajjanakavāto purāṇapupphāni nīharati, santharaṇakavāto
pattakaṇṇikakesarāni rañjento santharati. Majjhaṭṭhāne dhammāsanaṃ hoti yojanappamāṇo
ratanapallaṅko upari tiyojanena setacchattena dhāriyamānena, tadanantaraṃ sakkassa
devarañño āsanaṃ attharīyati, tato tettiṃsāya devaputtānaṃ, tato aññesaṃ mahesakkhānaṃ
devānaṃ, aññataradevatānaṃ pupphakaṇṇikāva āsanaṃ hoti, devā devasabhaṃ pavisitvā
nisīdanti. Tato pupphehi reṇuvaṭṭi uggantvā uparikaṇṇikaṃ āhacca nipatamānā
devatānaṃ tigāvutappamāṇaṃ attabhāvaṃ lākhārasaparikammasajjitaṃ viya suvaṇṇacuṇṇapiñjaraṃ
viya karoti. Ekacce pana 1- devā ekekaṃ pupphaṃ gahetvā aññamaññaṃ paharantāpi
kīḷantiyeva. Paharaṇakālepi mahātumbappamāṇā reṇu nikkhamitvā sarīraṃ pabhāsampannehi
gandhacuṇṇehi sañjātamanosilārāgaṃ  viya karoti. Evaṃ sā kīḷā catūhi
māsehi pariyosānaṃ gacchati. Ayamānubhāvoti ayaṃ anuppharituṃ ānubhāvo.
     Idāni yasmā na satthā pāricchattakena atthiko, tena pana saddhiṃ upametvā
satta ariyasāvake dassetukāmo, tasmā te dassetuṃ evameva khotiādimāha. Tattha
pabbajjāya cetetīti pabbajissāmīti cinteti. Devānanti devānaṃ viya. Yāva
brahmalokā saddo abbhuggacchatīti paṭhavītalato yāva brahmalokā sādhukārasaddena
sabbaṃ ekasaddameva hoti. Ayamānubhāvoti ayaṃ khīṇāsavassa bhikkhuno anuppharaṇānu-
bhāvo. Imasmiṃ pana sutte catupārisuddhisīlaṃ pabbajjāsannisitaṃ hoti, kasiṇaparikammaṃ
paṭhamajjhānasannissitaṃ, vipassanāya saddhiṃ tayo maggā tīṇi ca phalāni arahattamagga-
sannisitāni honti. Desanāya heṭṭhato vā uparito vā ubhayato vā paricchedo
hoti, idha pana ubhayato paricchedo. Tenetaṃ vuttaṃ. Saṅkhepato panettha vaṭṭavivaṭṭaṃ
kathitanti veditabbaṃ.
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati



             The Pali Atthakatha in Roman Book 16 page 203-204. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4544              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4544              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=66              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=1889              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=1951              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=1951              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]