ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                       10. Nandamātāsuttavaṇṇanā
     [53] Dasamaṃ atthuppattivasena desitaṃ. Satthā kira vuṭṭhavasso pavāretvā dve
aggasāvake ohāya "dakkhiṇāgiricārikaṃ gamissāmī"ti nikkhami, rājā pasenadikosalo,
anāthapiṇḍiko gahapati, visākhā mahāupāsikā, aññe ca bahujanā dasabalaṃ
@Footnote: 1 cha.Ma. ādhipaccanti  2 Ma. niṭṭhānaṃ katāni
Nivattetuṃ nāsakkhiṃsu. Anāthapiṇḍiko gahapati "satthāraṃ nivattetuṃ nāsakkhin"ti raho
cintayamāno nisīdi. Atha naṃ puṇṇā nāma dāsī disvā "kinnu kho te sāmi
na pubbe viya indriyāni vippasannānī"ti pucchi. Āma puṇṇe, satthā cārikaṃ
pakkanto, tamahaṃ nivattetuṃ nāsakkhiṃ. Na kho pana sakkā jānituṃ puna sīghaṃ
āgaccheyya vā na vā, tenāhaṃ cintayamāno nisinnoti. Sacāhaṃ dasabalaṃ nivatteyyaṃ,
kiṃ me kareyyāsīti. Bhujissaṃ taṃ karissāmīti. Sā gantvā satthāraṃ vanditvā
"nivattatha bhante"ti āha. Mama nivattanapaccayā tvaṃ kiṃ karissasīti. Tumhe bhante
mama parādhīnabhāvaṃ jānātha, aññaṃ kiñci kātuṃ na sakkomi, saraṇesu pana patiṭṭhāya
pañcasīlāni rakkhissāmīti. Sādhu sādhu puṇṇeti satthā dhamme gāravena eka-
padasmiññeva nivatti. Vuttañhetaṃ "dhammagaru bhikkhave tathāgato dhammagāravo"ti. 1-
     Satthā nivattitvā jetavanamahāvihāraṃ pāvisi. Mahājano puṇṇāya sādhukāra-
sahassāni adāsi. Satthā tasmiṃ samāgame dhammaṃ desesi, caturāsītipāṇasahassāni
amatapānaṃ piviṃsu. Puṇṇāpi seṭṭhinā anuññātā bhikkhunīupassayaṃ gantvā pabbaji.
Sammāsambuddho sāriputtamoggallāne āmantetvā "ahaṃ yandisaṃ cārikāya
nikkhanto, tattha na gacchāmi. Tumhe tumhākaṃ parisāya saddhiṃ taṃ disaṃ cārikaṃ
gacchathā"ti vatvā uyyojesi. Imissā atthuppattiyā ekaṃ samayaṃ āyasmā
sāriputtotiādi vuttaṃ.
     Tattha veḷukaṇṭakīti veḷukaṇṭakanagaravāsinī. Tassa kira nagarassa pākāraguttatthāya
pākārapariyantena veḷū ropitā, tenassa veḷukaṇṭakanteva nāmaṃ jātaṃ.
Pārāyananti nibbānasaṅkhātaṃ pāraṃ ayanato pārāyananti laddhavohāraṃ dhammaṃ.
Sarena bhāsatīti sattabhūmikassa pāsādassa uparimatale susaṃvihitārakkhaṭṭhāne nisinnā
samāpattibalena rattibhāgaṃ vītināmetvā samāpattito vuṭṭhāya "imaṃ tāva rattāvasesaṃ
katarāya ratiyā vītināmessāmī"ti cintetvā "dhammaratiyā"ti katasanniṭṭhānā nisinnā
@Footnote: 1 aṅ.pañcaka. 22/99/138 (syā)
Tīṇi phalāni pattā ariyasāvikā aḍḍhateyyagāthāsataparimāṇaṃ pārāyanasuttaṃ madhurena
sarabhaññena bhāsati. Assosi khoti ākāsaṭṭhakavimānāni pariharitvā tassa
pāsādassa uparibhāgagatena maggena naravāhanayānaṃ 1- āruyha gacchamāno assosi.
Kathāpariyosānaṃ āgamayamāno aṭṭhāsīti "kiṃ saddo esa bhaṇe"ti pucchitvā
"nandamātāya upāsikāya sarabhaññasaddo"ti vutte otaritvā "idamavocā"ti
idaṃ desanāpariyosānaṃ olokento avidūraṭṭhāne ākāse aṭṭhāsi.
     Sādhu bhagini sādhu bhaginīti "sugahitā te bhagini dhammadesanā sukathitā,
pāsāṇakacetiye nisīditvā soḷasannaṃ pārāyanikabrāhmaṇānaṃ sammāsambuddhena
kathitadivase ca ajja ca na kiñci antaraṃ passāmi, majjhe chinnasuvaṇṇaṃ viya
te satthu kathitena saddhiṃ sadisameva kathitan"ti vatvā sādhukāraṃ dadanto evamāha.
Ko paneso bhadramukhoti imasmiṃ susaṃvihatārakkhaṭṭhāne evaṃ mahantena saddena
konāmesa bhadramukha laddhamukha, kiṃ nāgo supaṇṇo devo māro brahmāti suvaṇṇa-
paṭṭavaṇṇaṃ 2- vātapānaṃ vivaritvā vigatasāradā 3- tīṇi phalāni pattā ariyasāvikā
vessavaṇena saddhiṃ kathayamānā evamāha. Ahante bhagini bhātāti sayaṃ sotāpannattā
anāgāmiariyasāvikaṃ jeṭṭhikaṃ maññamāno "bhaginī"ti vatvā puna taṃ paṭhamavaye ṭhitattā
attano kaniṭṭhaṃ, attānaṃ pana navutivassasatasahassāyukattā mahallakataraṃ maññamāno
"bhātā"ti āha. Sādhu bhadramukhāti bhadramukha sādhu sundaraṃ, svāgamanante āgamanaṃ,
āgantuṃ yuttaṭṭhāneva 4- āgatoti attho. Idaṃ te hotu ātitheyyanti idameva
dhammabhaṇanaṃ tava atithipaṇṇākāro hotu, na hi te aññaṃ ito uttaritaraṃ dātabbaṃ
passāmīti adhippāyo. Evañca me 5- bhavissati ātitheyyanti evaṃ attano
pattidānaṃ yācitvā "ayante dhammakathikasakkāro"ti aḍḍhaterasāni koṭṭhasatāni
rattasālīnaṃ pūretvā "yāvāyaṃ upāsikā carati, 6- tāva mā khayaṃ gamiṃsū"ti adhiṭṭhahitvā
@Footnote: 1 ka. nārivāhanayānaṃ  2 Sī. suvaṇṇavaṇṇaṃ, Ma. suvaṇṇapakkavaṇṇaṃ  3 cha.Ma. vigatasārajjā
@4 cha.Ma. yuttaṭṭhānamevasi  5 Sī. evaṃ me, cha.Ma. evañceva me  6 cha.Ma. dharati
Pakkāmi, yāva upāsikā aṭṭhāsi, tāva koṭṭhānaṃ heṭṭhimatalaṃ nāma daṭṭhuṃ nāsakkhiṃsu.
Tato paṭṭhāya "nandamātāya koṭṭhāgāraṃ viyā"ti vohāro udapādi.
     Akatapātarāsoti abhuttapātarāso. Puññanti pubbacetanā ca muñcanacetanā
ca. Puññamahitanti 1- aparacetanā. Sukhāya hotūti sukhatthāya hitatthāya hotu. Evaṃ
attano dāne vessavaṇassa pattiṃ adāsi.
     Pakaraṇeti kāraṇe. Okkassa pasayhāti ākaḍḍhitvā abhibhavitvā.
Yakkhayoninti bhummadevatābhāvaṃ. Teneva purimena attabhāvena uddassesīti
purimasarīrasadisameva sarīraṃ māpetvā alaṅkatapaṭiyatto sirigabbhe sayanatale attānaṃ
dasseti. Upāsikā paṭidesitāti upāsikā ahanti evaṃ upāsikabhāvaṃ desesiṃ.
Yāvadevāti yāvaeva. 2- Sesaṃ sabbattha uttānamavāti.
                        Mahāyaññavaggo pañcamo.
                         Paṇṇāsako niṭṭhito.
                           -----------



             The Pali Atthakatha in Roman Book 16 page 186-189. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4158              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4158              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=50              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=1319              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=1349              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=1349              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]