ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                          5. Mahāyaññavagga
                   1-2. Sattaviññāṇaṭṭhitisuttādivaṇṇanā
     [44-45] Pañcamassa paṭhame viññāṇaṭṭhitiyoti paṭisandhiviññāṇassa ṭhānāni.
Seyyathāpīti nidassanatthe nipāto, yathā manussāti attho. Aparimāṇesu hi cakkavāḷesu
aparimāṇānaṃ manussānaṃ vaṇṇasaṇṭhānādivasena dvepi ekasadisā nāma 1- natthi.
Yepi hi katthaci yamakabhātaro vaṇṇena vā saṇṭhānena vā sadisā honti,
tesaṃpi ālokitavilokitakathitahasitagamanaṭṭhānādīhi viseso hotiyeva. Tasmā nānattakāyāti
vuttā. Paṭisandhisaññā pana nesaṃ tihetukāpi duhetukāpi ahetukāpihoti. Tasmā
nānattasaññinoti vuttā. Ekacce ca devāti cha kāmāvacaradevā. Tesu hi kesañci
kāyo nīlo hoti, kesañci pītakādivaṇṇo. Saññā pana tesaṃ duhetukāpi tihetukāpi
hoti, ahetukā natthi. Ekacce ca vinipātikāti catuapāyavinimuttā uttaramātā
yakkhinī, piyaṅkaramātā, phussamittā, dhammaguttāti evamādikā aññe ca vemānikā
petā. Etesañhi pītaodātakāḷamaṅkuracchavisāmavaṇṇādivasena ceva kisathūlarassadīgha-
vasena ca kāyo nānā hoti, manussānaṃ viya duhetukatihetukaahetukavasena saññāpi.
Te pana devā viya na mahesakkhā, kapaṇamanussā viya appesakkhā dullabhaghāsacchādanā
dukkhapīḷitā viharanti, ekacce kāḷapakkhe dukkhitā juṇhapakkhe sukhitā honti.
Tasmā sukhasamussayato vinipatitattā vinipātikāti vuttā. Ye panettha tihetukā,
tesaṃ dhammābhisamayopi hoti piyaṅkaramātādīnaṃ viya.
     Brahmakāyikāti brahmapārisajjabrahmapurohitamahābrahmāno. Paṭhamābhinibbattāti
te sabbepi paṭhamajjhānena abhinibbattā. Brahmapārisajjā 2- pana parittena
abhinibbattā, tesaṃ kappassa tatiyo bhāgo āyuppamāṇaṃ. Brahmapurohitā majjhimena,
tesaṃ
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati                  2 su.vi. 2/127/109-110
Upaḍḍhakappo āyuppamāṇaṃ, kāyo ca tesaṃ vipphārikataro hoti. Mahābrahmāno
paṇītena, tesaṃ kappo āyuppamāṇaṃ, kāyo ca pana tesaṃ ativipphārikova hoti.
Iti te kāyassa nānattā paṭhamajjhānavasena saññāya ekattā nānattakāyā
ekattasaññinoti veditabbā.
     Yathā ca te, evaṃ catūsu apāyesu sattā. Nirayesu hi kesañci gāvutaṃ, kesañci
aḍḍhayojanaṃ, kesañci yojanaṃ attabhāvo hoti, devadattassa pana yojanasatiko jāto.
Tiracchānesupi keci khuddakā, keci mahantā. Pittivisayesupi keci saṭṭhihatthā,
keci asītihatthā honti, keci suvaṇṇā, keci dubbaṇṇā. Tathā kālakañcikā
asuRā. Apicettha dīghapiṭṭhikaasurā 1- nāma saṭṭhiyojanikā honti. Saññā pana sabbesaṃpi
akusalavipākā ahetukāva hoti. Iti āpāyikāpi nānattakāyā ekattasaññinotveva
saṅkhyaṃ gacchanti.
     Ābhassarāti daṇḍaukkāya acci viya etesaṃ sarīrato ābhā chijjitvā chijjitvā
patantī viya sarati nissaratīti 2- ābhassaRā. Tesu pañcakanaye dutiyatatiyajjhānadvayaṃ
parittaṃ bhāvetvā uppannā parittābhā nāma honti, tesaṃ dve kappā āyuppamāṇaṃ.
Majjhimaṃ bhāvetvā uppannā appamāṇābhā nāma honti, tesaṃ cattāro
kappā āyuppamāṇaṃ. Paṇītaṃ bhāvetvā uppannā ābhassarā nāma honti, tesaṃ
aṭṭha kappā āyuppamāṇaṃ. Idha pana ukkaṭṭhaparicchedavasena sabbeva te gahitā.
Sabbesañhi tesaṃ kāyo ekavipphārova hoti, saññā pana avitakkavicāramattā
vā avitakkaavicārā vāti nānā.
     Subhakiṇhāti subhena vokiṇṇā vikiṇṇā, subhena sarīrappabhāvaṇṇena
ekagghanāti attho. Etesañhi na ābhassarānaṃ viya chijjitvā chijjitvā pabhā gacchati.
@Footnote: 1 cha.Ma......petā  2 cha.Ma. vissaratīti
Pañcakanaye pana parittamajjhimapaṇītassa catutthajjhānassa vasena soḷasadvattiṃsa-
catusaṭṭhikappāyukā parittappamāṇasubhakiṇhā nāma hutvā nibbattanti. Iti sabbepi
te ekattakāyā ceva catutthajjhānasaññāya ekattasaññino cāti veditabbā.
Vehapphalāpi catutthaviññāṇaṭṭhitimeva bhajanti. Asaññīsattā viññāṇābhāvā ettha
saṅgahaṃ na gacchanti, sattāvāsesu gacchanti.
     Suddhāvāsā vivaṭṭapakkhe ṭhitā na sabbakālikā, kappasatasahassaṃpi asaṅkhyeyyaṃpi
buddhasuññe loke na uppajjanti. Soḷasakappasahassabbhantare buddhesu uppannesuyeva
uppajjanti. Dhammacakkappavattissa bhagavato khandhāvārasadisā 1- honti. Tasmā neva
viññāṇaṭṭhitiṃ na sattāvāsaṃ bhajanti. Mahāsivatthero pana "na kho pana
so sāriputta āvāso 2- sulabharūpo, so mayā anāvuṭṭhapubbo iminā dīghena
addhunā aññatra suddhāvāsehi devehī"ti 3- iminā suttena suddhāvāsāpi catuttha-
viññāṇaṭṭhitiñca catutthasattāvāsañca bhajantīti vadati, taṃ appaṭibāhiyattā suttassa
anuññātaṃ.
     Nevasaññānāsaññāyatanaṃ yatheva saññāya, evaṃ viññāṇassāpi sukhumattā
neva viññāṇaṃ nāviññāṇaṃ. Tasmā viññāṇaṭṭhitīsu na vuttaṃ. Dutiye samādhi-



             The Pali Atthakatha in Roman Book 16 page 180-182. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4005              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4005              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=41              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=1001              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=1010              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=1010              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]