ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                         4. Puggalasuttavaṇṇanā
     [14] Catutthe ubhatobhāgavimuttoti dvīhi bhāgehi vimutto, arūpasamāpattiyā
rūpakāyato vimutto, maggena nāmakāyato. So catunnaṃ arūpasamāpattīnaṃ ekekato
vuṭṭhāya saṅkhāre sammasitvā arahattaṃ pattānaṃ catunnaṃ nirodhā vuṭṭhāya
arahattappattaanāgāmino ca vasena pañcavidho hoti. Pāli panettha "katamo ca
puggalo ubhatobhāgavimutto. Idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā
@Footnote: 1 Ma. appakena          2 cha.Ma. anādarameva         3 Sī. niguhantīti
Viharati, paññāya cassa disvā āsavā parikkhīṇā hontī"ti evaṃ aṭṭhavimokkhalābhino
vasena āgatā.
     Paññāya vimuttoti paññāvimutto. So sukkhavipassako, catūhi jhānehi vuṭṭhāya
arahattaṃ pattā cattāro cāti imesaṃ vasena pañcavidho hoti. Pāli panettha
aṭṭhavimokkhapaṭikkhepavaseneva āgatā. Yathāha "na heva kho aṭṭha vimokkhe kāyena
phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati
puggalo paññāvimutto"ti. 1-
     Phuṭṭhantaṃ sacchikatoti kāyasakkhī. So jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ
nibbānaṃ sacchikaroti. So sotāpattiphalaṭṭhaṃ ādiṃ katvā yāva arahattamaggaṭṭhā
chabbidho hoti. Tenāha "idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati,
paññāya cassa disvā ekacce āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo
kāyasakkhī"ti. 1-
     Diṭṭhantaṃ pattoti diṭṭhippatto. 2- Tatridaṃ saṅkhepalakkhaṇaṃ:- dukkhā saṅkhārā,
sukho nirodhoti ñātaṃ hoti diṭṭhaṃ viditaṃ sacchikataṃ phusitaṃ paññāyāti diṭṭhippatto.
Vitthārato pana sopi kāyasakkhī viya chabbidho hoti. Tenevāha "idhekacco puggalo
`idaṃ dukkhan'ti yathābhūtaṃ pajānāti .pe. `ayaṃ Dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ
pajānāti, tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā
paññāya .pe. Ayaṃ vuccati puggalo diṭṭhippatto"ti. 1-
     Saddhāya vimuttoti saddhāvimutto. Sopi vuttanayeneva chabbidho hoti. Tenāha
"idhekacco puggalo `idaṃ dukkhan'ti yathābhūtaṃ pajānāti .pe. `ayaṃ Dukkhanirodhagāminī
paṭipadā'ti yathābhūtaṃ pajānāti, tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā
@Footnote: 1 abhi. pu. 36/208/190 navakapuggalapaññatti  2  Sī. diṭṭhappatto
Honti vocaritā, paññāya .pe. No ca kho yathādiṭṭhippattassa. Ayaṃ vuccati
puggalo saddhāvimutto"ti. 1- Etassa hi saddhāvimuttassa pubbabhāgamaggakkhaṇe
saddahantassa viya okappentassa viya adhimuccantassa viya ca kilesakkhayo hoti,
diṭṭhippattassa pubbabhāgamaggakkhaṇe kilesacchedakañāṇaṃ adandhaṃ tikhiṇaṃ sūraṃ hutvā
vahati. Tasmā yathā nāma nātitikhiṇena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ
na maṭṭhaṃ hoti, asi na sīghaṃ vahati, saddo suyyati, balavataro vāyāmo kātabbo
hoti, evarūpā saddhāvimuttassa pubbabhāgamaggabhāvanā. Yathā pana sunisitena asinā
kadaliṃ chindantassa chinnaṭṭhānaṃ maṭṭhaṃ hoti, asi sīghaṃ vahati, saddo na suyyati,
balavavāyāmakiccaṃ na hoti, evarūpā paññāvimuttassa pubbabhāgamaggabhāvanā
veditabbā.
     Dhammaṃ anussaratīti dhammānusārī. Dhammoti paññā, paññāpubbaṅgamaṃ maggaṃ
bhāvetīti attho. Saddhānusārimhipi eseva nayo. Ubhopete sotāpattimaggaṭṭhāyeva.
Vuttampi cetaṃ "yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa
paññindriyaṃ adhimattaṃ hoti, paññāvāhiṃ 2- paññāpubbaṅgamaṃ ariyamaggaṃ bhāveti,
ayaṃ vuccati puggalo dhammānusārī. Yassa puggalassa sotāpattiphalasacchikiriyāya
paṭipannassa saddhindriyaṃ adhimattaṃ hoti, saddhāvāhiṃ saddhāpubbaṅgamaṃ ariyamaggaṃ
bhāveti, ayaṃ vuccati puggalo saddhānusārī"ti. 1- Ayamettha saṅkhepo, vitthārato
panesā ubhatobhāgavimuttādikathā visuddhimagge 3- paññābhāvanādhikāre vuttā. Tasmā
tattha vuttanayeneva veditabbāti.



             The Pali Atthakatha in Roman Book 16 page 160-162. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3579              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3579              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=14              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=209              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=220              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=220              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]