ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        9. Nibbedhikasuttavaṇṇanā
     [63] Navame anibbiddhapubbe appadālitapubbe lobhakkhandhādayo nibbijjhati
padāletīti nibbedhikapariyāyo, nibbijjhanakāraṇanti attho. Nidānasambhavoti kāme
nideti uppādanasamatthatāya niyyādetīti nidānaṃ. Sambhavati tatoti sambhavo, nidānameva
sambhavo nidānasambhavo. Vemattatāti nānākaraṇaṃ.
     Kāmaguṇāti kāmayitabbaṭṭhena kāmā, bandhanaṭṭhena guṇā "antaguṇan"tiādīsu
viya. Cakkhuviññeyyāti cakkhuviññāṇena passitabbā. Iṭṭhāti pariyiṭṭhā vā hontu
mā vā, iṭṭhārammaṇabhūtāti attho. Kantāti kamanīyā. Manāpāti manavaḍḍhanakā.
Piyarūpāti piyajātikā. Kāmūpasaṃhitāti ārammaṇaṃ katvā uppajjamānena kāmena
upasañhitā. Rajaniyāti rāguppattikāraṇabhūtā. Nete kāmāti na ete kamanaṭṭhena
kāmā nāma honti. Saṅkapparāgoti saṅkappavasena uppannarāgo. Kāmoti ayaṃ
kāmappahānāya paṭipannehi pahātabbo. Kamanaṭṭhena kāmā nāma. Citrānīti
citravicitrārammaṇāni.
@Footnote: 1 cha.Ma. sukhasannicitā  2 cha.Ma. abhido addharattanti

--------------------------------------------------------------------------------------------- page149.

Phassoti sahajātaphasso. Kāmayamānoti kāmaṃ kāmayamāno. Tajjaṃ tajjanti tajjātikaṃ tajjātikaṃ. Puññabhāgiyanti dibbe kāme patthetvā sucaritapāripūriyā devaloke nibbattassa attabhāvo puññabhāgiyo nāma, duccaritapāripūriyā apāye nibbattassa attabhāvo apuññabhāgiyo nāma. Ayaṃ vuccati bhikkhave kāmānaṃ vipākoti ayaṃ duvidhopi kāmapatthanaṃ nissāya uppannattā kāmānaṃ vipākoti vuccati. So imaṃ nibbedhikanti so bhikkhu imaṃ chattiṃsāya ṭhānesu 1- nibbijjhanakaṃ seṭṭhacariyaṃ jānāti. Kāmanirodhanti kāmānaṃ nirodhena evaṃ laddhanāmaṃ. Imasmiñhi ṭhāne brahmacariyasaṅkhāto maggova kāmanirodhoti vutto. Sāmisāti kilesāmisasampayuttā. Iminā nayena sabbaṭṭhānesu 2- attho veditabbo. Apicettha vohāravepakkanti vohāravipākaṃ. Kathāsaṅkhāto hi vohāro saññāya vipāko nāma. Yathā yathā nanti ettha naṃiti nipātamattameva. Iti yasmā yathā yathā sañjānāti, tathā tathā evaṃsaññī ahosinti katheti, tasmā vohāravepakkāti attho. Avijjāti aṭṭhasu ṭhānesu aññāṇabhūtā bahalā avijjā. 3- Nirayaṃ gamentīti nirayagamanīyā, niraye nibbattipaccayāti attho. Sesesupi eseva nayo. Cetanāhanti cetanaṃ ahaṃ. Idha sabbasaṅgāhikā vidahanacetanā 4- gahitā. Cetayitvāti dvārappavatta- cetanā. Manasāti cetanāsampayuttena cittena. Nirayavedaniyanti niraye vipākadāyakaṃ. Sesesupi eseva nayo. Adhimattanti balavadukkhaṃ. Dandhavirāgīti garukaṃ na khippaṃ saṇikaṃ vigacchanakadukkhaṃ. Urattāḷiṃ kandatīti uraṃ tāḷetvā rodati. Pariyeṭṭhinti pariyesanaṃ. Ekapadaṃ dvipadanti ekapadamantaṃ vā dvipadamantaṃ vā, ko mantaṃ jānātīti attho. Sammohavepakkanti sammohavipākaṃ. Dukkhassa hi sammoho nissandavipāko nāma. @Footnote: 1 Ma. chattiṃsāyatanesu 2 Sī. sabbavāresu @3 Sī. balavaavijjā 4 cha.Ma. saṃvidahanacetanā

--------------------------------------------------------------------------------------------- page150.

Dutiyapadepi eseva nayo. Pariyesanāpi hi tassa nissandavipākoti. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.


             The Pali Atthakatha in Roman Book 16 page 148-150. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3347&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3347&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=334              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=9611              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=9676              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=9676              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]