ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        9. Nibbedhikasuttavaṇṇanā
     [63] Navame anibbiddhapubbe appadālitapubbe lobhakkhandhādayo nibbijjhati
padāletīti nibbedhikapariyāyo, nibbijjhanakāraṇanti attho. Nidānasambhavoti kāme
nideti uppādanasamatthatāya niyyādetīti nidānaṃ. Sambhavati tatoti sambhavo, nidānameva
sambhavo nidānasambhavo. Vemattatāti nānākaraṇaṃ.
     Kāmaguṇāti kāmayitabbaṭṭhena kāmā, bandhanaṭṭhena guṇā "antaguṇan"tiādīsu
viya. Cakkhuviññeyyāti cakkhuviññāṇena passitabbā. Iṭṭhāti pariyiṭṭhā vā hontu
mā vā, iṭṭhārammaṇabhūtāti attho. Kantāti kamanīyā. Manāpāti manavaḍḍhanakā.
Piyarūpāti piyajātikā. Kāmūpasaṃhitāti ārammaṇaṃ katvā uppajjamānena kāmena
upasañhitā. Rajaniyāti rāguppattikāraṇabhūtā. Nete kāmāti na ete kamanaṭṭhena
kāmā nāma honti. Saṅkapparāgoti saṅkappavasena uppannarāgo. Kāmoti ayaṃ
kāmappahānāya paṭipannehi pahātabbo. Kamanaṭṭhena kāmā nāma. Citrānīti
citravicitrārammaṇāni.
@Footnote: 1 cha.Ma. sukhasannicitā  2 cha.Ma. abhido addharattanti
     Phassoti sahajātaphasso. Kāmayamānoti kāmaṃ kāmayamāno. Tajjaṃ tajjanti
tajjātikaṃ tajjātikaṃ. Puññabhāgiyanti dibbe kāme patthetvā sucaritapāripūriyā
devaloke nibbattassa attabhāvo puññabhāgiyo nāma, duccaritapāripūriyā apāye
nibbattassa attabhāvo apuññabhāgiyo nāma. Ayaṃ vuccati bhikkhave kāmānaṃ
vipākoti ayaṃ duvidhopi kāmapatthanaṃ nissāya uppannattā kāmānaṃ vipākoti
vuccati. So imaṃ nibbedhikanti so bhikkhu imaṃ chattiṃsāya ṭhānesu 1- nibbijjhanakaṃ
seṭṭhacariyaṃ jānāti. Kāmanirodhanti kāmānaṃ nirodhena evaṃ laddhanāmaṃ. Imasmiñhi
ṭhāne brahmacariyasaṅkhāto maggova kāmanirodhoti vutto.
     Sāmisāti kilesāmisasampayuttā. Iminā nayena sabbaṭṭhānesu 2- attho veditabbo.
Apicettha vohāravepakkanti vohāravipākaṃ. Kathāsaṅkhāto hi vohāro saññāya
vipāko nāma. Yathā yathā nanti ettha naṃiti nipātamattameva. Iti yasmā yathā
yathā sañjānāti, tathā tathā evaṃsaññī ahosinti katheti, tasmā vohāravepakkāti
attho.
     Avijjāti aṭṭhasu ṭhānesu aññāṇabhūtā bahalā avijjā. 3- Nirayaṃ gamentīti
nirayagamanīyā, niraye nibbattipaccayāti attho. Sesesupi eseva nayo. Cetanāhanti
cetanaṃ ahaṃ. Idha sabbasaṅgāhikā vidahanacetanā 4- gahitā. Cetayitvāti dvārappavatta-
cetanā. Manasāti cetanāsampayuttena cittena. Nirayavedaniyanti niraye vipākadāyakaṃ.
Sesesupi eseva nayo. Adhimattanti balavadukkhaṃ. Dandhavirāgīti garukaṃ na khippaṃ
saṇikaṃ vigacchanakadukkhaṃ. Urattāḷiṃ kandatīti uraṃ tāḷetvā rodati. Pariyeṭṭhinti
pariyesanaṃ. Ekapadaṃ dvipadanti ekapadamantaṃ vā dvipadamantaṃ  vā, ko mantaṃ jānātīti
attho. Sammohavepakkanti sammohavipākaṃ. Dukkhassa hi sammoho nissandavipāko nāma.
@Footnote: 1 Ma. chattiṃsāyatanesu  2 Sī. sabbavāresu
@3 Sī. balavaavijjā  4 cha.Ma. saṃvidahanacetanā
Dutiyapadepi eseva nayo. Pariyesanāpi hi tassa nissandavipākoti. Imasmiṃ sutte
vaṭṭavivaṭṭaṃ kathitaṃ.



             The Pali Atthakatha in Roman Book 16 page 148-150. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3347              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3347              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=334              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=9611              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=9676              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=9676              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]