ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                         7. Majjhesuttavaṇṇanā
     [61] Sattame parāyane metteyyapañheti parāyanasamāgamamhi metteyyamāṇavassa
pañhe.  ubhante 2- viditvānāti dve ante dve koṭṭhāse jānitvā.
Majjhe mantā na limpatīti mantā vuccati paññā, tāya ubho ante viditvā
majjhe na limpati, vemajjhaṭṭhāne na limpati. Sibbanimaccagāti sibbanisaṅkhātaṃ
taṇhaṃ atīto. Phassoti phassavasena nibbattattā ayaṃ attabhāvo. Eko antoti
ayameko koṭṭhāso. Phassasamudayoti phasso samudayo assāti phassasamudayo, imasmiṃ
attabhāve katakammaphassapaccayā nibbatto anāgatattabhāvo. Dutiyo antoti dutiyo
@Footnote: 1 Sī. ciriḷiyasaddoti ciriyasaddo  2 cha.Ma. ubhonte
Koṭṭhāso. Phassanirodhoti nibbānaṃ. Majjheti sibbanitaṇhaṃ chetvā
dvidhākaraṇaṭṭhena nibbānaṃ majjhe nāma hoti taṇhā hi naṃ sibbatīti taṇhā taṃ
attabhāvadvayasaṅkhātaṃ phassañca phassasamudayañca sibbati ghaṭṭeti. Kiṃkāraṇā? tassa
tasseva bhavassa abhinibbattiyā. Yadi hi taṇhā na sibbeyya, tassa tasseva
bhavassa nibbatti na bhaveyya. Imasmiṃ ṭhāne koṭimajjhikūpamaṃ gaṇhanti. Dvinnañhi
kaṇḍānaṃ ekato katvā majjhe suttena saṃsibbitānaṃ koṭi majjhanti vuccati.
Sutte chinne ubho kaṇḍāni ubhato patanti. Evamettha kaṇḍadvayaṃ viya  vuttappakārā
dve antā. Sibbitvā ṭhitasuttaṃ viya taṇhā, sutte chinne kaṇḍadvayassa
ubhatopatanaṃ viya taṇhāya niruddhāya antadvayaṃ niruddhameva hoti. Ettāvatāti ettakena
iminā ubho ante viditvā taṇhāya majjhe anupalittabhāvena abhiññeyyaṃ
catusaccadhammaṃ abhijānāti nāma, tīraṇapariññāya ca pahānapariññāya ca parijānitabbaṃ
lokiyasaccadvayaṃ parijānāti nāma. Diṭṭheva dhammeti imasmiññeva attabhāve.
Dukkhassantakaro hotīti vaṭṭadukkhassa koṭikaro paricchedaparivaṭumakaro hoti nāma.
     Dutiyavāre tiṇṇaṃ kaṇḍānaṃ vasena upamā veditabbā. Tiṇṇañhi kaṇḍānaṃ
suttena saṃsibbitānaṃ sutte chinne tīṇi kaṇḍāni tīsu ṭhānesu patanti, evamettha
kaṇḍattayaṃ  viya atītānāgatapaccuppannā khandhā, suttaṃ viya taṇhā. Sā hi
atītaṃ paccuppannena, paccuppannañca anāgatena saddhiṃ sibbati. Sutte chinne
kaṇḍattayassa tīsu ṭhānesu patanaṃ viya taṇhāya niruddhāya atītānāgatapaccuppannā
khandhā niruddhāva honti.
     Tatiyavāre adukkhamasukhā majjheti dvinnaṃ vedanānaṃ antaraṭṭhakabhāvena majjhe.
Sukhaṃ hi dukkhassa, dukkhaṃ vā sukhassa antaraṃ nāma natthi. Taṇhā sibbinīti
vedanāsu nandirāgo vedanānaṃ upacchedaṃ nivāretīti tā sibbati nāma.
     Catutthavāre viññāṇaṃ majjheti paṭisandhiviññāṇaṃpi sesaviññāṇaṃpi 1- nāma
rūpapaccayasamudāgatattā nāmarūpānaṃ majjhe nāma.
     Pañcamavāre viññāṇaṃ majjheti kammaviññāṇaṃ majjhe, ajjhattikāyatanesu
vā manāyatanena kammassa gahitattā idha yaṅkiñci viññāṇaṃ majjhe nāma, manodvāre
vā āvajjanassa ajjhattikāyatananissitattā javanaviññāṇaṃ majjhe nāma.
     Chaṭṭhavāre sakkāyoti tebhūmikavaṭṭaṃ. Sakkāyasamudayoti samudayasaccaṃ.
Sakkāyanirodhoti nirodhasaccaṃ. Pariyāyenāti tena tena kāraṇena. Sesaṃ sabbattha
vuttanayeneva veditabbaṃ.



             The Pali Atthakatha in Roman Book 16 page 145-147. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3286              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3286              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=332              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=9368              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=9408              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=9408              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]