ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                      6. Hatthisāriputtasuttavaṇṇanā
     [60] Chaṭṭhe abhidhammakathanti abhidhammamissakaṃ kathaṃ. Kathaṃ opātetīti tesaṃ
kathaṃ vicchinditvā attano kathaṃ katheti. Therānaṃ bhikkhūnanti karaṇatthe sāmivacanaṃ,
therehi bhikkhūhi saddhinti attho. Yā ca therānaṃ abhidhammakathā, taṃ ayaṃpi kathetuṃ
sakkotīti attho. Cetopariyāyanti cittavāraṃ. Idhāti imasmiṃ loke. Soratasoratoti
sūrato viya sūrato, soraccasamannāgato viyāti attho. Nivātanivātoti nivāto viya
nivāto, nivātavutti viyāti attho. Upasantūpasantoti upasanto viya upasanto.
Vapakassateva satthārāti satthu santikā apagacchati. Saṃsaṭṭhassāti pañcahi saṃsaggehi
saṃsaṭṭhassa. Vissaṭṭhassāti vissajjitassa. Pākaṭassāti pākaṭindriyassa.
@Footnote: 1 cha.Ma. imehi chahākārehi pahīnāsavaṃ bhikkhuṃ thomento yato kho
@bhikkhavetiādimāha. tattha yatoti sāmivacane to-kāro,   yassāti vuttaṃ hoti. porāṇā
@pana yamhi kāleti vaṇṇayanti. ye āsavā saṃvarā pahātabbā, te saṃvarā pahīnā   hontīti
@ye āsavā saṃvarena pahātabbā, te saṃvareneva pahīnā honti, na appahīnesuyeva
@pahīnasaññī hotīti
     Kiṭṭhādoti kiṭṭhakhādako. Antaradhāpeyyāti nāseyya. Gopasūti gāvo ca
ajikā ca. Sippisambukanti sippiyo ca sambukā ca. Sakkharakathalanti sakkharā ca
kathalāni ca. Abhidosikanti abhiññātadosaṃ kudrūsakabhojanaṃ. Nacchādeyyāti na
rucceyya. Tattha yadetaṃ purisaṃ bhuttāvinti upayogavacanaṃ, taṃ sāmiatthe daṭṭhabbaṃ.
Amuñhāvuso purisanti āvuso amuṃ purisaṃ.
     Sabbanimittānanti sabbesaṃ niccanimittādīnaṃ nimittānaṃ. Animittaṃ
cetosamādhinti balavavipassanāsamādhiṃ. Cīriḷikāsaddoti jhallikasaddo. 1- Sarissati
nekkhammassāti pabbajjāya guṇaṃ sarissati. Arahataṃ ahosīti bhagavato sāvakānaṃ
arahantānaṃ antare eko arahā ahosi. Ayañhi thero satta vāre gihī hutvā
sattavāre pabbaji. Kiṃkāraṇā? kassapasammāsambuddhakāle kiresa ekassa bhikkhuno
gihibhāve vaṇṇaṃ kathesi. So teneva kammena arahattassa upanissaye vijjamāneyeva
satta vāre gihibhāve ca pabbajjāya ca sañcaranto sattame vāre pabbajitvā
arahattaṃ pāpuṇīti.



             The Pali Atthakatha in Roman Book 16 page 144-145. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3259              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3259              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=331              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=9239              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=9260              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=9260              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]