ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

page139.

3. Chaḷabhijātisuttavaṇṇanā [57] Tatiye chaḷābhijātiyoti 1- cha jātiyo. Tatridanti tatrāyaṃ. Luddāti dāruṇā. Bhikkhū kaṇhādhimuttikāti 2- samaṇā nāmete. Ekasāṭakāti ekeneva pilotikakhaṇḍena purato paṭicchādanakā. Akāmakassa bilaṃ olabheyyunti 3- satthe gacchamāne goṇamhi mate gomaṃsamūlaṃ uppādanatthāya vibhajitvā khādamānā ekassa gomaṃsaṃ anicchantasseva koṭṭhāsaṃ katvā "ayañca te khāditabbo, mūlañca dātabban"ti taṃ koṭṭhāsasaṅkhātaṃ bilaṃ olabheyyuṃ, balakkārena hatthe ṭhapeyyunti attho. Akkhettaññunāti abhijātipaññattiyā khettaṃ ajānantena. Taṃ suṇāhīti taṃ mama paññattiṃ suṇāhi. Kaṇhābhijātikoti kāḷakajātiko. Kaṇhaṃ dhammaṃ abhijāyatīti kaṇhasabhāvo hutvā jāyati nibbattati, kaṇhābhijātiyaṃ vā jāyati. Nibbānaṃ abhijāyatīti nibbānaṃ pāpuṇāti, ariyabhūmisaṅkhātāya vā nibbānajātiyā jāyati.


             The Pali Atthakatha in Roman Book 16 page 139. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3132&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3132&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=328              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=9033              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=9034              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=9034              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]