ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        10. Khattiyasuttavaṇṇanā
     [52] Dasame bhogādhippāyāti bhogasaṃharaṇatthaṃ ṭhapitādhippāyā pavattaajjhāsayā.
Paññūpavicārāti paññavanto bhaveyyāmāti evaṃ paññatthāya pavattūpavicāRā.
Ayameva nesaṃ vicāro citte upavicarati. Balādhiṭṭhānāti balakāyādhiṭṭhānā.
Balakāyaṃ hi laddhā te laddhapatiṭṭhā nāma honti. Paṭhavīabhinivesāti paṭhavīsāmino
bhavissāmāti evaṃ paṭhavīatthāya katacittābhinivesā. Issariyapariyosānāti rajjābhiseka-
pariyosānā. Abhisekaṃ hi  patvā te pariyosānappattā nāma honti. Iminā
nayena sabbattha attho veditabbo.
@Footnote: 1 pāli. paresaṃ

--------------------------------------------------------------------------------------------- page131.

Sesapadesu panettha ayamadhippāyo:- brāhmaṇā tāva mante labhitvā laddhapatiṭṭhā nāma honti, gahapatikā yaṅkiñci sippaṃ, itthī kuladāyajjasāmikaṃ puttaṃ, corā yaṅkiñci āvudhasatthaṃ, samaṇā sīlaparipuṇṇā 1- laddhapatiṭṭhā nāma honti. Tasmā mantādhiṭṭhānātiādīni vuttāni. Brāhmaṇānañca "yaññaṃ yajissāmā"ti cittaṃ abhinivisati, brahmaloke patte pariyosānappattā nāma honti. Tasmā te yaññābhinivesā brahmaloka- pariyosānāti vuttā. Kammantakaraṇatthāya mano etesaṃ abhinivisatīti kammantābhinivesā. Kamme niṭṭhite pariyosānappattā nāma hontīti niṭṭhitakammantapariyosānā. Purisādhippāyāti purisesu pavattaajjhāsayā. Alaṅkāratthāya mano upavicarati etissāti alaṅkārūpavicāRā. Asapatī 2- hutvā ekikāva ghare vaseyyanti evamassā cittaṃ abhinivisatīti asapatiabhinivesā. 3- Gharāvāsissariye laddhe pariyosānappattā nāma hontīti issariyapariyosānā. Parabhaṇḍassa ādāne adhippāyo etesanti ādānādhippāyā. Gahaṇe nilīyanaṭṭhāne etesaṃ mano upavicaratīti gahaṇūpavicāRā. Andhakāratthāya etesaṃ cittaṃ abhinivisatīti andhakārābhinivesā. adassanappattā pariyosānappattā hontīti adassanapariyosānā. Adhivāsanakkhantiyaṃ ca sucibhāvasīle ca adhippāyo etesanti khantisoraccādhippāyā. Akiñcanabhāve niggahaṇabhāve cittaṃ etesaṃ abhinivisatīti akiñcanābhinivesā. 4- Nibbānappattā pariyosānappattā hontīti nibbāna- pariyosānā. @Footnote: 1 Sī. sīle paripuṇṇā 2 cha.Ma. asapattī @3 cha.Ma. asapattībhinivesā 4 cha.Ma. ākiñcaññābhinivesā


             The Pali Atthakatha in Roman Book 16 page 130-131. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2944&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2944&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=323              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=8580              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=8534              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=8534              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]