ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                         7. Khemasuttavaṇṇanā
     [49] Sattame vusitavāti vuṭṭhabrahmacariyavāso. Katakaraṇīyoti catūhi maggehi
kattabbaṃ katvā ṭhito. Ohitabhāroti khandhabhāraṃ kilesabhāraṃ abhisaṅkhārabhārañca
otāretvā ṭhito. Anuppattasadatthoti sadattho vuccati arahattaṃ, taṃ pattoti attho.
@Footnote: 1 cha.Ma. sayaṃjātiyanti  2 cha.Ma. hiṃsanti  3 cha.Ma. kimime  4 cha.Ma. paṭivijjhitvā
@5 cha.Ma. dussanākāraṃ
Parikkhīṇabhavasaṃyojanoti khīṇabhavabandhano. Sammadaññā vimuttoti  sammā hetunā
kāraṇena jānitvā vimutto. Tassa na evaṃ hoti atthi me seyyoti
vātiādīhipi seyyassa seyyohamasmīti mānādayo tayo mānā paṭikkhittā. Na
hi khīṇāsavassa "atthi mayhaṃ seyyo, atthi sadiso, atthi hīno"ti māno
hoti. Natthi me seyyotiādīhipi teyeva paṭikkhittā. Na hi khīṇāsavassa "ahameva
seyyo, ahaṃ sadiso, ahaṃ hīno, aññe seyyādayo atthī"ti evaṃ māno hoti.
     Acirapakkantesūti arahattaṃ byākaritvā acirasseva 1- pakkantesu. Aññaṃ
byākarontīti arahattaṃ kathenti. Hasamānakā maññe aññaṃ byākarontīti hasamānā
viya kathenti. Vighātaṃ āpajjantīti dukkhaṃ āpajjanti.
     Na ussesu na omesu, samatte nopaniyyareti ettha ussāti ussitatā
seyyapuggalā. Omāti hīnā. Samattoti sadiso. Iti imesu tīsupi seyyahīnasadisesu
khīṇāsavā mānena na upaniyyare  na upanenti, na upagacchantīti attho. Khīṇā
sañjātīti 2- khīṇā tesaṃ jāti. Vusitaṃ brahmacariyanti vuṭṭhaṃ maggabrahmacariyaṃ.
Caranti saññojanavippamuttāti sabbasaṃyojanehi vimuttā hutvā caranti. Suttepi
gāthāyapi khīṇāsavova kathito.



             The Pali Atthakatha in Roman Book 16 page 128-129. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2902              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2902              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=320              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=8491              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=8440              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=8440              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]