ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                          3. Iṇasuttavaṇṇanā
     [45] Tatiye dāliddiyanti daliddabhāvo. Kāmabhoginoti kāme bhuñjanakasattassa.
Assakoti attano santakena rahito. Anaddhikoti na addho. 3- Iṇaṃ ādiyatīti
jīvituṃ asakkonto iṇaṃ ādiyati. Vaḍḍhiṃ paṭissuṇātīti dātuṃ asakkonto
vaḍḍhiṃ dassāmīti paṭijānāti. Anucarantipi nanti parisamajjhagaṇamajjhādīsu
ātapaṭṭhapanapaṃsuokiraṇādīhi vippakāraṃ pāpentā pacchato pacchato anubandhanti.
Saddhā natthīti okappanasaddhāmattakampi natthi. Hiri natthīti hiriyanākāra-
mattakampi natthi. Ottappaṃ natthīti bhāyanākaramattakampi natthi. Viriyaṃ natthīti
kāyikaviriyamattakampi natthi. Paññā natthīti kammassakatapaññāmattakampi natthi.
Iṇādānasmiṃ vadāmīti iṇaggahaṇaṃ vadāmi. Mā maṃ jaññūti 4- mā maṃ jānātu.
     Dāliddiyaṃ dukkhanti dhanadaliddabhāvo dukkhaṃ. Kāmalābhābhijappinanti kāmalābhaṃ
paṭṭhentānaṃ. Pāpakammaṃ vinibbayoti pāpakammavaḍḍhako. Saṃsappatīti paripphandati.
Jānanti jānanto. Yassa vippaṭisārajāti ye assa vippaṭisārato jātā.
Yonimaññataranti ekaṃ tiracchānayoniṃ. Dadaṃ cittaṃ pasādayanti cittaṃ pasādento
dadamāno.
@Footnote: 1 Sī. vacīsaṃsārāti  2 cha.Ma. ekekena
@3 Sī. anāḷhiyoti na aḍḍho, Ma. anāḷikoti anaḷo, cha. anāḷhikoti na aḍḍho
@4 Sī. jaññāti
     Kaṭaggāhoti jayaggāho anaparādhaggāho hoti. Gharamesinoti gharāvāsaṃ
pariyesantassa vasamānassa vā. Cāgo puññaṃ pavaḍḍhatīti cāgoti saṅkhaṃ gataṃ
puññaṃ pavaḍḍhati. Cāgā puññanti vā pāṭho. Patiṭṭhitāti patiṭṭhitasaddhā nāma
sotāpannassa saddhā. Hirimanoti hirisampayuttacitto. Nirāmisaṃ sukhanti tīṇi
jhānāni nissāya uppajjanakasukhaṃ. Upekkhanti catutthajjhānupekkhaṃ. Āraddhaviriyoti
paripuṇṇapaggahitaviriyo. Jhānāni upasampajjāti cattāri jhānāni patvā. Ekodi
nipako satoti ekaggacitto kammassakatañāṇasatīhi ca samannāgato.
     Etaṃ 1- ñatvā yathābhūtanti etaṃ ettakaṃ kāraṇaṃ yathāsabhāvaṃ jānitvā.
Sabbasaṃyojanakkhayeti nibbāne. Sabbasoti sabbākārena. Anupādāyāti aggahetvā.
Sammā cittaṃ vimuccatīti idaṃ vuttaṃ hoti:- sabbasaṃyojanakkhayasaṅkhāte nibbāne
sabbato anupādiyitvā sammā hetunā nayena maggacittaṃ vimuccati. "evaṃ ñatvā
yathābhūtaṃ, sabbasaṃyojanakkhayan"tipi pāliṃ likhanti, 2- tassa etaṃ sabbasaṃyojanakkhaya-
saṅkhātaṃ nibbānaṃ yathābhūtaṃ ñatvāti attho. Purimapacchimehi pana saddhiṃ na ghaṭīyati.
     Tassa sammāvimuttassāti tassa sammāvimuttassa khīṇāsavassa. Ñāṇaṃ ce 3-
hotīti paccavekkhaṇañāṇaṃ hoti. Tādinoti taṃsaṇṭhitassa. Akuppāti akuppārammaṇattā
kuppakārakānaṃ 4- kilesānañca abhāvena akuppā. Vimuttīti maggavimuttipi
phalavimuttapi. Bhavasaññojanakkhayeti bhavasaṃyojanakkhayasaṅkhāte nibbāne bhavasaṃyojanānañca
khayante uppannā. 5-  Etaṃ kho paramaṃ ñāṇanti etaṃ maggaphalañāṇaṃ paramañāṇaṃ nāma.
Sukhamanuttaranti etadeva maggaphalasukhaṃ anuttarasukhaṃ nāma. Āṇaṇyamuttamanti sabbesaṃ
aṇaṇānaṃ khīṇāsavo uttamaaṇaṇo, tasmā arahattaphalaṃ āṇaṇyamuttamanti arahattaphalena
desanāya kūṭaṃ gaṇhi. Imasmiñca sutte vaṭṭameva kathetvā gāthāsu vaṭṭavivaṭṭaṃ
kathitanti.
@Footnote: 1 cha.Ma. evaṃ. evamuparipi  2 cha.Ma. pāḷiyaṃ likhitaṃ  3 cha.Ma. ayaṃ saddo na dissati
@4 cha.Ma. kuppakāraṇānaṃ  5 ka. uppannattā



             The Pali Atthakatha in Roman Book 16 page 126-127. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2843              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2843              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=316              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=8303              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=8273              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=8273              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]