ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                           5. Dhammikavagga
                         1. Nāgasuttavaṇṇanā
     [43] Pañcamassa paṭhame āyasmatā ānandena saddhinti idaṃ
"āyāmānandā"ti theraṃ āmantetvā gatattā vuttaṃ, satthā pana anūnehi
pañcahi bhikkhusatehi parivuto tattha agamāsīti veditabbo. Tenupasaṅkamīti
teheva pañcahi bhikkhusatehi parivuto upasaṅkami. Parisiñcitvāti vohāravacanametaṃ,
nhāyitvāti attho. Pubbasadisāni kurumānoti 2- rattadupaṭṭaṃ nivāsetvā
uttarāsaṅgacīvaraṃ dvīhi hatthehi gahetvā pacchimalokadhātuṃ piṭṭhito katvā
puratthimalokadhātuṃ abhimukho nirodakabhāvena 3- gattāni pubbasadisāni kurumāno
aṭṭhāsīti attho. Bhikkhusaṃghopi tena tena ṭhānena otaritvā nhātvā
paccuttaritvā satthāraṃyeva parivāretvā aṭṭhāsi. Iti tasmiṃ samaye ākāsato patamānaṃ
rattasuvaṇṇakuṇḍalaṃ viya suriyo pacchimalokadhātuṃ paṭipajji, parisuddharajatamaṇḍalo
viya pācīnalokadhātuto cando abbhuggacchi, 4- majjhaṭṭhānepi pañcabhikkhusataparivāro
sammāsambuddho chabbaṇṇaraṃsiyo 5- vissajjetvā pubbakoṭṭhakanadītīre ālokaṃ 6-
alaṅkurumāno aṭṭhāsi.
@Footnote: 1 Ma. pannaritvā        2 cha.Ma. pubbāpayamānoti      3 cha.Ma. vodakabhāvena
@4 cha.Ma. abbhuggañchi      5 cha.Ma. chabbaṇṇabuddharasmiyo         6 cha.Ma. lokaṃ

--------------------------------------------------------------------------------------------- page121.

Tena kho pana samayena .pe. Seto nāma nāgoti setavaṇṇatāya evaṃladdhanāmo hatthināgo. Mahāturiyatāḷitavāditenāti mahantena turiyatāḷitavāditena. Tattha paṭhamasaṅghaṭṭanaṃ tāḷitaṃ nāma hoti, tato paraṃ vāditaṃ. Janoti hatthidassanatthaṃ sannipatitamahājano. Disvā evamāhāti aṅgapaccaṅgāni ghaṃsitvā nhāpetvā uttāretvā bahitīre ṭhapetvā gattāni nirodakāni 1- katvā hatthālaṅkārena alaṅkataṃ taṃ mahānāgaṃ disvā idaṃ "abhirūpo vata bho"ti pasaṃsāvacanaṃ āha. Kāyūpapannoti sarīrasampattiyā upapanno, paripuṇṇaṅgapaccaṅgoti attho. Āyasmā udāyīti paṭisambhidāppatto kāḷudāyitthero. Etadavocāti taṃ mahājanaṃ hatthissa vaṇṇaṃ bhaṇantaṃ disvā "ayaṃ jano ahetukapaṭisandhiyaṃ nibbattahatthino vaṇṇaṃ katheti, na buddhahatthissa. Ahandāni iminā hatthināgena upamaṃ katvā 2- buddhanāgassa vaṇṇaṃ kathessāmī"ti cintetvā etaṃ "hatthimeva nu kho bhante"ti- ādivacanaṃ avoca. Tattha mahantanti ārohasampannaṃ. Barhantanti pariṇāhasampannaṃ. Evamāhāti evaṃ vadati. Atha bhagavā yasmā ayaṃ nāgasaddo hatthimhi ceva assagoṇauragarukkhamanussesu cāpi vattati, 3- tasmā hatthimpi khotiādimāha. Āgunti pāpakaṃ lāmakaṃ akusaladhammaṃ. Tamahaṃ nāgoti brūmīti taṃ ahaṃ imehi tīhi dvārehi dasannaṃ akusalakammapathānaṃ dvādasannañca akusalacittānaṃ akaraṇato nāgoti vadāmi. Ayañhi na āguṃ karotīti iminā atthena nāgo. Imāhi gāthāhi anumodāmīti imāhi catusaṭṭhipadāhi soḷasahi gāthāhi anumodāmi abhinandāmi. Manussabhūtanti devādibhāvaṃ anupagantvā 4- manussameva bhūtaṃ. Attadantanti attanāyeva dantaṃ, na aññehi damathaṃ upanītaṃ. Bhagavā hi attanā uppāditeneva maggadamathena cakkhutopi danto, sotatopi, ghānatopi, jivhātopi, kāyatopi, manatopīti imesu chasu ṭhānesu danto santo nibbuto parinibbuto. Tenāha @Footnote: 1 cha.Ma. vodakāni 2 Sī. upametvā 3 cha.Ma. pavattati 4 Ma. anupagantvā mānusaṃ @gantvā

--------------------------------------------------------------------------------------------- page122.

"attadantan"ti. Samāhitanti duvidhenāpi samādhinā samāhitaṃ. Iriyamānanti viharamānaṃ. 1- Brahmapatheti seṭṭhapathe amatanibbānapathe. 2- Cittassūpasame ratanti paṭhamajjhānena pañcanīvaraṇāni vūpasametvā, dutiyajjhānena vitakkavicāre, tatiyajjhānena pītiṃ, catutthajjhānena sukhadukkhaṃ vūpasametvā tasmiṃ cittassūpasame rataṃ abhirataṃ. Namassantīti kāyena namassanti, vācāya namassanti, manasā namassanti, dhammānudhammapaṭipattiyā namassanti, sakkaronti garuṃ karonti. Sabbadhammāna pāragunti sabbesaṃ khandhāyatanadhātudhammānaṃ abhiññāpāragū pariññāpāragū pahānapāragū bhāvanāpāragū sacchikiriyāpāragū samāpattipāragūti chabbidhena pāragamanena pāragataṃ pārappattaṃ matthakappattaṃ. Devāpi taṃ namassantīti dukkhappattā subrahmadevaputtādayo sukhappattā ca sabbeva dasasahassacakkavāḷavāsino devāpi tumhe namassanti. Iti me arahato sutanti iti mayā catūhi kāraṇehi arahāti laddhavohārānaṃ tumhākaṃyeva santike sutanti dīpeti. Sabbasaṃyojanātītanti sabbāni dasavidhasaṃyojanāni atikkantaṃ. Vanā nibbānamāgatanti 3- kilesavanato nibbanaṃ kilesavanarahitaṃ nibbānaṃ āgataṃ sampattaṃ. Kāmehi nekkhammaratanti duvidhehi kāmehi nikkhantattā pabbajjā aṭṭha samāpattiyo cattāro ca ariyamaggā kāmehi nekkhammaṃ nāma, tattha rataṃ abhirataṃ. Muttaṃ selāva kañcananti seladhātuto muttaṃ kañcanasadisaṃ. Sabbe accarucīti sabbasatte atikkamitvā pavattaruci. Aṭṭhamakaṃ hi atikkamitvā pavattarucitāya sotāpanno accaruci nāma, sotāpannaṃ atikkamitvā pavattarucitāya sakadāgāmī .pe. Khīṇāsavaṃ atikkamitvā pavattarucitāya paccekabuddho, paccekabuddhaṃ atikkamitvā pavattarucitāya sammāsambuddho accaruci nāma. Himavāvaññe siluccayoti 4- yathā himavā pabbatarājā aññe pabbate atirocati, @Footnote: 1 Ma. visādamānaṃ 2 cha.Ma. amatapathe nibbānapathe @3 cha.Ma. nibbanamāgatanti 4 cha.Ma. himavāvaññe siluccayeti

--------------------------------------------------------------------------------------------- page123.

Evaṃ atirocatīti attho. Saccanāmoti tacchanāmo bhūtanāmo āguakaraṇeneva nāgoti evaṃ avitathanāmo. Soraccanti sucisīlaṃ. Avihiṃsāti karuṇā ca karuṇāpubbabhāgo ca. Pādā nāgassa te duveti te buddhanāgassa duve purimapādā. Tapoti vattasamādānaṃ. 1- Brahmacariyanti ariyamaggasīlaṃ. Caraṇā nāgassa tyāpareti te buddhanāgassa apare dve pacchimapādā. Saddhāhatthoti saddhāmayāya soṇḍāya samannāgato. Upekkhāsetadantavāti chaḷaṅgupekkhāmayehi setadantehi samannāgato. Sati gīvāti yathā nāgassa aṅgapaccaṅgasmiṃ sirājālānaṃ gīvā patiṭṭhā, evaṃ buddhanāgassa soraccādīnaṃ dhammānaṃ sati, tena vuttaṃ "sati gīvā"ti. Siro paññāti yathā hatthināgassa siro uttamaṅgaṃ, 2- evaṃ buddhanāgassa sabbaññutañāṇaṃ. Tena hi so sabbadhamme jānāti. Tena vuttaṃ "siro paññā"ti. Vīmaṃsā dhammacintanāti yathā hatthināgassa aggasoṇḍo vīmaṃsā nāma hoti. So tāya thaddhamudukaṃ khāditabbākhāditabbañca vīmaṃsati, tato pahātabbaṃ pajahati, ādātabbaṃ ādiyati, evameva buddhanāgassa dhammakoṭṭhāsaparicchedakañāṇasaṅkhātā dhammacintanā vīmaṃsā. Tena hi ñāṇena so bhabbābhabbe 3- jānāti. Tena vuttaṃ "vīmaṃsā dhammacintanā"ti. Dhammakucchisamātapoti 4- dhammo vuccati catutthajjhānasamādhi, kucchiyeva samātapo kucchisamātaPo. Samātapo nāma samātapanaṭṭhānaṃ. Dhammo kucchisamātapo assāti dhammakucchisamātaPo. Catutthajjhānasamādhismiṃ ṭhitassa hi te 5- iddhividhādidhammā ijjhanti, tasmā so kucchisamātapoti vutto. Vivekoti kāyacittaupadhiviveko. Yathā nāgassa vāladhi makkhikā vāreti, evaṃ tathāgatassa viveko gahaṭṭhapabbajite vāreti. Tasmā so vāladhīti vutto. @Footnote: 1 cha.Ma. dhutasamādānaṃ 2 cha.Ma. uttamaṅgo 3 Ma. sevitabbāsevitabbe @4 Sī. dhammakucchisamāvāpoti 5 cha.Ma. te te

--------------------------------------------------------------------------------------------- page124.

Jhāyīti duvidhena jhānena jhāyī. Assāsaratoti nāgassa hi assāsa- passāsā viya buddhanāgassa phalasamāpatti, tattha rato, assāsapassāsehi viya tāya vinā na vattatīti attho. Sabbattha saṃvutoti sabbadvāresu saṃvuto. Anavajjānīti sammāājīvena uppannāni bhojanāni. Sāvajjānīti pañcavidhamicchājīvavasena uppannāni. 1- Aṇuṃthūlanti khuddakañca mahantañca. Sabbaṃ chetvāna bandhananti sabbaṃ dasavidhaṃpi saṃyojanaṃ chinditvāna. Na upalimpati lokenāti 2- lokena saddhiṃ taṇhāmānadiṭṭhilepehi na lippati. Mahāgginīti mahāaggi. Viññūhi desitāti idha paṭisambhidāppatto kāḷudāyittherova viññū paṇḍito, tena desitāti attho. Viññāyanti 3- mahānāgā, nāgaṃ nāgena desitanti udāyittheranāgena desitaṃ buddhanāgaṃ itare khīṇāsavanāgā vijānissanti. Sarīraṃ vijahaṃ nāgo, parinibbissatīti bodhipallaṅke kilesaparinibbānena parinibbuto, yamakasālantare anupādisesāya nibbānadhātuyā parinibbāyissati. Evaṃ paṭisambhidāppatto udāyitthero soḷasahi gāthāhi catusaṭṭhiyā padehi dasabalassa vaṇṇaṃ kathento desanaṃ niṭṭhāpesi, bhagavā anumodi. Desanāvasāne caturāsītipāṇasahassāni amatapānaṃ piviṃsūti.


             The Pali Atthakatha in Roman Book 16 page 120-124. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2698&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2698&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=314              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=8113              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=8092              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=8092              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]