ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        6. Vivādamūlasuttavaṇṇanā
     [36] Chaṭṭhe vivādamūlānīti vivādassa mūlāni. Kodhanoti kujjhanalakkhaṇena
kodhena samannāgato. Upanāhīti veraappaṭinissaggalakkhaṇena upanāhena samannāgato.
Ahitāya dukkhāya devamanussānanti dvinnaṃ bhikkhūnaṃ vivādo 3- devamanussānaṃ
ahitāya dukkhāya saṃvattati? kosambikakkhandhake viya 4- dvīsu bhikkhūsu vivādaṃ
@Footnote: 1 cha.Ma. piyasamudācāravacanaṃ, pa.sū. 2/391/208 cūḷataṇhāsaṅkhayasutta
@2 cha.Ma. uppannasaññā  3 cha.Ma. vivādo kathaṃ  4 cha.Ma. kosambakakkhandhake viya
Āpannesu tasmiṃ vihāre tesaṃ antevāsikā vivadanti, etesaṃ ovādaṃ gaṇhanto
bhikkhunīsaṃgho vivadati. Tato tesaṃ upaṭṭhākā vivadanti, atha manussānaṃ ārakkhadevatā
dve koṭṭhāsā honti. Tathā 1- dhammavādīnaṃ ārakkhadevatā dhammavādiniyo honti,
adhammavādīnaṃ adhammavādiniyo. Tato ārakkhadevatānaṃ mittā bhummadevatā bhijjanti.
Evaṃ paramparāya yāva brahmalokā ṭhapetvā ariyasāvake sabbe devamanussā dve
koṭṭhāsā honti. Dhammavādīhi pana adhammavādinova bahutarā honti. Tato yaṃ
bahukehi gahitaṃ, taṃ gacchanti. Dhammaṃ vissajjetvā bahutarāva adhammaṃ gaṇhanti. Te
adhammaṃ purakkhatvā viharantā apāye nibbattanti. Evaṃ dvinnaṃ bhikkhūnaṃ vivādo
devamanussānaṃ ahitāya dukkhāya hoti. Ajjhattaṃ vāti tumhākaṃ abbhantaraparisāya.
Bahiddhāti paresaṃ parisāya.
     Makkhīti paresaṃ guṇamakkhanalakkhaṇena makkhena samannāgato. Paḷāsīti yugaggāha-
lakkhaṇena paḷāsena samannāgato. Issukīti parassa sakkārādīnaṃ issāyana-
lakkhaṇāya issāya samannāgato. Maccharīti āvāsamacchariyādīhi samannāgato. Saṭhoti
kerāṭiko. Māyāvīti katapaṭicchādako. Pāpicchoti asantasambhāvanicchako dussīlo.
Micchādiṭṭhīti natthikavādī ahetukavādī akiriyavādī. Sandiṭṭhiparāmāsīti sayaṃ
diṭṭhameva parāmasati. Ādānaggāhīti 2- daḷhaggāhī. Duppaṭinissaggīti na sakkā
hoti gahitaṃ vissajjāpetuṃ imasmiṃ sutte vaṭṭameva kathitanti.



             The Pali Atthakatha in Roman Book 16 page 116-117. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2615              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2615              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=307              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=7874              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=7863              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=7863              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]