ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                         9. Udāyīsuttavaṇṇanā
     [29]  Navame udāyinti loḷudāyittheraṃ. 1- Suṇāmahaṃ 2- āvusoti āvuso nāhaṃ
badhiro, suṇāmi bhagavato vacanaṃ, pañhaṃ pana upaparikkhāmīti. Adhicittanti samādhivipassanā-
cittaṃ. Idaṃ bhante anussatiṭṭhānanti idaṃ jhānattayasaṅkhātaṃ anussatikāraṇaṃ.
Diṭṭhadhammasukhavihārāya saṃvattatīti imasmiṃyeva attabhāve sukhavihāratthāya
pavattati. Ālokasaññanti ālokanimitte uppannasaññaṃ. Divā saññaṃ adhiṭṭhātīti
divāti saññaṃ ṭhapeti. Yathā divā tathā rattinti yathānena divā ālokasaññā
manasikatā, rattimpi tatheva taṃ manasikaroti. Yathā rattiṃ tathā divāti yathā vānena
rattiṃ ālokasaññā manasikatā, divāpi taṃ tatheva manasikaroti. Vivaṭenāti pākaṭena.
Apariyonaddhenāti nīvaraṇehi anonaddhena. Sampabhāsaṃ cittaṃ bhāvetīti dibba-
cakkhuñāṇatthāya sahobhāsakaṃ cittaṃ brūheti vaḍḍheti. Yaṃ pana "ālokasaññaṃ
manasikarotī"ti vuttaṃ, taṃ thīnamiddhavinodanaālokasaññaṃ sandhāya vuttaṃ, na
dibbacakkhuñāṇālokanti veditabbaṃ. Ñāṇadassanapaṭilābhāyāti dibbacakkhusaṅkhātassa
ñāṇadassanassa paṭilābhāya.
     Imameva kāyantiādīsu yaṃ vattabbaṃ siyā, taṃ sabbaṃ sabbākārena vitthārato
visuddhimagge kāyagatāsatikammaṭṭhāne vuttaṃ. Kāmarāgassa pahānāyāti pañcakāma-
guṇikassa rāgassa pahānatthāya. Seyyathāpi passeyyāti yathā passeyya. Sarīranti
matasarīraṃ. Sīvathikāya chaḍḍitanti susāne apaviddhaṃ. Ekāhaṃ matassa assāti
ekāhamataṃ. Dvīhaṃ matassa assāti dvīhamataṃ. Tīhaṃ matassa assāti tīhamataṃ.
Bhastā viya vāyunā uddhaṃ jīvitapariyādānā yathānukkamaṃ samuggatena sūnabhāvena
uddhumātattā 3- uddhumātaṃ, uddhumātameva uddhumātakaṃ. Paṭikūlattā vā kucchitaṃ
uddhamātanti uddhumātakaṃ. Vinīlaṃ vuccati viparibhinnavaṇṇaṃ, vinīlameva vinīlakaṃ.
Paṭikūlattā vā kucchitaṃ vinīlanti vinīlakaṃ. Maṃsussadaṭṭhānesu rattavaṇṇassa
@Footnote: 1 cha.Ma. lāḷudāyittheraṃ  2 cha.Ma. suṇomahaṃ  3 cha.Ma. dhumātattā
Nīlavaṇṇassa nīlaṭṭhāne nīlasāṭakapārutasseva chavasarīrassetaṃ adhivacanaṃ. Paribhinnaṭṭhānehi
navahi vā vaṇamukhehi vissandamānapubbaṃ vipubbaṃ, vipubbameva vipubbakaṃ.
Paṭikūlattā vā kucchitaṃ vipubbanti vipubbakaṃ. Vipubbakaṃ jātaṃ tathābhāvaṃ gatanti
vipubbakajātaṃ.
     So imameva kāyanti so bhikkhu imaṃ attano kāyaṃ tena kāyena saddhiṃ
ñāṇena upasaṃharati upaneti. Kathaṃ? ayampi kho kāyo evaṃdhammo evaṃbhāvī
evaṃanatītoti. Idaṃ vuttaṃ hoti:- āyu usmā viññāṇanti imesaṃ tiṇṇaṃ
dhammānaṃ atthitāya ayaṃ kāyo ṭhānagamanādikkhamo hoti, imesaṃ pana vigamā ayampi
evaṃdhammo evaṃpūtikasabhāvoyevāti. Evaṃbhāvīti evameva uddhumātādibhedo bhavissati.
Evaṃanatītoti evaṃ 1- uddhumātādibhāvaṃ anatikkanto.
     Khajjamānanti udarādīsu nisīditvā udaramaṃsaoṭṭhamaṃsaakkhikamaṃsādīni luñcitvā
luñcitvā khādiyamānaṃ. Samaṃsalohitanti sesāvasesamaṃsalohitayuttaṃ. Nimmaṃsalohita-
makkhitanti maṃse khīṇepi lohitaṃ na sussati, taṃ sandhāya vuttaṃ "nimmaṃsalohita-
makkhitanti aññenāti aññena disābhāgena. Hatthaṭṭhikanti catusaṭṭhibhedampi
hatthaṭṭhikaṃ pāṭiyekkaṃ pāṭiyekkaṃ vippakiṇṇaṃ. Pādaṭṭhikādīsupi eseva
nayo. Terovassikānīti atikkantasaṃvaccharāni. Pūtīnīti abbhokāse ṭhitāni
vātātapavuṭṭhisamphassena terovassikāneva pūtīni honti, antobhūmigatāni pana cirataraṃ
tiṭṭhanti. Cuṇṇakajātānīti cuṇṇavicuṇṇaṃ hutvā vikiṇṇāni. 2- Sabbattha so
imamevāti vuttanayena khajjamānādīnaṃ vasena yojanā kātabbā. Asmimānasamugghātāyāti
asmīti pavattassa navavidhassa mānassa samugghātatthāya. Anekadhātupaṭivedhāyāti anekadhātūnaṃ
paṭivijjhanatthāya. Satova abhikkamatīti gacchanto satipaññāhi samannāgatova gacchati.
Satova paṭikkamatīti paṭinivattantopi satipaññāhi samannāgato nivattati. Sesapadesupi
@Footnote: 1 Sī. etaṃ anatītoti etaṃ  2 cha.Ma. vippakiṇṇāni
Eseva nayo. Satisampajaññāyāti satiyā ca ñāṇassa ca atthāya. Iti imasmiṃ
sutte satiñāṇāni missakāni kathitānīti.



             The Pali Atthakatha in Roman Book 16 page 112-114. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2509              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2509              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=300              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=7595              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=7581              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=7581              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]