ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        8. Pañcaṅgikasuttavaṇṇanā
    [28] Aṭṭhame ariyassāti vikkhambhanavasena pahīnakilesehi ārakā ṭhitassa.
Bhāvanaṃ desessāmīti brūhanaṃ vaḍḍhanaṃ pakāsayissāmi. Imameva kāyanti imaṃ karajakāyaṃ.
Abhisandetīti temeti senheti, sabbattha pavattapītisukhaṃ karoti. Parisandetīti
samantato sandeti. Paripūretīti vāyunā bhastaṃ viya pūreti. Parippharatīti samantato
phusati. Sabbāvato kāyassāti tassa bhikkhuno sabbakoṭṭhāsavato kāyassa kiñci
upādinnakasantatipatiṭṭhāne chavimaṃsalohitānugataṃ aṇumattampi ṭhānaṃ paṭhamajjhānasukhena
aphuṭṭhaṃ nāma na hoti.
     Dakkhoti cheko paṭibalo nhānīyacuṇṇāni kātuñceva yojetuñca sandetuñca.
Kaṃsathāleti yena kenaci lohena katabhājane. Mattikābhājanaṃ pana thiraṃ na hoti. Sandentassa
1- bhijjati. Tasmā taṃ na dasseti. Paripphosakaṃ paripphosakanti siñcitvā
siñcitvā. Sanneyyāti vāmahatthena kaṃsathālaṃ gahetvā dakkhiṇahatthena pamāṇayuttaṃ
udakaṃ siñcitvā siñcitvā parimaddento piṇḍaṃ kareyya. Sinehānugatāti
udakasinehena anugatā. Sinehaparetāti udakasinehena pariggahitā. 2- Santarabāhirāti
saddhiṃ antopadesena ceva bahippadesena ca, sabbatthakameva udakasinehena phuṭṭhāti attho.
Na ca paggharatīti 3- na bindu bindu udakaṃ paggharati, sakkā hoti hatthenapi
dvīhipi aṅgulīhi gahetuṃ ovaṭṭikāyapi kātunti attho.
       Dutiyajjhānasukhaupamāyaṃ ubbhitodakoti ubbhinnaudako, na heṭṭhā
ubbhijjitvā uggacchanaudako, antoyeva pana uppajjanaudakoti attho. Āyamukhanti
āgamanamaggo. Devoti megho. Kālena kālanti kāle kāle, anvaḍḍhamāsaṃ vā anudasāhaṃ
vāti attho. Dhāranti vuṭṭhiṃ. Nānuppaveccheyyāti na paveseyya, na vasseyyāti
attho. Sītā vāridhārā ubbhijjitvāti sītā vāridhārā taṃ rahadaṃ pūrayamānā
@Footnote: 1 cha.Ma. sannentassa 2 ka. parigatā 3 cha.Ma. na ca pagghariṇīti
    Ubbhijjitvā. Heṭṭhā uggacchanaudakaṃ hi uggantvā bhijjantaṃ udakaṃ
khobheti, catūhi disāhi pavisanaudakaṃ purāṇapaṇṇatiṇakaṭṭhadaṇḍakādīhi udakaṃ khobheti.
Vuṭṭhiudakaṃ dhārānipātapubbuḷakehi udakaṃva khobheti, sannisinnameva pana hutvā
iddhinimmitamiva uppajjamānaṃ udakaṃ imaṃ padesaṃ pharati, imaṃ na pharatīti natthi. Tena
aphuṭṭhokāso nāma na hoti. Tattha rahado viya karajakāyo, udakaṃ viya dutiyajjhānasukhaṃ, sesaṃ
purimanayeneva veditabbaṃ.
    Tatiyajjhānasukhaupamāyaṃ uppalāni ettha santīti uppalinī. Sesapadadvayepi eseva
nayo. Ettha ca setarattanīlesu yaṅkiñci uppalameva, ūnakasatapattaṃ puṇḍarīkaṃ, satapattaṃ
padumaṃ. Pattaniyamaṃ vā vināpi setaṃ padumaṃ, rattaṃ puṇḍarīkanti ayamettha vinicchayo.
Udakānuggatānīti udakato na uggatāni. Antonimuggaposīnīti udakatalassa anto
nimuggāniyeva hutvā posanti 1- vaḍḍhantīti attho. Sesaṃ purimanayeneva veditabbaṃ.
    Catutthajjhānasukhaupamāyaṃ parisuddhena cetasā pariyodātenāti ettha
nirūpakkilesaṭṭhena parisuddhaṃ, pabhassaraṭṭhena pariyodātaṃ veditabbaṃ. Odātena
vatthenāti idaṃ utupharaṇatthaṃ vuttaṃ. Kiliṭṭhavatthena hi utupharaṇaṃ na hoti, taṃkhaṇaṃ
dhotaparisuddhena utupharaṇaṃ balavaṃ hoti. Imissā hi upamāya vatthaṃ viya karajakāyo,
utupharaṇaṃ viya catutthajjhānasukhaṃ. Tasmā yathā sunhātassa purisassa parisuddhaṃ vatthaṃ
sasīsaṃ pārupitvā nisinnassa sarīrato utu sabbameva vatthaṃ pharati, na koci vatthassa
apphaṭṭhokāso hoti, evaṃ catutthajjhānasukhena bhikkhuno karajakāyassa na koci okāso
apphuṭṭho hotīti evamettha attho daṭṭhabbo. Catutthajjhānacittameva vā vatthaṃ viya,
taṃsamuṭṭhānarūpaṃ utupharaṇaṃ viya. Yathā hi katthaci katthaci odātavatthe kāyaṃ aphusantepi
taṃsamuṭṭhānena utunā sabbatthakameva kāyo phuṭṭho hoti, evaṃ catutthajjhānasamuṭṭhāpitena
sukhumarūpena 2- sabbatthakameva bhikkhuno kāyo phuṭṭho hotīti  evamettha attho
daṭṭhabbo.
@Footnote: 1 Sī. pusanti  2 Ma. sukhumasukhena
    Paccavekkhaṇanimittanti paccavekkhaṇañāṇameva. Suggahitaṃ hotīti yathā tena
jhānavipassanāmaggā suṭṭhu gahitā honti. Evaṃ paccavekkhaṇanimittaṃ aparāparena
paccavekkhaṇanimitteneva suṭṭhu gahitaṃ hoti. Añño vā aññanti añño eko
aññaṃ ekaṃ, attanoyeva hi attā na pākaṭo hoti. Ṭhito vā nisinnanti
ṭhitakassāpi nisinno pākaṭo hoti, tenevaṃ vuttaṃ. Sesesupi eseva nayo.
Udakamaṇikoti samekhalā udakacāṭi. Samatittikoti samabharito. Kākapeyyāti mukhavaṭṭiyaṃ
nisīditvā kākena gīvaṃ anāmetvāva pātabbo.
    Subhūmiyanti samabhūmiyaṃ. "subhūme sukkhette vihatakhāṇuke bījāni patiṭṭhāpeyyā"ti
1- ettha pana maṇḍabhūmi subhūmīti āgatā. Cātummahāpatheti dvinnaṃ mahāmaggānaṃ
vinivijjhitvā gataṭṭhāne. Ājaññarathoti vinītaassaratho. Odhastapatodoti yathā rathaṃ
abhiruhitvā ṭhitena sakkā hoti gaṇhituṃ, evaṃ ālambanaṃ nissāya tiriyato ṭhapitapatodo.
Yoggācariyoti assācariyo. Sveva assadamme sāretīti assadammasārathi. Yenicchakanti
yena yena maggena icchati. Yadicchakanti yaṃ yaṃ gatiṃ icchati. Sāreyyāti ujukaṃ
purato peseyya. Paccāsāreyyāti paṭinivatteyya.
    Evaṃ heṭṭhā pañcahi aṅgehi samāpattiparikammaṃ kathetvā imāhi tīhi
upamāhi paguṇasamāpattiyā ānisaṃsaṃ dassetvā idāni khīṇāsavassa abhiññāpaṭipāṭiṃ
dassetuṃ so sace ākaṅkhatītiādimāha. Taṃ uttānatthamevāti.



             The Pali Atthakatha in Roman Book 16 page 10-12. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=205              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=205              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=28              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=528              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=522              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=522              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]