ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                          5. Pañcamapaṇṇāsaka
                         21. 1. Kimbilavagga
                         1. Kimbilasuttavaṇṇanā
     [201] Pañcamassa paṭhame kimbilāyanti 1- evaṃnāmake nagare. Niculavaneti 2-
muccalindavane. Etadavocāti ayaṃ kira thero tasmiṃyeva nagare seṭṭhiputto satthu
santike pabbajitvā pubbenivāsañāṇaṃ paṭilabhi, so attanā nivuṭṭhaṃ khandhasantānaṃ
anussaranto kassapadasabalassa sāsanosakkanakāle pabbajitvā catūsu parisāsu
sāsane agāravaṃ karontīsu nisseṇiṃ bandhitvā pabbataṃ āruyha tattha samaṇadhammaṃ
katvā attano nivuṭṭhabhāvaṃ 3- addasa. So "satthāraṃ upasaṅkamitvā taṃ kāraṇaṃ
pucchissāmī"ti taṃ 4- "ko nu kho bhante"tiādivacanaṃ avoca.
              Satthari agāravā viharanti appatissāti satthari gāravañceva
jeṭṭhakabhāvañca anupaṭṭhapetvā viharanti. Sesesupi eseva nayo. Tattha cetiyaṅgaṇādīsu
chattaṃ dhāretvā upāhanā āruyha vicaranto nānappakārañca niratthakakathaṃ kathento
satthari agāravo viharati nāma. Dhammassavanagge pana nisīditvā niddāyanto ceva
nānappakārañca niratthakakathaṃ kathento dhamme agāravo viharati nāma. Saṃghamajjhe
bāhāvikkhepakaṃ nānatthakathaṃ kathento theranavamajjhimesu ca cittīkāraṃ akaronto
saṃghe agāravo viharati nāma. Sikkhaṃ aparipūrento sikkhāya agāravo viharati
nāma. Aññamaññaṃ kalahabhaṇḍanādīni karonto aññamaññaṃ agāravo viharati
nāma. Dutiyaṃ uttānatthameva.



             The Pali Atthakatha in Roman Book 16 page 84. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1872              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1872              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=201              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5735              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5803              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5803              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]