ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                         7. Samādhisuttavaṇṇanā
    [27] Sattame appamāṇanti pamāṇakaradhammarahitaṃ lokuttaraṃ. Nipakā
patissatāti nepakkena ca satiyā ca samannāgatā hutvā. Pañca ñāṇānīti pañca
paccavekkhaṇañāṇāni. Paccattaññeva uppajjantīti attaniyeva uppajjanti. Ayaṃ
samādhi paccuppannasukho cevātiādīsu arahattaphalasamādhi adhippeto. Maggasamādhitipi
vadantiyeva. So hi appitappitakkhaṇe sukhattā paccuppannasukho, purimo purimo
pacchimassa pacchimassa samādhisukhassa paccayattā āyatiṃ sukhavipāko, kilesehi ārakattā
ariyo, kāmāmisavaṭṭāmisalokāmisānaṃ abhāvā nirāmiso. Buddhādīhi mahāpurisehi
sevitattā akāpurisasevito. Aṅgasantatāya ārammaṇasantatāya sabbakilesadaratha-
santatāya ca santo, atappanīyaṭṭhena paṇīto, kilesapaṭippassaddhiyā laddhattā
kilesapaṭippassaddhibhāvaṃ vā laddhattā paṭippassaddhaladdho. Paṭippassaddhaṃ
paṭippassaddhīti hi idaṃ atthato ekaṃ.  paṭippassaddhakilesena vā arahatā laddhattāpi
paṭippassaddhaladdho, ekodibhāvena adhigatattā ekodibhāvameva vā adhigatattā
ekodibhāvādhigato. 1- Appaguṇasāsavasamādhi viya sasaṅkhārena sappayogena cittena
paccanīkadhamme niggayha kilese vāretvā anadhigatattā na sasaṅkhāraniggayha-
vārippatto. Taṃ samādhiṃ samāpajjanto tato ca vuṭṭhahanto sativepullappattattā satova
samāpajjati, satova vuṭṭhahati. Yathāparicchinnakālavasena vā sato samāpajjati, sato vuṭṭhahati.
Tasmā yadettha  "ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko"ti 2- evaṃ
paccavekkhamānassa paccattaṃyeva idaṃ paccayapaccavekkhaṇañāṇaṃ 3- uppajjati, taṃ ekaṃ
ñāṇaṃ. Eseva nayo sesesu. Evaṃ imāni pañca ñāṇāni paccattaṃyeva uppajjantīti.
@Footnote: 1 cha.Ma....vāritagato 2 cha.Ma. sukhavipāko cāti 3 cha.Ma. aparappaccayañāṇaṃ



             The Pali Atthakatha in Roman Book 16 page 9. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=184&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=184&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=27              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=515              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=510              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=510              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]