ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        6. Mahāsupinasuttavaṇṇanā
     [196] Chaṭṭhe mahāsupināti mahantehi purisehi passitabbato mahantānañca
atthānaṃ nimittabhāvato mahāsupinā. Pāturahesunti pākaṭā ahesuṃ. Tattha
supinaṃ passanto catūhi kāraṇehi passati dhātukkhobhato vā anubhūtapubbato vā
devatopasaṃhārato vā pubbanimittato vāti.
     Tattha pittādīnaṃ khobhakaraṇapaccayappayogena khubhitadhātuko dhātukkhobhato supinaṃ
passati. Passanto ca nānāvidhaṃ supinaṃ passati pabbatā patanto viya, ākāsena
gacchanto viya, vāḷamigahatthicorādīhi anubaddho viya. Anubhūtapubbato passanto
pubbe anubhūtaṃ 1- ārammaṇaṃ passati. Devatopasaṃharato passantassa devatā
atthakāmatāya vā anatthakāmatāya vā atthāya vā anatthāya vā nānāvidhāni
ārammaṇāni upasaṃharanti. So tāsaṃ devatānaṃ ānubhāvena tāni ārammaṇāni
passati. Pubbanimittato passanto puññāpuññavasena uppajjitukāmassa atthassa
vā anatthassa vā pubbanimittabhūtaṃ supinaṃ passati bodhisattassa mātā viya
puttapaṭilābhanimittaṃ, kosalarājā viya soḷasa supine, ayameva bhagavā bodhisattabhūto
ime pañca mahāsupine viya cāti.
     Tattha yaṃ dhātukkhobhato anubhūtapubbato ca supinaṃ 2- passati, na taṃ saccaṃ
@Footnote: 1 cha.Ma. anubhūtapubbaṃ  2 cha.Ma. supine

--------------------------------------------------------------------------------------------- page79.

Hoti. Yaṃ devatopasaṃhārato passati, taṃ saccaṃ vā hoti alikaṃ vā. Kuddhā hi devatā upāyena vināsetukāmā viparītaṃpi katvā dassenti. Yaṃ pana pubbanimittato passati, taṃ ekantaṃ saccameva hoti. Etesaṃ catunnaṃ mūlakāraṇānaṃ saṃsaggabhedatopi supinabhedo hotiyeva. Taṃ panetaṃ catubbidhaṃpi supinaṃ sekhaputhujjanāva passanti appahīnavipallāsattā, asekhā na passanti pahīnavipallāsattā. Kiṃ pana taṃ passanto sutto passati paṭibuddho, udāhu neva sutto na paṭibuddhoti? kiṃ cettha yadi tāva sutto passati, abhidhammavirodho āpajjati. Bhavaṅgacittena hi supati, taṃ rūpanimittādiārammaṇaṃ vā rāgādisampayuttaṃ vā na hoti. Supinaṃ passantassa ca īdisāni cittāni uppajjanti. Atha paṭibuddho passati, vinayavirodho āpajjati. Yañhi paṭibuddho passati, taṃ sabbohārikacittena passati. Sabbohārikacittena ca kate vītikkame anāpatti nāma natthi. Supinaṃ passantenapi kate vītikkame ekantaṃ anāpattieva. Atha neva sutto na paṭibaddho passati, na nāma passati. Evañca sati supinassa abhāvo āpajjati? na abhāvo. Kasmā? yasmā kapimiddhapareto passati. Vuttañhetaṃ "kapimiddhapareto kho mahārāja supinaṃ passatī"ti. Kapimiddhaparetoti makkaṭaniddāya yutto. Yathā hi makkaṭassa niddā lahuparivattā hoti, evaṃ yā niddā punappunaṃ kusalādicittavokiṇṇattā lahuparivattā, yassā pavattiyaṃ punappunaṃ bhavaṅgato uttaraṇaṃ hoti, tāya yutto supinaṃ passati. Tenāyaṃ supino kusalopi hoti akusalopi abyākatopi. Tattha supinante cetiyavandanadhammassavanadhammadesanādīni karontassa kusalo, pāṇātipātādīni karontassa akusalo, dvīhi antehi mutto āvajjanatadārammaṇakkhaṇe abyākatoti veditabbo. Svāyaṃ dubbalavatthukattā cetanāya paṭisandhiṃ ākaḍḍhituṃ asamattho. Pavatte pana aññehi kusalākusalehi upatthambhito vipākaṃ deti.

--------------------------------------------------------------------------------------------- page80.

Kiñcāpi vipākaṃ deti, athakho avisaye uppannattā abbohārikāva supinante cetanā. 1- So panesa supino kālavasenapi divā tāva diṭṭho na sameti, tathā paṭhamayāme majjhimayāme pacchimayāme ca. Balavapaccūse pana asitapītakhāyite sammā pariṇāmaṃ gate kāyasmiṃ ojāya patiṭṭhitāya aruṇe uggacchamāneva diṭṭho supino sameti. Iṭṭhanimittaṃ supinaṃ passanto iṭṭhaṃ paṭilabhati, aniṭṭhanimittaṃ passanto aniṭṭhaṃ. Ime pana pañca mahāsupine neva lokiyamahājano passati, na mahārājāno, na cakkavattirājāno, na aggasāvakā, na paccekabuddhā, na sammāsambuddhā, eko sabbaññubodhisattoyeva passati. Amhākaṃ pana bodhisatto kadā ime supine passīti? "sve buddho bhavissāmī"ti cātuddasiyaṃ pakkhassa rattivibhāyanakāle passi. Terasiyantipi vadantiyeva. So ime supine disvā uṭṭhāya pallaṅkaṃ ābhujitvā nisinno cintesi "sace mayā kapilavatthunagare ime supinā diṭṭhā assu, pitumahārājassa katheyyaṃ. Sace pana me mātā jīveyya, tassā katheyyaṃ. Imasmiṃ kho pana ṭhāne imesaṃ paṭiggāhako nāma natthi, ahameva paṭiggaṇhissāmī"ti. Tato "idaṃ imassa pubbanimittaṃ, idaṃ imassā"ti sayameva supine pariggaṇhitvā 2- uruvelagāme sujātāya dinnapāyāsaṃ paribhuñjitvā bodhimaṇḍaṃ āruyha sambodhiṃ 3- patvā anukkamena jetavane viharanto attano makulabuddhakāle diṭṭhe pañca mahāsupine vitthāretuṃ bhikkhū āmantetvā imaṃ desanaṃ ārabhi. Tattha mahāpaṭhavīti cakkavāḷagabbhaṃ pūretvā ṭhitā mahāpaṭhavī. Mahāsayanaṃ ahosīti sirisayanaṃ ahosi. Ohitoti ṭhapito. So pana na udakasmiṃyeva ṭhapito ahosi, athakho pācīnasamuddassa uparūparibhāgena 4- gantvā pācīnacakkavāḷamatthake ṭhapito ahosīti veditabbo. Pacchime samudde dakkhiṇe samuddeti etesupi eseva nayo. Tiriyā nāma tiṇajātīti dabbatiṇaṃ vuccati. Nābhiyā uggantvā nabhaṃ @Footnote: 1 cha. supinantacetanā 2 cha.Ma. paṭiggaṇhitvā @3 cha.Ma. bodhiṃ 4 cha.Ma. uparibhāgena

--------------------------------------------------------------------------------------------- page81.

Āhacca ṭhitā ahosīti naṅgalamattena rattadaṇḍena nābhito uggantvā passantassa passantasseva vidatthimattaṃ ratanamattaṃ byāmamattaṃ yaṭṭhimattaṃ gāvutamattaṃ aḍḍhayojanamattaṃ yojanamattanti evaṃ uggantvā uggantvā anekayojanasahassaṃ nabhaṃ āhacca ṭhitā ahosi. Pādehi ussakkitvāti agganakhato paṭṭhāya pādehi abhiruhitvā. Nānāvaṇṇāti eko nīlavaṇṇo, eko pītavaṇṇo, eko lohitavaṇṇo, eko paṇḍupalāsavaṇṇoti evaṃ nānāvaṇṇā. Setāti paṇḍarā parisuddhā. Mahato miḷhapabbatassāti tiyojanubbedhassa gūthapabbatassa. Uparūpari caṅkamatīti matthakamatthake caṅkamati. Dīghāyukabuddhā pana tiyojanike miḷhapabbate anupavisitvā nisinnā viya honti. Evaṃ ettakena ṭhānena pubbanimittāni dassetvā idāni saha pubbanimittehi paṭilābhaṃ dassetuṃ yampi bhikkhavetiādimāha. Tattha sabbaguṇadāyakattā buddhānaṃ arahattamaggo anuttarā sammāsambodhi nāma. Tasmā yaṃ so cakkavāḷa- mahāpaṭhaviṃ sirisayanabhisiṃ 1- addasa, taṃ buddhabhāvassa pubbanimittaṃ. Yaṃ himavanta- pabbatarājānaṃ bimbohanaṃ addasa, taṃ sabbaññutañāṇabimbohanassa pubbanimittaṃ. Yaṃ cattāro hatthapāde cakkavāḷamatthake ṭhite addasa, taṃ dhammacakkassa appaṭivattiyabhāve pubbanimittaṃ. Yaṃ attānaṃ uttānakaṃ nipannaṃ addasa, taṃ tīsu bhavesu avakujjānaṃ sattānaṃ uttānamukhabhāvassa pubbanimittaṃ. Yaṃ akkhīni ummiletvā passanto viya ahosi, taṃ dibbacakkhupaṭilābhassa pubbanimittaṃ. Yaṃ yāva bhavaggā ekālokaṃ ahosi, taṃ anāvaraṇañāṇassa pubbanimittaṃ. Sesaṃ pālinayeneva 2- veditabbanti.


             The Pali Atthakatha in Roman Book 16 page 78-81. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1749&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1749&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=196              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5583              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5639              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5639              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]