ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        10. Gavesīsuttavaṇṇanā
     [180] Dasame sitaṃ pātvākāsīti mahāmaggeneva gacchanto taṃ sālavanaṃ
oloketvā "atthi nu kho imasmiṃ ṭhāne kiñci sukāraṇaṃ uppannapubban"ti
addasa kassapabuddhakāle gavesinā upāsakena kataṃ sukāraṇaṃ. Athassa etadahosi
"idaṃ sukāraṇaṃ bhikkhusaṃghassa apākaṭaṃ paṭicchannaṃ, handa naṃ bhikkhusaṃghassa pākaṭaṃ
karomī"ti maggā okkamma aññatarasmiṃ padese ṭhitakova sitapātukammaṃ akāsi,
aggaggadante dassetvā mandahasitaṃ hasi. Yathā hi lokiyamanussā udaraṃ paharantā
"kahaṃ kahan"ti hasanti, na evaṃ buddhā. Buddhānaṃ pana haṭṭhapahaṭṭhākāra-
mattameva hoti.
     Hasitañca nāmetaṃ terasahi somanassasahagatacittehi hoti. Tattha lokiyamahājano
akusalato ca catūhi, kāmāvacarakusalato ca catūhīti aṭṭhahi cittehi hasati, sekhā
akusalato diṭṭhigatasampayuttāni apanetvā chahi cittehi hasanti, khīṇāsavā catūhi
sahetukakiriyācittehi, ekena ahetukakiriyācittenāti pañcahi cittehi hasanti.
@Footnote: 1 cha.Ma. catubbidhaṃ  2 cha.Ma. anussativaseneva  3 cha.Ma. jigīsatoti
Tesupi balavārammaṇe āpāthamāgate dvīhi ñāṇasampayuttacittehi hasanti,
dubbalārammaṇe duhetukacittadvayena ca ahetukacittena cāti tīhi cittehi hasanti.
Imasmiṃ pana ṭhāne kiriyāhetukamanoviññāṇadhātusomanassasahagatacittaṃ bhagavato
pahaṭṭhākāramattaṃ hasitaṃ uppādesi. 1-
     Taṃ panetaṃ hasitaṃ evaṃ appamattakaṃpi therassa pākaṭaṃ ahosi. 2- Kathaṃ?
tathārūpe hi kāle tathāgatassa catūhi dāṭhāhi cātuddasikamahāmeghamukhato 3- samosaritā
vijjulatā viya 4- virocamānā mahātālakkhandhappamāṇā rasmivaṭṭiyo uṭṭhahitvā
tikkhattuṃ siravaraṃ padakkhiṇaṃ katvā dāṭhaggesuyeva antaradhāyanti. Tena saññāṇena
āyasmā ānando bhagavato pacchato gacchamānopi sitapātubhāvaṃ jānāti.
     Iddhanti samiddhaṃ. Phītanti atisamiddhaṃ sabbapāliphullaṃ viya. Ākiṇṇa-
manussanti janasamākulaṃ. Sīlesu aparipūrakārīti pañcasu sīlesu asamattakārī.
Paṭidesitānīti upāsakabhāvaṃ paṭidesitāni. Samādapitānīti 5- saraṇesu patiṭṭhāpitānīti
attho. Iccetaṃ samasamanti iti etaṃ kāraṇaṃ sabbākārato samabhāveneva samaṃ,
na ekadesena. Natthi kiñci atirekanti mayhaṃ imehi kiñci atirekaṃ natthi.
Handāti vavassaggatthe nipāto. Atirekāyāti visesakāraṇatthāya paṭipajjāmīti
attho. Sīlesu paripūrakāriṃ dhārethāti pañcasu sīlesu samattakārīti jānātha.
Ettāvatā tena pañcasīlāni samādinnāni nāma honti. Kimaṅgaṃ pana na
mayanti mayaṃ pana keneva kāraṇena paripūrikārino na bhavissāma. Sesamettha
uttānamevāti.
                         Upāsakavaggo tatiyo.
@Footnote: 1 cha.Ma. uppādeti  2 cha.Ma. hoti  3 cha.Ma. cātuddīpikamahāmeghamukhato
@4 Sī. sateratā vijjulatā viya  5 Sī. samādapitāni



             The Pali Atthakatha in Roman Book 16 page 69-70. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1544              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1544              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=180              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=4995              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5051              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5051              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]