ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        10. Bhaddajisuttavaṇṇanā
     [170] Dasame abhibhūti abhibhavitvā ṭhito jeṭṭhako. Anabhibhūtoti aññehi
anabhibhūto. Aññadatthūti ekaṃsavacane nipāto. Dassanavasena daso, sabbaṃ passatīti
adhippāyo. Vasavattīti sabbaṃ janaṃ vase vatteti. Yathā passatoti iṭṭhārammaṇaṃ
vā hotu aniṭṭhārammaṇaṃ vā, yenākārena taṃ passantassa. Anantarā āsavānaṃ
khayo hotīti anantarāyeva arahattaṃ uppajjati. Yathā suṇatoti etthāpi eseva
nayo. Athavā yaṃ cakkhunā rūpaṃ disvā nirantarameva vipassanaṃ paṭṭhapetvā arahattaṃ
pāpuṇāti, taṃ tassa arahattaṃ cakkhuviññāṇānantaraṃ nāma hoti. Taṃ sandhāya
vuttaṃ idaṃ dassanānaṃ agganti. Dutiyepi 4- eseva nayo.
     Yathā sukhitassāti yena maggasukhena sukhitassa. Anantarā āsavānaṃ khayo
hotīti samanantarameva arahattaṃ uppajjati. Idaṃ sukhānaṃ agganti idaṃ maggasukhaṃ
sukhānaṃ uttamaṃ. Yathāsaññissāti idhāpi maggasaññā adhippetā. Yathābhūtassāti
yasmiṃ bhave yasmiṃ attabhāve ṭhitassa. Anantarāti anantarāyena arahattaṃ uppannaṃ. 5-
@Footnote: 1 cha.Ma. atthe vutte  2 Sī. yathānuparicchedaṃ, cha.Ma. yathāparicchedaṃ
@3 aṅ.dasaka. 24/69/102 paṭhamakathāvatthusutta, khu.u. 25/31/139 meghiyasutta
@4 cha.Ma. dutiyapadepi  5 cha.Ma. uppajjati

--------------------------------------------------------------------------------------------- page67.

Idaṃ bhavānaṃ agganti ayaṃ pacchimo attabhāvo bhavānaṃ aggaṃ nāma. Athavā yathābhūtassāti yehi khandhehi maggakkhaṇe bhūtassa vijjamānassa. Anantarā āsavānaṃ khayo hotīti maggānantarameva phalaṃ uppajjati. Idaṃ bhavānaṃ agganti idaṃ maggakkhaṇe khandhapañcakaṃ bhavānaṃ aggaṃ nāmāti. Āghātavaggo dutiyo. -------------------


             The Pali Atthakatha in Roman Book 16 page 66-67. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1477&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1477&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=170              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=4685              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=4742              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=4742              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]