ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                         2. Vitthatasuttavaṇṇanā
       [2] Dutiye kāyaduccaritenātiādīsu upayogatthe karaṇavacanaṃ, hiriyitabbāni
kāyaduccaritādīni hiriyati jigucchatīti attho. Ottappaniddese hetvatthe
karaṇavacanaṃ, kāyaduccaritādīhi ottappassa hetubhūtehi ottappati bhāyatīti attho.
        Āraddhaviriyoti paggahitaviriyo anosakkitamānaso. Pahānāyāti pahānatthāya.
Upasampadāyāti paṭilābhatthāya. Thāmavāti viriyathāmena samannāgato. Daḷhaparakkamoti
thiraparakkamo. Anikkhittadhuro kusalesu dhammesūti kusalesu anoropitadhuro
anosakkitaviriyo.
@Footnote: 1 cha.Ma. assaddhiye  2 cha.Ma. ahirike  3 cha.Ma. anottappe  4 cha.Ma. kosajje
     Udayatthagāminiyāti pañcannaṃ khandhānaṃ udayavayagāminiyā udayañca vayañca
paṭivijjhituṃ samatthāya. Paññāya samannāgatoti vipassanāpaññāya ceva maggapaññāya
ca samaṅgībhūto. Ariyāyāti vikkhambhanavasena ca samucchedavasena ca kilesehi
ārakā ṭhitāya parisuddhāya. Nibbedhikāyāti sā ca vinivijjhanato 1- nibbedhikāti
vuccati, tāya samannāgatoti attho. Tattha maggapaññā samucchedavasena anibbiddha-
pubbaappadālitapubbalobhakkhandhadosakkhandhamohakkhandhe nibbijjhati padāletīti
nibbedhikā, vipassanāpaññā tadaṅgavasena nibbedhikā, maggapaññāya paṭilābha-
saṃvattanato tibbipassanā 2- nibbedhikāti vattuṃ vaṭṭati. Sammādukkhakkhayagāminiyāti
idhāpi maggapaññā sammā hetunā nayena vaṭṭadukkhañca kilesadukkhañca khepayamānā
gacchatīti sammādukkhakkhayagāminī nāma, vipassanāpaññā tadaṅgavasena vaṭṭadukkhañca
kilesadukkhañca khepayamānā gacchatīti dukkhakkhayagāminī. Dukkhakkhayagāminiyā vā
maggapaññāya paṭilābhāya saṃvattanatopesā dukkhakkhayagāminīti veditabbā. Iti imasmiṃ
sutte pañca balāni missakāneva kathitāni, tathā pañcame.



             The Pali Atthakatha in Roman Book 16 page 1-2. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=13              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=13              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=2              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=20              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=18              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=18              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]