ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        4. Yassaṃdisaṃsuttavaṇṇanā
     [134] Catutthe ubhatoti dvīhipi pakkhehi. Mātito ca pitito cāti yassa
hi mātā khattiyā, mātu mātā khattiyā, tassāpi mātā khattiyā. Pitā
khattiyo, pitu pitā khattiyo, tassapi pitā khattiyo. So ubhato sujāto mātito
ca pitito ca. Saṃsuddhagahaṇikoti saṃsuddhāya mātukucchiyā samannāgato. "samavepākiniyā
gahaṇiyā"ti ettha pana kammajatejodhātugahaṇīti vuccati. Yāva sattamā pitāmahayugāti
@Footnote: 1 cha.Ma. paṭisallīnassa

--------------------------------------------------------------------------------------------- page52.

Ettha pitu pitā pitāmaho, pitāmahassa yugaṃ pitāmahayugaṃ. Yuganti āyuppamāṇaṃ vuccati. Abhilāpamattameva cetaṃ, atthato pana pitāmahoyeva pitāmahayugaṃ. Tato uddhaṃ sabbepi pubbapurisā 1- pitāmahaggahaṇeneva gahitā. Evaṃ yāva sattamo puriso, tāva saṃsuddhagahaṇiko, athavā akkhitto anupakuṭṭho jātivādenāti dasseti. Akkhittoti "apanetha etaṃ, kiṃ iminā"ti evaṃ akkhitto anapekkhito. 2- Anupakuṭṭhoti na upakuṭṭho na akkosaṃ vā niddaṃ vā pattapubbo. Kena kāraṇenāti? jātivādena, "itipi hīnajātiko eso"ti evarūpena vacanenāti attho. Aḍḍhotiādīsu 3- yo koci attano santakena vibhavena aḍḍho hoti. Idha pana na kevalaṃ aḍḍhoyeva, mahaddhano mahatā aparimāṇasaṅkhena dhanena samannāgatoti attho. Pañcakāmaguṇavasena mahantā uḷārā bhogā assāti mahābhogo. Paripuṇṇakoṭṭhāgāroti koso vuccati bhaṇḍāgāraṃ, nidahitvā ṭhapitena dhanena paripuṇṇakoso, dhaññena ca paripuṇṇakoṭṭhāgāroti attho. Athavā catubbidho koso hatthī assā rathā pattīti, 4- tividhaṃ koṭṭhāgāraṃ dhanakoṭṭhāgāraṃ dhañña- koṭṭhāgāraṃ vatthakoṭṭhāgāranti. Taṃ sabbaṃpi paripuṇṇamassāti paripuṇṇakosa- koṭṭhāgāro. Assavāyāti kassaci bahuṃpi dhanaṃ dentassa senā na suṇāti, sā anassavā nāma hoti. Kassaci adentassāpi suṇātiyeva, ayaṃ assavā nāma. Ovādapaṭikārāyāti 5- "idaṃ vo kattabbaṃ, idaṃ na kattabban"ti dinnaovādakarāya. Paṇḍitoti paṇḍiccena samannāgato. Byattoti paññāveyyattiyena yutto. Medhāvīti ṭhānuppattikapaññāya samannāgato. Paṭibaloti samattho. Atthe cintetunti vuḍḍhiatthe cintetuṃ. So hi paccuppannaatthavaseneva "atītepi evaṃ ahesuṃ, anāgatepi evaṃ bhavissantī"ti cinteti. Vijitāvīnanti vijitavijayānaṃ, mahantena vā vijayena samannāgatānaṃ. Vimuttacittānanti pañcahi vimuttīhi vimuttamānasānaṃ. @Footnote: 1 Ma. pitupakkhapurisā 2 cha.Ma. anavakkhitto 3 cha.Ma. addhotiādīsu @4 cha.Ma. raṭṭhanti 5 cha.Ma. ovādapaṭikarāyāti


             The Pali Atthakatha in Roman Book 16 page 51-52. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1151&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1151&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=134              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=3542              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=3561              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=3561              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]