ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        4. Yassaṃdisaṃsuttavaṇṇanā
     [134] Catutthe ubhatoti dvīhipi pakkhehi. Mātito ca pitito cāti yassa
hi mātā khattiyā, mātu mātā khattiyā, tassāpi mātā khattiyā. Pitā
khattiyo, pitu pitā khattiyo, tassapi pitā khattiyo. So ubhato sujāto mātito
ca pitito ca. Saṃsuddhagahaṇikoti saṃsuddhāya mātukucchiyā samannāgato. "samavepākiniyā
gahaṇiyā"ti ettha pana kammajatejodhātugahaṇīti vuccati. Yāva sattamā pitāmahayugāti
@Footnote: 1 cha.Ma. paṭisallīnassa
Ettha pitu pitā pitāmaho, pitāmahassa yugaṃ pitāmahayugaṃ. Yuganti āyuppamāṇaṃ
vuccati. Abhilāpamattameva cetaṃ, atthato pana pitāmahoyeva pitāmahayugaṃ. Tato uddhaṃ
sabbepi pubbapurisā  1- pitāmahaggahaṇeneva gahitā. Evaṃ yāva sattamo puriso, tāva
saṃsuddhagahaṇiko,  athavā akkhitto anupakuṭṭho jātivādenāti dasseti. Akkhittoti
"apanetha etaṃ, kiṃ iminā"ti evaṃ akkhitto anapekkhito. 2- Anupakuṭṭhoti na
upakuṭṭho na akkosaṃ vā niddaṃ vā pattapubbo. Kena kāraṇenāti? jātivādena, "itipi
hīnajātiko eso"ti evarūpena vacanenāti attho.
     Aḍḍhotiādīsu 3- yo koci attano santakena vibhavena aḍḍho hoti. Idha
pana na kevalaṃ aḍḍhoyeva, mahaddhano mahatā aparimāṇasaṅkhena dhanena
samannāgatoti attho. Pañcakāmaguṇavasena mahantā uḷārā bhogā assāti
mahābhogo. Paripuṇṇakoṭṭhāgāroti koso vuccati bhaṇḍāgāraṃ, nidahitvā ṭhapitena
dhanena paripuṇṇakoso, dhaññena ca paripuṇṇakoṭṭhāgāroti attho. Athavā catubbidho
koso hatthī assā rathā pattīti, 4- tividhaṃ koṭṭhāgāraṃ dhanakoṭṭhāgāraṃ dhañña-
koṭṭhāgāraṃ vatthakoṭṭhāgāranti. Taṃ sabbaṃpi paripuṇṇamassāti paripuṇṇakosa-
koṭṭhāgāro. Assavāyāti kassaci bahuṃpi dhanaṃ dentassa senā na suṇāti, sā
anassavā nāma hoti. Kassaci adentassāpi suṇātiyeva, ayaṃ assavā nāma.
Ovādapaṭikārāyāti 5-   "idaṃ vo kattabbaṃ, idaṃ na kattabban"ti dinnaovādakarāya.
Paṇḍitoti paṇḍiccena samannāgato. Byattoti paññāveyyattiyena yutto. Medhāvīti
ṭhānuppattikapaññāya samannāgato. Paṭibaloti samattho. Atthe cintetunti vuḍḍhiatthe
cintetuṃ. So hi paccuppannaatthavaseneva "atītepi evaṃ ahesuṃ, anāgatepi
evaṃ bhavissantī"ti cinteti. Vijitāvīnanti vijitavijayānaṃ, mahantena vā vijayena
samannāgatānaṃ. Vimuttacittānanti pañcahi vimuttīhi vimuttamānasānaṃ.
@Footnote: 1 Ma. pitupakkhapurisā  2 cha.Ma. anavakkhitto  3 cha.Ma. addhotiādīsu
@4 cha.Ma. raṭṭhanti  5 cha.Ma. ovādapaṭikarāyāti



             The Pali Atthakatha in Roman Book 16 page 51-52. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1151              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1151              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=134              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=3542              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=3561              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=3561              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]