ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                          20. 5. Mahāvagga
                       1. Sotānugatasuttavaṇṇanā
     [191] Pañcamassa paṭhame sotānugatānanti pasādasotaṃ odahitvā ñāṇasotena
vavatthāpitānaṃ. Cattāro ānisaṃsā pāṭikaṅkhāti cattāro guṇānisaṃsā paṭikaṅkhitabbā.
Idaṃ pana bhagavatā atthuppattivasena āraddhaṃ. Kataraatthuppattivasenāti? bhikkhūnaṃ
Dhammassavanāya anupasaṅkamanaatthuppattivasena. Pañcasatā kira brāhmaṇā pabbajitā
"sammāsambuddho liṅgavacanavibhattipadabyañjanādīhi kathento amhehi ñātameva kathessati,
aññātaṃ kiṃ kathessatī"ti dhammassavanatthaṃ 1- na gacchanti. Satthā taṃ pavuttiṃ sutvā
te pakkosāpetvā "kasmā evaṃ karotha, sakkaccaṃ dhammaṃ suṇātha, sakkaccaṃ dhammaṃ
suṇantānañca sajjhāyantānañca ime ettakā ānisaṃsā"ti dassento imaṃ desanaṃ
ārabhi.
@Footnote: 1 Sī. dhammassavanaggaṃ

--------------------------------------------------------------------------------------------- page411.

Tattha dhammaṃ pariyāpuṇātīti suttaṃ geyyantiādikaṃ navaṅgasatthusāsanabhūtaṃ tantidhammaṃ vaḷañjeti. Sotānugatā 1- hontīti sotaṃ anugatā 2- anupaviṭṭhā honti. Manasānupekkhitāti cittena olokitā. Diṭṭhiyā suppaṭividdhāti atthato ca kāraṇato ca paññāya suṭṭhu paṭividdhā paccakkhaṃ katā. Muṭṭhassati kālaṃ kurumānoti nayidaṃ buddhavacanaṃ anussaraṇassatiyā abhāvena vuttaṃ, puthujjanakālakiriyaṃ pana sandhāya vuttaṃ. Puthujjano hi muṭṭhassati kālaṃ karoti nāma. Upapajjatīti suddhasīle patiṭṭhito devaloke nibbattati. Dhammapadā pilapantīti 3- antarābhave nibbattassa sukhino, 4- yepi pubbe sajjhāya mūḷhakā vācāparicitabuddhavacanadhammā, te sabbe pasanne ādāse chāyā viya pilapanti, pākaṭā hutvā paññāyanti. Dandho bhikkhave satuppādoti buddhavacanānussaraṇassatiyā uppādo dandho garu, atha so satto khippaṃyeva visesagāmī hoti, nibbānagāmī hotīti attho. Iddhimā cetovasippattoti iddhisampanno cittassa vasībhāvappatto khīṇāsavo. Ayaṃ vā so dhammavinayoti ettha vibhāvanattho vāsaddo. Yatthāti yasmiṃ dhammavinaye. Brahmacariyaṃ acarinti brahmacariyavāsaṃ vasiṃ. Idampi buddhavacanaṃ nāma mayā pubbe vaḷañjitanti buddhavacanānussaraṇavasenevetaṃ vuttaṃ. Devaputtoti pañcālacaṇḍo viya hatthakamahābrahmā viya sanaṅkumārabrahmā viya ca eko dhammakathikadevaputto. Opapātiko opapātikaṃ sāretīti paṭhamaṃ uppanno devaputto pacchā uppannaṃ sāreti. Sahapaṃsukīḷakāti etena nesaṃ dīgharattaṃ kataparicayabhāvaṃ dasseti. Samāgaccheyyunti sālāyaṃ vā rukkhamūle vā sammukhībhāvaṃ gaccheyyuṃ. Evaṃ vadeyyāti sālāyaṃ vā rukkhamūle vā paṭhamataraṃ nisinno pacchā āgataṃ evaṃ vadeyya. Sesamettha pālinayeneva veditabbaṃ. @Footnote: 1 Sī. sotānudhatā 2 Sī. anuvattā, cha.Ma. anupattā @3 cha.Ma. plavantīti 4 cha.Ma. nibbattamuṭṭhassatino

--------------------------------------------------------------------------------------------- page412.

2. Ṭhānasuttavaṇṇanā [192] Dutiye ṭhānānīti kāraṇāni. Ṭhānehīti kāraṇehi. Soceyyanti sucibhāvo. Saṃvasamānoti ekato vasamāno. Na santatakārīti na satatakārī. Na santatavutti sīlesūti satataṃ sabbakālaṃ sīlajīvitaṃ na jīvatīti attho. Saṃvohāramānoti kathento. Ekena eko voharatīti ekena saddhiṃ eko hutvā katheti. Vokkamatīti okkamati. Purimavohārā pacchimavohāranti purimakathāya pacchimakathaṃ, purimakathāya ca pacchimakathā, na sametīti attho. Ñātibyasanenātiādīsu ñātibyasanaṃ, ñātivināsoti attho. Dutiyapadepi eseva nayo. Rogabyasane pana rogoyeva ārogyavināsanato byasanaṃ. 1- Anuparivattantīti anubandhanti. Lābho cātiādīsu ekaṃ attabhāvaṃ lābho anuparivattati, ekaṃ alābhoti evaṃ nayo netabbo. Sākacchāyamānoti pañhāpucchanavissajjanavasena sākacchaṃ karonto. Yathāti yenākārena. Ummaggoti pañhummaggo. Abhinīhāroti pañhābhisaṅkharaṇavasena cittassa abhinīhāro. Samudāhāroti pañhāpucchanaṃ. Santanti paccanīkasantatāya santaṃ katvā na kathetīti attho. Paṇītanti aggappattaṃ. 2- Atakkāvacaranti yathā takkena nayaggāhena gahetuṃ sakkā hoti, evaṃ na kathetīti attho. Nipuṇanti saṇhaṃ. Paṇḍitavedanīyanti paṇḍitehi jānitabbakaṃ. Sesaṃ sabbattha vuttānusāreneva veditabbaṃ. 3. Bhaddiyasuttavaṇṇanā [193] Tatiye upasaṅkamīti bhuttapātarāso hutvā mālāgandhavilepanaṃ gahetvā bhagavantaṃ vandissāmīti upasaṅkami. Mā anussavenātiādīsu anussavavasena 3- mama kathaṃ mā gaṇhathāti iminā nayena attho veditabbo. Sārambhoti karaṇuttariyalakkhaṇo sārambho. Alobhādayo lobhādipaṭipakkhanayena 4- veditabbā. Kusaladhammūpasampadāyāti @Footnote: 1 cha.Ma. byasanaṃ rogabyasanaṃ 2 cha.Ma. atappakaṃ @3 cha.Ma. anussavavacanena 4 Ma. lobhādipaṭipakkhāti, cha. lobhādipaṭipakkhavasena

--------------------------------------------------------------------------------------------- page413.

Kusaladhammānaṃ upasampādanatthāya, 1- paṭilābhatthāyāti vuttaṃ hoti. Ime cepi bhaddiyamahāsālāti purato ṭhite sālarukkhe dassento evamāha. Sesamettha heṭṭhā vuttanayattā uttānatthattā ca suviññeyyameva. Satthari pana desanaṃ vinivaṭṭente bhaddiyo sotāpanno jātoti. 4. Sāpuliyāsuttavaṇṇanā 2- [194] Catutthe sāpugiyāti 3- sāpuganigamavāsino. Byagghapajjāti te ālapanto evamāha. Koḷanagarassa hi kolarukkhe hāretvā katattā kolanagaranti ca byagghapathe māpitattā byagghapajjanti ca dve nāmāni. Etesañca pubbapurisā tattha vasiṃsūti byagghapajjavāsitāya byagghapajjavāsino byagghapajjāti vuccanti. Te ālapanto evamāha. Pārisuddhipadhāniyaṅgānīti pārisuddhiatthāya padhāniyaṅgāni padahitabbaviriyassa aṅgāni, koṭṭhāsāti attho. Sīlapārisuddhipadhāniyaṅganti sīlaparisodhanaviriyassetaṃ nāmaṃ. Tañhi sīlapārisuddhiparipūraṇatthāya padhāniyaṅganti sīlapārisuddhipadhāniyaṅgaṃ. Sesesupi eseva nayo. Tattha tattha paññāya anuggahessāmīti tasmiṃ tasmiṃ ṭhāne vipassanāpaññāya anuggahessāmi. Yo tattha chandotiādīsu yo tasmiṃ anuggaṇhaṇe kattukamyatāchandoti iminā nayena attho veditabbo. Satisampajaññaṃ panettha satiṃ upaṭṭhapetvā ñāṇena paricchinditvā viriyapaggahaṇatthaṃ vuttaṃ. Rajanīyesu dhammesu cittaṃ virājetīti rāgapaccayesu iṭṭhārammaṇesu yathā cittaṃ virajjati, evaṃ karoti. Vimocanīyesu dhammesu cittaṃ vimocetīti yehi ārammaṇehi cittaṃ vimocetabbaṃ, tesu yathā vimuccati, evaṃ karoti. Virājetvāti ettha maggakkhaṇe virājeti nāma, phalakkhaṇe virattaṃ nāma hoti. Dutiyapadepi eseva nayo. Sammāvimuttiṃ phusatīti hetunā nayena arahattaphalavimuttiṃ ñāṇaphassena phusatīti. @Footnote: 1 cha.Ma. sampādanatthāya 2 cha.Ma. sāmugiyāsutta @3 Sī. sāpūgiyāti, cha.Ma. sāmugiyāti

--------------------------------------------------------------------------------------------- page414.

5. Vappasuttavaṇṇanā [195] Pañcame vappoti dasabalassa cūḷapitā sakyarājā. Nigaṇṭhasāvakoti vesāliyaṃ sīhasenāpati viya nāḷandāyaṃ upāligahapati viya ca nigaṇṭhassa nāṭaputtassa upaṭṭhāko. Kāyena saṃvutoti kāyadvārassa saṃvutattā pihitattā kāyena saṃvuto nāma. Sesadvayepi eseva nayo. Avijjāvirāgāti avijjāya khayavirāgena. Vijjuppādāti maggavijjāya uppādena. Taṃ ṭhānanti taṃ kāraṇaṃ. Avipakkavipākanti aladdhavipākavāraṃ. Tatonidānanti taṃhetu tappaccayā. Dukkhavedaniyā āsavā assaveyyunti dukkhavedanāya paccayabhūtā kilesā assaveyyuṃ, tassa parisassa uppajjeyyunti attho. Abhisamparāyanti dutiye attabhāve. Kāyasamārambhapaccayāti kāyakammapaccayena. Āsavāti kilesā. Vighātapariḷāhāti ettha vighātoti dukkhaṃ. Pariḷāhoti kāyikacetasiko pariḷāho. Phussa phussa byantīkarotīti ñāṇavajjhakammaṃ ñāṇaphussena phusitvā phusitvā khayaṃ gameti, vipākavajjhakammaṃ vipākaphassena phusitvā phusitvā khayaṃ gameti, nijjarāti kilesajaraṇakapaṭipadā. Sesavāresupi eseva nayo. Idha ṭhatvā ayaṃ bhikkhu khīṇāsavo kātabbo, cattāri mahābhūtāni nīharitvā catusaccavavatthānaṃ dassetvā yāva arahattaphalaṃ kammaṭṭhānaṃ kathetabbaṃ. Idāni pana tassa khīṇāsavassa satatavihāre dassetuṃ evaṃ sammāvimuttacittassāti- ādimāha. Tattha sammāvimuttacittassāti hetunā kāraṇena sammā vimuttassa. Satatavihārāti niccavihārā nibaddhavihāRā. Neva sumano hotīti iṭṭhārammaṇe rāgavasena neva somanassajāto hoti. Na dummanoti aniṭṭhārammaṇe paṭighavasena na domanassajāto hoti. Upekkhako viharati sato sampajānoti satisampajaññapariggahitāya majjhattākāralakkhaṇāya upekkhāya tesu ārammaṇesu upekkhako majjhatto hutvā viharati.

--------------------------------------------------------------------------------------------- page415.

Kāyapariyantikanti kāyantikaṃ kāyaparicchinnaṃ, yāva pañcadvārakāyo pavattati, tāva pavattaṃ pañcadvārikavedananti attho. Jīvitapariyantikanti jīvitantikaṃ jīvitaparicchinnaṃ, yāva jīvitaṃ pavattati, tāva pavattaṃ manodvārikavedananti attho. Tattha pañcadvārikā vedanā pacchā uppajjitvā paṭhamaṃ nirujjhati, manodvārikā vedanā paṭhamaṃ uppajjitvā pacchā nirujjhati. Sā hi paṭisandhikkhaṇe vatthurūpasmiṃyeva patiṭṭhāti. Pañcadvārikā pavatte pañcadvāravasena pavattamānā paṭhamavaye vīsativassakāle rajjanadussanamuyhanavasena adhimattā balavatī hoti, paṇṇāsavassakāle ṭhitā hoti, saṭṭhivassakālato paṭṭhāya parihāyamānā, asītinavutivassakāle mandā hoti. Tadā hi sattā "cirarattaṃ ekato nisīdimhā nipajjimhā"ti vadantepi na jānāmāti vadanti. Adhimattānipi rūpādiārammaṇāni na passāma na suṇoma, sugandhaduggandhaṃ vā sāduasāduṃ vā 1- thaddhamudukaṃ vātipi na jānāmātipi vadanti. Iti nesaṃ pañcadvārikā vedanā bhaṭṭhe 2- hoti, manodvārikā vedanāpi 3- pavattati. Sā anupubbena parihāyamānā maraṇasamaye hadayavatthukoṭiṃyeva nissāya pavattati. Yāva panesā pavattati, tāva satto jīvatīti vuccati. Yadā nappavattati, tadā satto 4- "mato niruddho"ti vuccati. Svāyamattho vāpiyā dīpetabbo:- yathā hi puriso pañcaudakamaggasampannaṃ vāpiṃ kareyya. Paṭhamaṃ deve vuṭṭhe pañcahi udakamaggehi udakaṃ pavisitvā antovāpiyaṃ āvāṭe pūreyya. Punappunaṃ deve vassante udakamagge pūretvā gāvutaḍḍhayojanamattaṃ ottharitvā udakaṃ tiṭṭheyya tato tato vissandamānaṃ. Atha niddhamanatumbe vivaritvā khettesu kamme kayiramāne udakaṃ nikkhamantaṃ, sassapākakāle udakaṃ nikkhantaṃ udakaṃ parihīnaṃ, "macche gaṇhāmā"ti vattabbataṃ āpajjeyya. Tato katipāhena āvāṭesuyeva udakaṃ saṇṭhaheyya. Yāva pana taṃ āvāṭesu hoti, tāva mahāvāpiyaṃ udakaṃ atthīti @Footnote: 1 Ma. sātaṃ vā asātaṃ vā 2 cha.Ma. bhaggā @3 cha.Ma. ayaṃ pāṭho na dissati 4 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page416.

Saṅkhyaṃ gacchati. Yadā pana tattha chijjati, tadā "vāpiyaṃ udakaṃ natthī"ti vuccati. Evaṃ sampadamidaṃ veditabbaṃ. Paṭhamaṃ deve vassante pañcahi maggehi udake pavisante āvāṭānaṃ pūraṇakālo viya hi paṭhamameva paṭisandhikkhaṇe manodvārikavedanāya vatthurūpe patiṭṭhitakālo, punappunaṃ deve vassante pañcannaṃ maggānaṃ pūritakālo 1- viya pavatte pañcadvārikavedanāya pavattati, gāvutaḍḍhayojanamattaṃ ajjhottharaṇaṃ viya paṭhamavaye vīsativassakāle rajjanādivasena tassa adhimattabalavabhāvo, yāva vāpito udakaṃ na nigacchati, tāva pūrāya vāpiyā ṭhitakālo viya paññāsavassakāle tassa ṭhitakālo, niddhamanatumbesu vivaṭesu kammante kayiramāne udakassa nikkhamanakālo viya saṭṭhivassakālato paṭṭhāya tassa parihāni, udake bhaṭṭhe udakamaggesu parittaudakassa ṭhitakālo viya asītinavutikāle pañcadvārikavedanāya mandakālo, āvāṭesuyeva udakassa patiṭṭhitakālo viya hadayavatthukoṭiṃ nissāya manodvāre vedanāya pavattikālo, āvāṭesu parittepi udake sati "vāpiyaṃ udakaṃ atthī"ti vattabbakālo viya yāva sā pavattati, tāva "satto jīvatī"ti vuccati. Yathā pana āvāṭesu udake chinne "natthi vāpiyaṃ udakan"ti vuccati, evaṃ manodvārikavedanāya appavattamānāya satto matoti vuccati. Imameva vedanaṃ sandhāya vuttaṃ "jīvitapariyantikaṃ vedanaṃ vediyamāno"ti. Kāyassa bhedāti kāyassa bhedena. Uddhaṃ jīvitapariyādānāti jīvitakkhayato uddhaṃ. Idhevāti paṭisandhivasena parato agantvā idheva. Sīti bhavissantīti pavattivipphandana- daratharahitāni sītāni 2- appavattanadhammāni bhavissanti. Thūṇaṃ paṭiccāti rukkhaṃ paṭicca. Kuddālapiṭakaṃ ādāyāti kuddālañca khaṇittiñca pacchiñca gahetvāti attho. Desanā pana kuddālavaseneva katā. Mūle chindeyyāti mūlamhi kuddālena chindeyya. Palikhaṇeyyāti khaṇittiyā samantā khaṇeyya. Evameva @Footnote: 1 cha.Ma. pūraṇakālo 2 Ma. pavattivibandarahitānipi tāni

--------------------------------------------------------------------------------------------- page417.

Khoti ettha idaṃ opammasaṃsandanaṃ:- rukkho viya hi attabhāvo daṭṭhabbo, rukkhaṃ paṭicca chāyā viya kusalākusalakammaṃ, chāyaṃ appavattaṃ kātukāmo puriso viya yogāvacaro, kuddālo viya paññā, piṭakaṃ viya samādhi, khaṇitti viya vipassanā, khaṇittiyā mūlānaṃ palikhaṇanakālo viya arahattamaggena avijjāya chedanakālo, khaṇḍākhaṇḍikaṃ karaṇakālo viya khandhavasena diṭṭhakālo, phālanakālo viya āyatanavasena diṭṭhakālo, sakalīkaraṇakālo viya dhātuvasena diṭṭhakālo, vātātapena visosanakālo viya kāyikacetasikassa viriyassa karaṇakālo, agginā ḍahanakālo viya ñāṇena kilesānaṃ ḍahanakālo, masikaraṇakālo viya vattamānakapañcakkhandhakālo, mahāvāte opunanakālo 1- viya nadīsote pavāhanakālo viya ucchinnamūlakānaṃ 2- pañcannaṃ khandhānaṃ appaṭisandhikanirodho, opunanapavāhanehi apaṇṇattikabhāvūpagamo viya punabbhave vipākakkhandhānaṃ anuppādena apaññattikabhāvo veditabbo. Bhagavantaṃ etadavocāti satthari desanaṃ vinivaṭṭente sotāpattiphalaṃ patvā etaṃ "seyyathāpi bhante"tiādivacanaṃ avoca. Tattha udayatthikoti vaḍḍhiatthiko. Assapaṇiyaṃ poseyyāti pañcaassapotasatāni kiṇitvā pacchā vikkiṇissāmīti poseyya. Sahassagghanakassa assassa pañcasatamattaṃ upakaraṇaṃ gandhamālādivasena posāvaniyaṃyeva 3- agamāsi. Athassa te assā ekadivaseneva rogaṃ phusitvā sabbe jīvitakkhayaṃ pāpuṇeyyunti iminā adhippāyena evamāha. Udayañceva nādhigaccheyyāti vaḍḍhiñca gehato nīharitvā dinnamūlañca kiñci na labheyya. Payirupāsinti catūhi paccayehi upaṭṭhahiṃ. Sohaṃ udayañceva nādhigacchinti so ahaṃ neva udayaṃ na gehato dinnadhanaṃ adhigacchiṃ, paṇiyaassajagganako nāma jātosmīti dasseti. Sesamettha uttānatthamevāti. @Footnote: 1 cha.Ma. ophunanakālo. evamuparipi 2 cha.Ma. viya ca chinnamūlakānaṃ. evamuparipi @3 cha.Ma. posāvanikaṃ

--------------------------------------------------------------------------------------------- page418.

6. Sāḷhasuttavaṇṇanā [196] Chaṭṭhe dvayenāti dvīhi koṭṭhāsehi. Oghassa nittharaṇanti caturoghanittharaṇaṃ. Tapojigucchāhetūti dukkarakārikasaṅkhātena tapena pāpajigucchanahetu. Aññataraṃ sāmaññaṅganti ekaṃ samaṇadhammakoṭṭhāsaṃ. Aparisuddhakāyasamācārātiādīsu purimehi tīhi padehi kāyikavācasikacetasikasīlānaṃ aparisuddhataṃ dassetvā pacchimena padena aparisuddhājīvataṃ dasseti. Ñāṇadassanāyāti maggañāṇasaṅkhātāya dassanāya. Anuttarāya sambodhāyāti arahattāya, arahattañāṇaphassena 1- phusituṃ abhabbāti vuttaṃ hoti. Sālalaṭṭhinti sālarukkhaṃ. Navanti taruṇaṃ. Akukkuccakajātanti "bhaveyya nu kho na bhaveyyā"ti ajanetabbakukkuccaṃ. Lekhaṇiyā likheyyāti avalekhanamattakena 2- avalikheyya. Dhoveyyāti ghaṃseyya. Anto avisuddhāti abbhantare avisuddhā apanītasāRā. Evameva khoti ettha idaṃ opammasaṃsandanaṃ:- sālalaṭṭhi viya hi attabhāvo daṭṭhabbo, nadīsotaṃ viya saṃsārasotaṃ, pāraṃ gantukāmapuriso viya dvāsaṭṭhi diṭṭhiyo gahetvā ṭhitapuriso, sālalaṭṭhiyā bahiddhā suparikammakatakālo viya bahiddhārammaṇe gāḷhaṃ 3- katvā gahitakālo, anto aparisuddhakālo viya abbhantare sīlānaṃ aparisuddhakālo, sālalaṭṭhiyā saṃsīditvā adhogamanaṃ viya diṭṭhigatikassa saṃsārasote saṃsīdanaṃ veditabbaṃ. Jiyārittaṃ 4- bandheyyāti jiyañca arittañca yojeyya. Evameva khoti etthāpi idaṃ opammasaṃsandanaṃ:- sālalaṭṭhi viya attabhāvo, nadīsotaṃ viya saṃsārasotaṃ, pāraṃ gantukāmapuriso viya yogāvacaro, bahiddhā suparikammakatakālo viya chasu dvāresu saṃvarassa paccupaṭṭhitakālo, anto suvisodhitabhāvo viya abbhantare parisuddhasīlācāro, 5- jiyārittabandhanaṃ viya kāyikacetasikaviriyakaraṇaṃ, sotthinā pārimatīragamanaṃ viya anupubbena sīlaṃ pūretvā samādhiṃ pūretvā paññaṃ pūretvā nibbānagamanaṃ daṭṭhabbaṃ. @Footnote: 1 Ma. arahattaphalaphassena 2 Sī. avalekhanasatthakena 3 cha.Ma. tapacaraṇaṃ gāḷhaṃ @4 cha.Ma. yiyārittaṃ 5 cha.Ma. parisuddhasīlabhāvo

--------------------------------------------------------------------------------------------- page419.

Kaṇḍacitrakānīti saralaṭṭhisararajjusarapāsādasarasāṇisarapokkharaṇisarapadumādīni 1- anekāni kaṇḍehi kātabbacitrāni. Athakho so tīhi ṭhānehīti so evaṃ bahūni kaṇḍacitrakāni jānantopi na rājāraho hoti, tīhiyeva ca pana ṭhānehi hotīti attho. Sammāsamādhi hotīti maggasamādhinā ca phalasamādhinā ca samāhito hotīti ayamettha attho. Sammādiṭṭhīti maggasammādiṭṭhiyā samannāgato. Idaṃ dukkhantiādīhi catūhi saccehi cattāro maggā tīṇi ca phalāni kathitāni. Ayaṃ pana maggeneva avirādhitaṃ vijjhati nāmāti veditabbo. Sammāvimuttīti arahattaphala- vimuttiyā samannāgato. Avijjākkhandhaṃ padāletīti arahattamaggena padāleti nāmāti vuccati. Iminā hi heṭṭhā arahattamaggena avijjākkhandho padālito, idha pana padālitaṃ upādāya padāletīti vattuṃ vaṭṭati. 7. Mallikādevīsuttavaṇṇanā [197] Sattame mallikā devīti pasenadikosalarañño devī. Yena midhekacco mātugāmoti yena idhekaccā itthī. Dubbaṇṇoti bībhacchavaṇṇā. 2- Durūpoti dussaṇṭhitā. Supāpikoti suṭṭhu pāpikā suṭṭhu lāmikā. Dassanāyāti passituṃ. Daliddoti dhanadaliddā. Appassakoti sakena dhanadhaññena 3- rahitā. Appabhogoti upabhogaparibhogabhaṇḍakarahitā. Appesakkhoti apparivāRā. Aḍḍhoti issaRā. Mahaddhanoti vaḷañjanakadhanena mahaddhanā. Mahābhogoti upabhogaparibhogabhaṇḍabhogena mahābhogā. Mahesakkhoti mahāparivāRā. Abhirūpoti uttamarūpā. Dassanīyoti dassanayuttā. Pāsādikoti dassanena pāsādikā. Vaṇṇapokkharatāyāti vaṇṇena ceva sarīrasaṇṭhānena ca. Abhisajjatīti laggati. Byāpajjatīti pakatiṃ pajahati. Paṭitthīyatīti kodhavasena thīnabhāvaṃ thaddhabhāvaṃ 4- āpajjati. Na dātā hotīti na dāyikā hoti. Seyyāvasathapadīpeyyanti @Footnote: 1 Ma....sarapadumānīti 2 Ma. vigacchavaṇṇanā @3 cha.Ma. dhanena 4 Ma. khirabhāvaṃ baddhabhāvaṃ

--------------------------------------------------------------------------------------------- page420.

Ettha seyyāti mañcaphalakādisayanaṃ. Āvasathoti āvasathāgāraṃ. Padīpeyyaṃ vuccati vaṭṭitelādipadīpūpakaraṇaṃ. Issāmanakoti issāya sampayuttacittā. Iminā nayena sabbattha attho veditabbo. Kodhanā ahosinti kodhamanā ahosiṃ. Anissāmanakā ahosinti issāvirahitacittā ahosiṃ. Sesamettha uttānatthamevāti. 8. Attantapasuttavaṇṇanā [198] Aṭṭhame attantapādīsu attānaṃ tapati dukkhāpetīti attantaPo. Attano paritāpanānuyogaṃ attaparitāpanānuyogaṃ. Paraṃ tapatīti parantaPo. Paresaṃ paritāpanānuyogaṃ paraparitāpanānuyogaṃ. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Nicchātoti chātaṃ vuccati taṇhā, sā assa natthīti nicchāto. Sabbakilesānaṃ nibbutattā nibbuto. Anto tāpanakilesānaṃ abhāvā sītalo jātoti sītibhūto. Jhānamaggaphalanibbānasukhāni paṭisaṃvedetīti sukhapaṭisaṃvedī. Brahmabhūtena attanāti seṭṭhabhūtena attanā. Acelakotiādīni vuttatthāneva. Orabbhikādīsu urabbhā vuccanti eḷakā urabbhe hanatīti orabbhiko. Sūkarikādīsupi eseva nayo. Luddoti dāruṇo kakkhaḷo. Macchaghātakoti macchabandho 1- kevaṭṭo. Bandhanāgārikoti bandhanāgāragopako. Kurūrakammantāti dāruṇakammantā. Muddhābhisittoti 2- khattiyābhisekena muddhani abhisitto. Puratthimena nagarassāti nagarato puratthimadisāya. Saṇṭhāgāranti yaññasālaṃ. Kharājinaṃ nivāsetvāti sakhuraṃ ajinacammaṃ nivāsetvā. Sappitelenāti sappinā ca telena ca. Ṭhapetvā hi sappiṃ avaseso yo koci sneho telanti vuccati. Kaṇḍuvamānoti nakhānaṃ chinnattā kaṇḍuvitabbakāle tena kaṇḍuvamāno. Anattharahitāyāti asanthatāya. Sarūpavacchāyāti @Footnote: 1 Ma. macchavadho 2 cha.Ma. muddhāvisittoti

--------------------------------------------------------------------------------------------- page421.

Sadisavacchāya. Sace gāvī setā hoti, vacchakopi setakova. Sace kapilā vā rattā vā, vacchopi tādiso vāti evaṃ sarūpavacchāya. So evamāhāti so rājā evaṃ vadeti. Vacchatarāti taruṇavacchakabhāvaṃ atikkantā balavavacchā. Vacchatarīsupi 1- eseva nayo. Barihisatthāyāti parikkhepakaraṇatthāya ceva yaññabhūmiyaṃ attharaṇatthāya ca. Catutthapuggalaṃ buddhuppādato paṭṭhāya dassetuṃ idha bhikkhave tathāgatotiādimāha. Tattha tathāgatotiādīni vuttatthāneva. Taṃ dhammanti taṃ vuttappakārasampannaṃ dhammaṃ. Suṇāti gahapati vāti kasmā paṭhamaṃ gahapatiṃ niddisati? nihatamānattā ussannattā Ca. Yebhuyyena hi khattiyakulā pabbajitā jātiṃ nissāya mānaṃ karonti, brāhmaṇakulā pabbajitā mante nissāya mānaṃ karonti, hīnajaccakulā pabbajitā attano vijātitāya patiṭṭhātuṃ na sakkonti. Gahapatidārakā pana kacchehi sedaṃ muñcantehi piṭṭhiyaṃ loṇaṃ pupphamānāya bhūmiṃ kasitvā tādisassa mānassa abhāvato nihatamānadappā 2- honti, te pabbajitvā mānaṃ vā dappaṃ vā akatvā yathābalaṃ buddhavacanaṃ uggahetvā vipassanāya kammaṃ karontā sakkonti arahatte patiṭṭhātuṃ. Itarehi ca kulehi nikkhamitvā pabbajitā nāma na bahukā, gahapatikāva bahukā. Iti nihatamānattā ussannattā ca paṭhamaṃ gahapatiṃ niddisatīti. Aññatarasmiṃ vāti itaresaṃ vā kulānaṃ aññatarasmiṃ. Paccājātoti pacchā jāto. Tathāgate saddhaṃ paṭilabhatīti parisuddhaṃ dhammaṃ sutvā dhammasāmimhi tathāgate "sammāsambuddho vata so bhagavā"ti saddhaṃ paṭilabhati. Iti paṭisañcikkhatīti evaṃ paccavekkhati. Sambādho gharāvāsoti sacepi saṭṭhihatthe ghare yojanasatantarepi vā dve jāyapatikā vasanti, tathāpi nesaṃ sakiñcanasapalibodhanaṭṭhena gharāvāso sambādhova. Rajāpathoti rāgarajādīnaṃ uṭṭhānaṭṭhānanti mahāaṭṭhakathāyaṃ vuttaṃ. Āgamanapathotipi vattuṃ vaṭṭati. 3- Alagganaṭṭhena abbhokāso viyāti abbhokāso. Pabbajito hi kūṭāgāraratanapāsādadevavimānādīsu pihitadvāravātapānesu paṭicchannesu vasantopi @Footnote: 1 Ma. vacchatariādīsupi 2 Ma. nihatamānagabbā 3 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page422.

Neva laggati na sajjati na bajjhati. Tena vuttaṃ "abbhokāso pabbajjā"ti. Apica sambādho gharāvāso kusalakiriyāya yathāsukhaṃ okāsābhāvato, rajāpatho asaṃvutasaṅkāraṭṭhānaṃ viya rajānaṃ, kilesarajānaṃ 1- sannipātaṭṭhānato. Abbhokāso pabbajjā kusalakiriyāya yathāsukhaṃ okāsasabbhāvato. Nayidaṃ sukaraṃ .pe. Pabbajeyyanti ettha ayaṃ saṅkhepakathā:- yadetaṃ sikkhāttaya- brahmacariyaṃ ekaṃpi divasaṃ akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ. Ekadivasampi ca kilesamalena amalinaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ, saṅkhalikhitanti 2- likhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ caritabbaṃ, idaṃ na sukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekantaparipuṇṇaṃ .pe. Carituṃ, yannūnāhaṃ kesamassuṃ ohāretvā kasāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchādetvā paridahitvā agārasmā nikkhamitvā anagāriyaṃ pabbajeyyanti. Ettha ca yasmā agārassa hitaṃ kasivaṇijjādikammaṃ agāriyanti vuccati, tañca pabbajjāya natthi, tasmā pabbajjā anagāriyāti ñātabbā, taṃ anagāriyaṃ. Pabbajeyyanti paṭipajjeyyaṃ. Appaṃ vāti sahassato heṭṭhā bhogakkhandho appo nāma hoti, sahassato paṭṭhāya mahā. Ābandhanaṭṭhena ñātiyeva ñātiparivaṭṭo. So vīsatiyā heṭṭhā appo nāma hoti, vīsatiyā paṭṭhāya mahā. Bhikkhūnaṃ sikkhāsājīvasamāpannoti yā bhikkhūnaṃ adhisīlasaṅkhātā sikkhā, tañca, yattha cete saha jīvanti, ekajīvikā sabhāgavuttino honti, taṃ bhagavatā paññattasikkhāpadasaṅkhātaṃ sājīvañca tattha sikkhanabhāvena samāpannoti bhikkhūnaṃ sikkhāsājīvasamāpanno. Samāpannoti sikkhaṃ paripūrento sājīvañca avītikkamanto hutvā tadubhayaṃ upagatoti attho. Pāṇātipātaṃ pahāyātiādīni vuttatthāneva. Imesaṃ bhedāyāti yesaṃ itoti vuttānaṃ santike sutaṃ, tesaṃ bhedāya. Bhinnānaṃ vā sandhātāti dvinnaṃ mittānaṃ vā @Footnote: 1 Ma. kilesānaṃ 2 cha. saṅkhalikhitaṃ, pa.sū. 2/291/113

--------------------------------------------------------------------------------------------- page423.

Samānupajjhāyakādīnaṃ vā kenacideva kāraṇena bhinnānaṃ ekamekaṃ upasaṅkamitvā "tumhākaṃ īdise kule jātānaṃ evaṃbahussutānaṃ idaṃ na yuttan"tiādīni vatvā sandhānaṃ kattā. Anuppadātāti sandhānānuppadātā, dve jane samagge disvā "tumhākaṃ evarūpe kule jātānaṃ evarūpehi guṇehi samannāgatānaṃ anucchavikametan"ti- ādīni vatvā daḷhīkammaṃ kattāti attho. Samaggo 1- ārāmo assāti samaggārāmo. Yattha samaggā natthi, tattha vasitumpi na icchatīti attho. Samaggarāmotipi pāli, ayamevattho. Samaggaratoti samaggesu rato, te pahāya aññattha gantumpi na icchatīti attho. Samagge disvāpi sutvāpi nandatīti samagganandī. Samaggakaraṇiṃ vācaṃ bhāsitāti yā vācā satte samaggeyeva karoti, taṃ sāmaggiguṇaparidīpikameva vācaṃ bhāsati, na itaranti. Nelāti elaṃ vuccati doso, nāssā elanti nelā, niddosāti attho. "nelaṅgo setapacchādo"ti 2- ettha vuttanelaṃ viya. Kaṇṇasukhāti byañjanamadhuratāya kaṇṇānaṃ sukhā, sūcivijjhanaṃ viya kaṇṇasūlaṃ na janeti. Atthamadhuratāya sakalasarīre kopaṃ ajanetvā pemaṃ janetīti pemanīyā. Dahayaṃ gacchati appaṭihaññamānā sukhena vittaṃ pavisatīti hadayaṅgamā. Guṇaparipuṇṇatāya pure bhavāti porī. Pure saṃvaḍḍhanārī viya sukumārātipi porī. Purassa esāti porī, nagaravāsīnaṃ kathāti attho. Nagaravāsino hi yuttakathā honti, pitimattaṃ pitāti, bhātimattaṃ bhātāti vadanti. Evarūpī kathā bahuno janassa kantā hotīti bahujanakantā. Kantabhāveneva bahuno janassa manāpacittavuḍḍhikarāti bahujanamanāpā. Kāle 3- vadatīti kālavādī, vattabbayuttakālaṃ sallakkhetvā vadatīti attho. Bhūtaṃ tacchaṃ sabhāvameva vadatīti bhūtavādī. Diṭṭhadhammikasamparāyikaatthasannissitameva katvā vadatīti atthavādī. Navalokuttaradhammasannissitaṃ katvā vadatīti dhammavādī. Saṃvaravinayapahānavinayasannissitaṃ @Footnote: 1 Sī. samagge 2 khu. u. 25/65/206 aparalakuṇḍakabhaddiyasutta @3 kālena pa. sū. 2/292/115

--------------------------------------------------------------------------------------------- page424.

Katvā vadatīti vinayavādī. Nidhānaṃ vuccati ṭhapanokāso, nidhānamassā atthīti nidhānavatī. Hadaye nidhetabbayuttakaṃ vācaṃ bhāsitā 1- hotīti attho. Kālenāti evarūpiṃ vācaṃ bhāsamānopi ca "ahaṃ nidhānavatiṃ vācaṃ bhāsissāmī"ti na akālena bhāsati, yuttakālaṃ pana avekkhitvāva bhāsatīti attho. Sāpadesanti saupamaṃ, sakāraṇanti attho. Pariyantavatinti paricchedaṃ dassetvā, yathāssā paricchedo paññāyati, evaṃ bhāsatīti attho. Atthasañhitanti anekehipi nayehi vibhajantena pariyādātuṃ asakkuṇeyyaṃ 2- atthasampannaṃ bhāsati. Yaṃ vā so atthavādī atathaṃ vadati tena atthena sañhitattā atthasañhitaṃ vācaṃ bhāsati, na aññaṃ nikkhipitvā aññaṃ bhāsatīti vuttaṃ hoti. Bījagāmabhūtagāmasamārambhāti mūlabījaṃ khandhabījaṃ phalubījaṃ aggabījaṃ bījabījanti pañcavidhassa bījagāmassa ceva yassa kassaci nīlatiṇarukkhādikassa bhūtagāmassa ca samārambhā, chedapacanādibhāvena 3- vikopanā paṭiviratoti attho. Ekabhattikoti pātarāsabhattaṃ sāyamāsabhattanti dve bhattāni. Tesu pātarāsabhattaṃ antomajjhantikena paricchinnaṃ, itaraṃ majjhantikato uddhaṃ antoaruṇena. Tasmā antomajjhantike dasakkhattuṃ bhuñjamānopi ekabhattikova hoti. Taṃ sandhāya vuttaṃ "ekabhattiko"ti rattibhojanaṃ 4- ratti, tato uparatoti rattūparato. Atikkante majjhantike yāva suriyatthaṅgamanā bhojanaṃ vikālabhojanaṃ nāma, tato viratattā virato vikālabhojanā. Jātarūpanti suvaṇṇaṃ. Rajatanti kahāpaṇo lohamāsako jatumāsako dārumāsakoti ye vohāraṃ gacchanti. Tassa ubhayassāpi paṭiggahaṇā paṭivirato, neva naṃ uggaṇhāti, na uggaṇhāpeti, na upanikkhittaṃ sādiyatīti attho. Āmakadhaññapaṭiggahaṇāti sālivīhiyavagodhūmakaṅguvarakakudrūsakasaṅkhātassa sattavidhassāpi āmakadhaññassa paṭiggahaṇā. Na kevalañca etesaṃ paṭiggahaṇameva, āmasanampi @Footnote: 1 cha.Ma. bhāsitāti 2 cha.Ma. asakkuṇeyyatāya @3 cha.Ma. chedanabhedanapacanādibhāvena 4 cha.Ma. bhojanaṃ

--------------------------------------------------------------------------------------------- page425.

Bhikkhūnaṃ na vaṭṭatiyeva. Āmakamaṃsapaṭiggahaṇāti ettha aññatra uddissa anuññātā āmakamaṃsamacchānaṃ paṭiggahaṇameva bhikkhūnaṃ na vaṭṭati, no āmasananti. Itthīkumārikāpaṭiggahaṇāti ettha itthīti purisantaragatā, itarā kumārikā nāma tāsaṃ paṭiggahaṇampi āmasanampi akappiyameva. Dāsīdāsapaṭiggahaṇāti ettha dāsīdāsa- vaseneva tesaṃ paṭiggahaṇaṃ na vaṭṭati, "kappiyakārakaṃ dammi, ārāmikaṃ dammī"ti evaṃ vutte ca pana vaṭṭati. Ajeḷakādīsupi khettavatthupariyosānesu kappiyākappiyanayo vinayavasena upaparikkhitabbo. Tattha khettaṃ nāma yasmiṃ pubbaṇṇaṃ ruhati. Vatthu nāma yasmiṃ aparaṇṇaṃ ruhati. Yattha vā ubhayaṃ ruhati, taṃ khettaṃ. Tadatthāya akatabhūmibhāgo vatthu. Khettavatthusīsena cettha vāpitaḷākādīnipi saṅgahitāneva. Dūteyyaṃ vuccati dūtakammaṃ gihīnaṃ 1- paṇṇaṃ vā sāsanaṃ vā gahetvā tattha tattha gamanaṃ. Pahiṇagamanaṃ vuccati gharā gharaṃ pesitassa khuddakagamanaṃ. Anuyogo nāma tadubhayakaraṇaṃ. Tasmā dūteyyapahiṇagamanānaṃ anuyogoti evamettha attho veditabbo. Kayavikkayāti kayā ca vikkayā ca. Tulākūṭādīsu kūṭanti vañcanaṃ. Tattha tulākūṭaṃ tāva rūpakūṭaṃ aṅgakūṭaṃ gahaṇakūṭaṃ paṭicchannakūṭanti catubbidhaṃ hoti. Tattha rūpakūṭaṃ nāma dve tulā sarūpā 2- katvā gaṇhanto mahatiyā gaṇhāti, dadanto khuddikāya deti. Aṅgakūṭaṃ nāma gaṇhanto pacchābhāge hatthena tulaṃ akkamati, dadanto pubbabhāge. Gahaṇakūṭaṃ nāma gaṇhanto mūle rajjuṃ gaṇhāti, dadanto agge. Paṭicchannakūṭaṃ nāma tulaṃ susiraṃ katvā anto ayacuṇṇaṃ pakkhipitvā gaṇhanto taṃ pacchābhāge karoti, dadanto aggabhāge. Kaṃso vuccati suvaṇṇapāti, tāya vañcanaṃ kaṃsakūṭaṃ. Kathaṃ? ekaṃ suvaṇṇapātiṃ Katvā aññā dve tisso lohapātiyo suvaṇṇavaṇṇā karoti, tato janapadaṃ gantvā kiñcideva addhakulaṃ pavisitvā "suvaṇṇabhājanāni kiṇathā"ti vatvā agghe pucchite samagghataraṃ dātukāmā honti. Tato tehi "kathaṃ imesaṃ suvaṇṇabhāvo jānitabbo"ti @Footnote: 1 Ma. gihīnaṃ pahitaṃ 2 cha.Ma. samarūpā

--------------------------------------------------------------------------------------------- page426.

Vutte "vīmaṃsitvā gaṇhathā"ti suvaṇṇapātiṃ pāsāṇe ghaṃsitvā sabbapātiyo datvā gacchati. Mānakūṭaṃ nāma hadayabhedasikhābhedarajjubhedavasena tividhaṃ hoti. Tattha hadayabhedo sappitelādiminanakāle labbhati. Tāni hi gaṇhanto heṭṭhāchiddena mānena "saṇikaṃ āsiñcā"ti vatvā attano bhājane bahuṃ paggharāpetvā gaṇhāti, dadanto chiddaṃ pidhāya sīghaṃ pūretvā deti. Sikhābhedo tilataṇḍulādiminanakāle labbhati. Tāni hi gaṇhanto saṇikaṃ sikhaṃ ussāpetvā gaṇhāti, dadanto vegena pūretvā sikhaṃ bhindanto 1- deti. Rajjubhedo khettavatthuminanakāle labbhati. Lañcaṃ 2- alabhantā hi khettaṃ amahantaṃpi mahantaṃ katvā minanti. Ukkoṭanādīsu ukkoṭananti sāmike assāmike kātuṃ lañcaggahanaṃ. Vañcananti tehi tehi upāyehi paresaṃ vañcanaṃ. Tatridamekaṃ vatthuṃ:- eko kira luddako migañca migapotakañca gahetvā āgacchati, tameko dhutto "kiṃ bho migo agghati, kiṃ migapotako"ti āha. "migo dve kahāpaṇe, migapotako ekan"ti ca vutte ekaṃ kahāpaṇaṃ datvā migapotakaṃ gahetvā thokaṃ gantvā nivatto "na me bho migapotakena attho, migaṃ me dehī"ti. "nanu te bho yā paṭhamaṃ eko kahāpaṇo dinno"ti. Āma dinnoti. "imaṃpi migapotakaṃ gaṇha, evaṃ so ca kahāpaṇo ayañca kahāpaṇagghanako migapotako"ti dve kahāpaṇā bhavissantīti. So "kāraṇaṃ vadatī"ti sallakkhetvā migapotakaṃ gahetvā migaṃ adāsīti. Nikatīti yogavasena vā māyāvasena vā apāmaṅgaṃ pāmaṅganti, amaṇiṃ maṇinti, asuvaṇṇaṃ suvaṇṇanti katvā paṭirūpakena vañcanaṃ. Sāciyogoti kuṭilayogo, etesaṃyeva ukkoṭanādīnametaṃ nāmaṃ. Tasmā ukkoṭanasāciyogo vañcanasāciyogo nikatisāciyogoti evamettha attho veditabbo. Keci aññaṃ dassetvā aññassa parivattanaṃ sāviyogoti vadanti, taṃ pana vañcaneneva saṅgahitaṃ. @Footnote: 1 cha.Ma. chindanto 2 cha.Ma. lañjaṃ. evamuparipi

--------------------------------------------------------------------------------------------- page427.

Chedanādīsu chedananti hatthacchedanādi. Vadhoti māraṇaṃ. Bandhoti rajjubandhanādīhi bandhanaṃ. Viparāmosoti himaviparāmoso gumbaviparāmosoti duvidho. Yaṃ himapātasamaye himena paṭicchannā hutvā maggapaṭipannaṃ janaṃ musanti, ayaṃ himaviparāmoso. Yaṃ gumbādīhi paṭicchannā musanti, ayaṃ gumbaviparāmoso. Ālopo vuccati gāmanigamādīna vilopakaraṇaṃ. Sahasākāroti sāhasikakiriyā, gehaṃ pavisitvā manussānaṃ ure satthaṃ ṭhapetvā icchitabhaṇḍaggahaṇaṃ. Evametasmā chedana .pe. Sahasākārā paṭivirato hoti. So santuṭṭho hotīti svāyaṃ bhikkhu heṭṭhā vuttena catūsu paccayesu dvādasavidhena itarītarapaccayasantosena samannāgato hoti. Iminā pana dvādasavidhena itarītarapaccayasantosena samannāgatassa bhikkhuno aṭṭha parikkhārā vaṭṭanti tīṇi cīvarāni patto dantakaṭṭhacchedanavāsi ekā sūci kāyabandhanaṃ parissāvananti. Vuttampi cetaṃ:- "ticīvarañca patto ca vāsi sūci ca bandhanaṃ parissāvanena aṭṭhete 1- yuttayogassa bhikkhuno"ti. Te sabbe kāyaparihāriyāpi honti kucchiparihāriyāpi. Kathaṃ? ticīvaraṃ tāva Nivāsetvā pārupitvā ca vicaraṇakāle kāyaṃ pariharati posetīti kāyaparihārikaṃ hoti. Cīvarakaṇṇena udakaṃ parissāvetvā pivanakāle khāditabbaphalāphalaggahaṇakāle ca kucchiṃ pariharati posetīti kucchiparihārikaṃ hoti. Pattopi tena udakaṃ uddharitvā nhānakāle kuṭiparibhaṇḍakaraṇakāle ca kāyaparihāriko hoti, āhāraṃ gahetvā bhuñjanakāle kucchiparihāriko. Vāsipi tāya dantakaṭṭhacchedanakāle mañcapīṭhānaṃ aṅgapādacīvarakuṭidaṇḍakasajjanakāle ca kāyaparihārikā hoti, ucchucchedananāḷikerādi- tacchanakāle kucchiparihārikā. Sūci cīvarasibbanakāle kāyaparihārikā hoti, pūvaṃ vā @Footnote: 1 Ma. parissāvanañca

--------------------------------------------------------------------------------------------- page428.

Phalaṃ vā vijjhitvā khādanakāle kucchiparikārikā. Kāyabandhanaṃ bandhitvā vicaraṇakāle kāyaparihārikaṃ, ucchuādīni bandhitvā gahaṇakāle kucchiparihārikaṃ. Parissāvanaṃ tena udakaṃ parissāvetvā nhānakāle senāsanaparibhaṇḍakaraṇakāle ca kāyaparihārikaṃ, pānīyapānakaparissāvanakāle teneva tilataṇḍulaputhukādīni gahetvā khādanakāle ca kucchiparihārikaṃ. Ayaṃ tāva aṭṭhaparikkhārikassa parikkhāramattā. Navaparikkhārikassa pana seyyaṃ pavisantassa 1- tatraṭṭhakapaccattharaṇaṃ vā kuñcikā vā vaṭṭati. Dasaparikkhārikassa nisīdanaṃ vā cammakhaṇḍaṃ vā vaṭṭati. Ekādasaparikkhārikassa kattarayaṭṭhi vā telanāḷikā vā vaṭṭati. Dvādasaparikkhārikassa chattaṃ vā upāhanaṃ vā vaṭṭati. Etesu ca aṭṭhaparikkhārikova santuṭṭho, itare asantuṭṭhā mahicchā mahābhārāti 2- na vattabbā. Etepi appicchāva santuṭṭhāva subharāva sallahukavuttinova. Bhagavā pana nayimaṃ suttaṃ tesaṃ vasena kathesi, aṭṭhaparikkhārikassa vasena kathesi. So hi khuddakavāsiñca sūciñca parissāvane pakkhipitvā pattassa anto ṭhapetvā pattaṃ aṃsakūṭe laggetvā ticīvaraṃ kāyapaṭibaddhaṃ katvā yenicchakaṃ 3- sukhaṃ pakkamati, paṭinivattitvā gahetabbaṃ nāmassa na hoti. Iti imassa bhikkhuno sallahukavuttitaṃ dassento bhagavā santuṭṭho hoti kāyaparihārikena cīvarenātiādimāha. Tattha kāyaparihārikenāti kāyapariharaṇamattakena. Kucchiparihārikenāti kucchipariharaṇamattakena. Samādāyeva pakkamatīti taṃ aṭṭhaparikkhāramattakaṃ sabbaṃ gahetvāva kāyapaṭibaddhaṃ katvāva gacchati, "mama vihāro pariveṇaṃ upaṭṭhāko"tissa saṅgo vā bandho vā na hoti. So jiyā mutto saro viya, yūthā apakkanto mattahatthī viya icchiticchitaṃ senāsanaṃ vanasaṇḍaṃ rukkhamūlaṃ navaṃ pabbhāraṃ 4- paribhuñjanto eko tiṭṭhati, eko nisīdati, sabbiriyāpathesu eko adutiyo. @Footnote: 1 Ma. vasantassa 2 Sī. mahāejāti @3 Ma. yaticchitaṃ 4 Sī. navaṃ navaṃ pabbhāraṃ, pa.sū. 2/294/120

--------------------------------------------------------------------------------------------- page429.

"cātuddiso appaṭigho ca hoti santussamāno itarītarena parissayānaṃ sahitā achambhī eko care khaggavisāṇakappo"ti 1- evaṃ vaṇṇitaṃ khaggavisāṇakappataṃ āpajjati. Idāni tamatthaṃ upamāya sādhento seyyathāpītiādimāha. Tattha pakkhī sakuṇoti pakkhayutto sakuṇo. Ḍetīti uppatati. Ayaṃ panettha saṅkhepattho:- sakuṇā nāma "asukasmiṃ padese rukkho paripakkaphalo"ti ñatvā nānādisāhi āgantvā nakhapakkhatuṇḍādīhi tassa phalāni vijjhantā vidhunantā khādanti, "idaṃ ajjatanāya, idaṃ svātanāya bhavissatī"ti tesaṃ na hoti. Phale pana khīṇe neva rukkhassa ārakkhaṃ ṭhapenti, na tattha pakkhaṃ vā pattaṃ vā nakhaṃ vā tuṇḍaṃ vā ṭhapenti, athakho tasmiṃ rukkhe anapekkho 2- hutvā yo yaṃ disābhāgaṃ icchati, so tena sapattabhārova uppatitvā gacchati. Evameva ayaṃ bhikkhu nissaṅgo nirapekkhoyeva pakkamati, samādāyeva pakkamati. Ariyenāti niddosena. Ajjhattanti sake attabhāve. Anavajjasukhanti niddosasukhaṃ. So cakkhunā rūpaṃ disvāti so iminā ariyena sīlakkhandhena samannāgato bhikkhu cakkhuviññāṇena rūpaṃ passitvāti attho. Sesapadesupi yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge 3- vuttaṃ. Abyāsekasukhanti kilesehi anāsittasukhaṃ, avikaṇṇasukhantipi vuttaṃ. Indriyasaṃvarasukhaṃ hi diṭṭhādīsu diṭṭhamattādivasena pavattatāya avikiṇṇaṃ hoti. @Footnote: 1 khu. su. 25/42/434 khaggavisāṇasutta, khu. cūḷa. 30/689/345 @khaggavisāṇasuttaniddesa (syā) 2 cha.Ma. anapekkhā @3 visuddhi. 1/24 sīlaniddesa

--------------------------------------------------------------------------------------------- page430.

So abhikkante paṭikkanteti so manacchaṭṭhānaṃ indriyānaṃ saṃvarena samannāgato bhikkhu imesu abhikkantapaṭikkantādīsu sattasu ṭhānesu satisampajaññavasena sampajānakārī hoti. Tattha abhikkantanti puratogamanaṃ. 1- Paṭikkantanti paccāgamanaṃ. 2- Sampajānakārī hotīti sātthakasampajaññaṃ sappāyasampajaññaṃ gocarasampajaññaṃ asammohasampajaññanti imesaṃ catunnaṃ satisampayuttānaṃ sampajaññānaṃ vasena satiṃ upaṭṭhapetvā ñāṇena paricchinditvāyeva tāni abhikkantapaṭikkantāni karoti. Sesapadesupi eseva nayo. Ayamettha saṅkhepo, vitthāro pana icchantena dīghanikāye sāmaññaphalavaṇṇanāto vā majjhimanikāye satipaṭṭhānavaṇṇanāto vā gahetabbo. So iminā cātiādinā kiṃ dasseti? araññavāsassa paccayasampattiṃ dasseti. Yassa hi ime cattāro paccayā natthi, tassa araññavāso na ijjhati, tiracchānagatehi vā vanacarakehi vā saddhiṃ vattabbataṃ āpajjati. Araññe adhivatthā devatā "kiṃ evarūpassa pāpabhikkhuno araññavāsenā"ti bheravasaddaṃ sāventi, hatthehi sīsaṃ paharitvā palāyanākāraṃ karonti. "asuko bhikkhu araññaṃ pavisitvā idañcidañca pāpakammaṃ akāsī"ti ayaso pattharati. Yassa panete cattāro paccayā atthi, tassa araññavāso ijjhati. So hi attano sīlaṃ paccavekkhanto kiñci kāḷakaṃ vā tilakaṃ vā apassanto pītiṃ uppādetvā taṃ khayato vayato sammasanto ariyabhūmiṃ okkamati. Araññe adhivatthā devatā attamanā vaṇṇaṃ bhāsanti. Itissa udake pakkhittatelabinduṃ viya yaso vitthāriko hoti. Tattha vivittanti suññaṃ, appasaddaṃ appanigghosanti attho. Etadeva hi sandhāya vibhaṅge "vivittanti santike cepi senāsanaṃ hoti, tañca anākiṇṇaṃ gahaṭṭhehi pabbajitehi, tena taṃ vivittan"ti 3- vuttaṃ. Seti ceva āsati ca etthāti senāsanaṃ. Mañcapīṭhādīnametaṃ adhivacanaṃ. Tenāha "senāsananti mañcopi senāsanaṃpi, @Footnote: 1 Ma. niggamanaṃ 2 Ma. pacchāgamanaṃ 3 abhi. vi. 35/526/302 jhānavibhaṅga

--------------------------------------------------------------------------------------------- page431.

Pīṭhaṃpi, bhisipi, bimbohanaṃpi, vihāropi, aḍḍhayogopi, pāsādopi, hammiyaṃpi, guhāpi, aṭṭopi, māḷopi, leṇaṃpi, veḷugumbopi, rukkhamūlaṃpi, maṇḍapopi senāsanaṃ, yattha vā pana bhikkhū paṭikkamanti, sabbametaṃ senāsanan"ti. 1- Apica vihāro aḍḍhayogo pāsādo hammiyaṃ guhāti idaṃ vihārasenāsanaṃ nāma. Mañco pīṭhaṃ bhisi bimbohananti idaṃ mañcapīṭhasenāsanaṃ nāma. Cimilikā cammakhaṇḍo tiṇasanthāro paṇṇasanthāroti idaṃ santhatasenāsanaṃ nāma. Yattha vā pana bhikkhū paṭikkamantīti etaṃ okāsa- senāsanannāmāti evaṃ catubbidhaṃ senāsanaṃ hoti. Taṃ sabbampi senāsanaggahaṇena gahitameva. Imassa pana sakuṇasadisassa cātuddisassa bhikkhuno anucchavikaṃ senāsanaṃ dassento araññaṃ rukkhamūlantiādimāha. Tattha araññanti "nikkhamitvā bahiindakhīlā sabbametaṃ araññan"ti 2- "idaṃ bhikkhunīnaṃ vasena āgataṃ araññaṃ. Āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchiman"ti 3- idaṃ pana imassa bhikkhuno anurūpaṃ. Tassa lakkhaṇaṃ visuddhimagge dhutaṅganiddese vuttaṃ. Rukkhamūlanti yaṅkiñci sandacchāyaṃ 4- vivittaṃ rukkhamūlaṃ. Pabbatanti selaṃ. Tattha hi udakasoṇḍīsu udakakiccaṃ katvā sītāya rukkhacchāyāya nisinnassa nānādisāsu khāyamānāsu sītena vātena vījiyamānassa cittaṃ ekaggaṃ hoti. Kandaranti kaṃ vuccati udakaṃ, kena dāritaṃ udakena bhinnaṃ pabbatappadesaṃ, yaṃ nitambantipi nadīkuñjantipi 5- vadanti. Tattha hi rajatapaṭṭasadisā vālikā honti, matthake maṇivitānaṃ viya vanagahanaṃ maṇikkhandhasadisaṃ udakaṃ sandati. 6- Evarūpaṃ kandaraṃ oruyha pānīyaṃ pivitvā gattāni sītāni 7- katvā vālikaṃ ussāpetvā paṃsukūlacīvaraṃ paññāpetvā nisinnassa samaṇadhammaṃ karoto cittaṃ ekaggaṃ hoti. Giriguhanti dvinnaṃ pabbatānaṃ antaraṃ, ekasmiṃyeva vā ummaṅgasadisaṃ mahāvivaraṃ. @Footnote: 1 abhi. vi. 35/527/302 jhānavibhaṅga 2 abhi. vi. 35/529/302 jhānavibhaṅga @3 vi. mahāvi. 2/654/97 sāsaṅkasikkhāpada 4 cha.Ma. sītacchāyaṃ @5 Sī. nadīnikuñjantipi 6 Ma. saṇṭhāti 7 Sī. sītiṃ katvā

--------------------------------------------------------------------------------------------- page432.

Susānalakkhaṇaṃ visuddhimagge 1- vuttaṃ. Vanapaṭṭhanti gāmantaṃ atikkamitvā manussānaṃ upacāraṭṭhānaṃ, yattha na kasanti na vapanti. Tenevāha "vanapaṭṭhanti dūrānametaṃ senāsanānaṃ adhivacanan"tiādi. Abbhokāsanti acchannaṃ. Ākaṅkhamāno panettha cīvarakuṭiṃ katvā vasati. Palālapuñjanti palālarāsiṃ. Mahāpalālapuñjato hi palālaṃ nikkaḍḍhitvā pabbhāraleṇasadise ālaye karonti, gacchagumbādīnampi upari palālaṃ pakkhipitvā heṭṭhā nisinnā samaṇadhammaṃ karonti. Taṃ sandhāyetaṃ vuttaṃ. Pacchābhattanti bhattassa pacchato. Piṇḍapātapaṭikkantoti piṇḍapātapariyesanato paṭikkanto. Pallaṅkanti samantato ūrubaddhāsanaṃ. Ābhujitvāti bandhitvā. Ujuṃ kāyaṃ paṇidhāyāti uparimasarīraṃ ujukaṃ ṭhapetvā aṭṭhārasapiṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādetvā. Evañhi nisinnassa cammamaṃsanhārūni na paṇamanti. Athassa yā tesaṃ paṇamanapaccayā khaṇe khaṇe vedanā uppajjeyyuṃ, tā na uppajjanti. Tāsu na uppajjamānāsu cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ na paripatati, vuḍḍhiṃ phātiṃ upagacchati. Parimukhaṃ satiṃ upaṭṭhapetvāti kammaṭṭhānābhimukhaṃ satiṃ ṭhapayitvā, mukhasamīpe vā katvāti attho. Teneva vibhaṅge vuttaṃ "ayaṃ sati upaṭṭhitā hoti supatiṭṭhitā nāsikagge vā mukhanimitte vā. Tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā"ti. 2- Athavā "parīti pariggahaṭṭho. Mukhanti niyyānaṭṭho. Satīti upaṭṭhānaṭṭho. Tena vuccati `parimukhaṃ satin'ti "evaṃ paṭisambhidāyaṃ 3- vuttanayena panettha attho daṭṭhabbo. Tatrāyaṃ saṅkhepo "pariggahitaniyyānaṃ satiṃ katvā"ti. Abhijjhaṃ loketi ettha lujjanapalujjanaṭṭhena pañcupādānakkhandhā loko. Tasmā pañcasu upādānakkhandhesu rāgaṃ pahāya kāmacchandaṃ vikkhambhetvāti ayamettha @Footnote: 1 visuddhi. 1/95 dhutaṅganiddesa 2 abhi. vi. 35/537/304 jhānavibhaṅga @3 khu. paṭi. 31/389/264 ānāpānakathā (syā)

--------------------------------------------------------------------------------------------- page433.

Attho daṭṭhabbo. Vigatābhijjhenāti vikkhambhanavasena pahīnattā vigatābhijjhena, na cakkhuviññānasadisenāti attho. Abhijjhāya cittaṃ parisodhetīti abhijjhāto cittaṃ parisodheti, 1- yathā ca naṃ sā muñcati ceva muñcitvā ca na puna gaṇhāti, evaṃ karotīti attho. Byāpādappadosaṃ pahāyātiādīsupi eseva nayo. Byāpajjatipi iminā cittaṃ pūtikummāsādayo viya purimapakatiṃ pajahatīti byāpādo. Vikārappattiyā padussati, paraṃ vā padūseti vināsetīti padoso. Ubhayametaṃ kodhasseva adhivacanaṃ. Thīnaṃ cittagelaññaṃ, middhaṃ cetasikagelaññaṃ. Thīnañca middhañca thīnamiddhaṃ. Ālokasaññīti rattiṃpi divāpi diṭṭhaālokasañjānanasamatthāya vigatanīvaraṇāya parisuddhāya saññāya samannāgato. Sato sampajānoti satiyā ca ñāṇena ca samannāgato. Idaṃ ubhayaṃ ālokasaññāya upakārakattā vuttaṃ. Uddhaccañca kukkuccañca uddhaccakukkuccaṃ. Tiṇṇavicikicchoti vicikicchaṃ taritvā atikkamitvā ṭhito. "kathamidaṃ kathamidan"ti saññā 2- evaṃ nappavattīti akathaṃkathī. Kusalesu dhammesūti anavajjesu dhammesu. "ime nu kho kusalā, kathamime kusalā"ti evaṃ na vicikicchati na kaṅkhatīti attho. Ayamettha saṅkhePo. Imesu pana nīvaraṇesu vacanatthalakkhaṇādibhedato yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge vuttaṃ. Paññāya dubbalīkaraṇeti yasmā ime pañca nīvaraṇā uppajjamānā anuppannāya lokiyalokuttarāya paññāya uppajjituṃ na denti, uppannāpi aṭṭha samāpattiyo pañca vā abhiññā upacchinditvā pātenti. Tasmā paññāya dubbalīkaraṇāti vuccanti. Vivicceva kāmehītiādīni visuddhimagge 3- vitthāritāni. Ime āsavātiādi aparenāpi pariyāyena catusaccappakāsanatthaṃ vuttaṃ. Nāparaṃ itthattāyāti pajānātīti ettāvatā heṭṭhā tīhi aṅgehi bāhirasamayassa nipphalabhāvaṃ dassetvā catutthena aṅgena attano sāsanassa gambhīrabhāvaṃ pakāsetvā desanāya arahattena nikūṭaṃ gaṇhi. Idāni desanaṃ appento evaṃ kho bhikkhavetiādimāha. @Footnote: 1 cha. parimoceti @2 cha.Ma. ayaṃ pāṭho na dissati 3 visuddhi. 1/179 paṭhavīkasiṇaniddesa

--------------------------------------------------------------------------------------------- page434.

9. Taṇhāsuttavaṇṇanā [199] Navame jālininti jālasadisaṃ. Yathā hi jālaṃ samantato saṃsibbitaṃ ākulabyākulaṃ, evaṃ taṇhāpīti jālasadisattā jālinīti vuttā. Tayo vā bhave ajjhottharitvā ṭhitāya etissā tattha tattha attano koṭṭhāsabhūtaṃ jālaṃ atthītipi jālinī. Saṃsaritanti tattha tattha saṃsaritvā ṭhitaṃ. Visaṭanti patthaṭaṃ vikkhittaṃ. Visattikanti tattha tattha visattaṃ lagitaṃ. Apica "visamūlāti visattikā. Visaphalāti visattikā"tiādināpi 1- nayenettha attho daṭṭhabbo. Uddhastoti upari dhaṃsito. Pariyonaddhoti samantā veṭhito. Tantākulakajātoti tantaṃ viya ākulajāto. Yathā nāma dunnikkhittaṃ mūlikacchinnaṃ pesakārānaṃ tantaṃ tahiṃ tahiṃ ākulaṃ hoti, "idaṃ aggaṃ idaṃ mūlan"ti aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaraṃ hoti, evameva sattā imāya taṇhāya pariyonaddhā ākulabyākulā na sakkonti attano tassā 2- nissaraṇamaggaṃ ujuṃ kātuṃ. Gulāguṇḍikajātoti gulāguṇḍikaṃ 3- vuccati pesakārakañjiyasuttaṃ. Gulā nāma sakuṇikā, tassā kulāvakotipi eke. Yathā tadubhayampi ākulaṃ aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaranti purimanayeneva yojetabbaṃ. Muñjapabbajabhūtoti muñjatiṇaṃ viya pabbajatiṇaṃ viya ca bhūto, tādiso jāto. Yathā tāni tiṇāni koṭṭetvā katarajjuṃ jiṇṇakāle katthaci patitaṃ gahetvā tesaṃ tiṇānaṃ "idaṃ aggaṃ idaṃ mūlan"ti aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaraṃ. Tampi ca paccattapurisakāre ṭhatvā sakkā bhaveyya ujuṃ kātuṃ, ṭhapetvā pana bodhisatte añño satto attano dhammatāya taṇhājālaṃ padāletvā attano nissaraṇamaggaṃ ujuṃ kātuṃ samattho nāma natthi. Evamayaṃ loko taṇhājālena pariyonaddho apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati. Tattha apāyoti nirayatiracchānayonipettivisayaasurakāyā. Sabbepi hi te vuḍḍhisaṅkhātassa āyassa @Footnote: khu.cūḷa. 30/175/90,230/676/336 (syā) @cha.Ma. ayaṃ pāṭho na dissati su.vi. 2/95/93

--------------------------------------------------------------------------------------------- page435.

Abhāvato apāyāti vuccanti. Tathā dukkhassa gatibhāvato duggati. Sukhasamussayato vinipatitattā vinipāto. Itaro pana:- khandhānañca paṭipāṭi dhātuāyatanāna ca abbocchinnaṃ vattamānā saṃsāroti pavuccati. Taṃ sabbaṃ nātivattati nātikkamati, athakho cutito paṭisandhiṃ paṭisandhito cutinti evaṃ punappunaṃ cutipaṭisandhiyo gaṇhamāno tīsu bhavesu cutūsu yonīsu pañcasu gatīsu sattasu viññāṇaṭṭhitīsu navasu sattāvāsesu mahāsamudde vātakkhittanāvā viya yante yuttagoṇo viya ca paribbhamatiyeva. Ajjhattikassa upādāyāti ajjhattikaṃ khandhapañcakaṃ upādāya. Idañhi upayogatthe sāmivacanaṃ. Bāhirassa upādāyāti bāhirakkhandhapañcakaṃ upādāya, idampi upayogatthe sāmivacanaṃ. Asmīti bhikkhave satīti bhikkhave yadetaṃ ajjhattaṃ khandhapañcakaṃ upādāya taṇhāmānadiṭṭhivasena samuggāho hoti asmīti hoti, tasmiṃ satīti attho. Itthasmīti hotītiādīsu pana evaṃ samūhato ahanti gahaṇe sati tato anupanidhāya ca upanidhāya cāti dvidhā gahaṇaṃ hoti. Tattha anupanidhāyāti aññaṃ kāraṇaṃ 1- anupagamma sakabhāvavasena 2- ārammaṇaṃ katvā itthasmīti hoti, khattiyādīsu idaṃpakāro ahanti evaṃ taṇhāmānadiṭṭhivasena hotīti attho. Idaṃ tāva anupanidhāya gahaṇaṃ. Upanidhāya gahaṇaṃ pana duvidhaṃ hoti samato ca asamato ca. Taṃ dassetuṃ evamasmīti aññathāsmīti ca vuttaṃ. Tattha evamasmīti idaṃ samato upanidhāya gahaṇaṃ, yathāyaṃ khattiyo yathāyaṃ brāhmaṇo, evamahasmīti attho. Aññathāsmīti idaṃ pana asamato gahaṇaṃ, yathāyaṃ khattiyo yathāyaṃ brāhmaṇo, tato aññathā ahaṃ, hīno vā adhiko vāti attho. Imāni tāva paccuppannavasena cattāri taṇhāvicaritāni @Footnote: 1 cha.Ma. ākāraṃ 2 cha.Ma. sakabhāvameva

--------------------------------------------------------------------------------------------- page436.

Asasmīti satasmīti imāni pana dve yasmā atthīti asataṃ, 1- niccassetaṃ adhivacanaṃ. Satasmīti sato, 2- aniccassetaṃ adhivacanaṃ. Tasmā sassatucchedavasena vuttānīti veditabbāni. Ito parāni santi evamādīni cattāri saṃsayaparivitakkavasena vuttāni. Santi hotīti evamādīsu ahaṃ siyanti hotīti evamattho veditabbo. Adhippāyo panettha purimacatukke vuttanayeneva gahetabbo. Apihaṃ santiādīni pana cattāri api nāma ahaṃ bhaveyyanti evampi patthanākappanavasena vuttāni. Tānipi purimacatukke vuttanayeneva veditabbāni. Bhavissantiādīni pana cattāri anāgatavasena vuttāni. Tesampi purimacatukke vuttanayeneva attho veditabbo. Evamete:- dve diṭṭhisīlā sīsaññe 3- cattāro sīsamūlakā tayo tayoti etāni aṭṭhārasa vibhāvaye. Etesu hi asasmi, satasmīti ete dve diṭṭhisīlā nāma. Asmi, santi, apihaṃ santi bhavissanti ete cattāro suddhasīsāeva. Itthasmītiādayo tayo tayoti dvādasasīsamūlakā nāmāti evamete dve diṭṭhisīsā cattāro suddhasīsā dvādasasīsamūlakāti aṭṭhārasa taṇhāvicaritadhammā veditabbā. Imāni tāva ajjhattikassa upādāya aṭṭhārasa taṇhāvicaritāni. Bāhirassa upādāya taṇhāvicaritesupi eseva nayo. Imināti iminā rūpena vā .pe. Viññāṇena vātiesa viseso veditabbo. Sesaṃ tādisameva. Iti evarūpāni atītāni chattiṃsāti ekamekassa puggalassa atīte addhani chattiṃsa. Anāgatāni chattiṃsāti ekamekasseva puggalassa ca anāgate addhani chattiṃsa. Paccuppannāni chattīsāti ekassa vā puggalassa yathāsambhavato bahunnaṃ vā paccuppanne addhani chattiṃsa. Sabbasattānaṃ pana niyameneva atīte addhani chattiṃsa, anāgate chattiṃsa, paccuppanne chattiṃsa. Anantā hi aparimāṇā 4- @Footnote: 1 cha.Ma. asaṃ 2 cha.Ma. sīdatīti sataṃ @3 Ma. diṭṭhisīsāpi aññe 4 cha.Ma. hi asadisa...

--------------------------------------------------------------------------------------------- page437.

Taṇhāmānadiṭṭhibhedā sattā. 1- Aṭṭhataṇhāvicaritasataṃ hotīti ettha pana aṭṭhasatasaṅkhātaṃ taṇhāvicaritaṃ hotīti evamattho daṭṭhabbo. 10. Pemasuttavaṇṇanā [200] Dasame na ussenetīti diṭṭhivasena na ukkhipati. Na paṭissenetīti paṭiviruddho hutvā kalahabhaṇḍanavasena na ukkhipati. Na dhūpāyatīti ajjhattikassa upādāya taṇhāvicaritavasena na dhūpāyati. Na pajjalatīti bāhirassa upādāya taṇhāvicaritavasena na pajjalati. Na sampajjhāyatīti 2- asmimānavasena na sampajjhāyati. Sesaṃ pālinayeneva veditabbaṃ. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitanti. Mahāvaggo pañcamo. Catutthapaṇṇāsako niṭṭhito. --------------- @Footnote: 1 Ma. pattā 2 Sī. na apajjhāyatīti


             The Pali Atthakatha in Roman Book 15 page 410-437. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9429&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9429&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=531              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6266              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6417              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6417              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]