ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                          20. 5. Mahāvagga
                       1. Sotānugatasuttavaṇṇanā
     [191] Pañcamassa paṭhame sotānugatānanti pasādasotaṃ odahitvā ñāṇasotena
vavatthāpitānaṃ. Cattāro ānisaṃsā pāṭikaṅkhāti cattāro guṇānisaṃsā paṭikaṅkhitabbā.
Idaṃ pana bhagavatā atthuppattivasena āraddhaṃ. Kataraatthuppattivasenāti? bhikkhūnaṃ
Dhammassavanāya anupasaṅkamanaatthuppattivasena. Pañcasatā kira brāhmaṇā pabbajitā
"sammāsambuddho liṅgavacanavibhattipadabyañjanādīhi kathento amhehi ñātameva kathessati,
aññātaṃ kiṃ kathessatī"ti dhammassavanatthaṃ 1- na gacchanti. Satthā taṃ pavuttiṃ sutvā
te pakkosāpetvā "kasmā evaṃ karotha, sakkaccaṃ dhammaṃ suṇātha, sakkaccaṃ dhammaṃ
suṇantānañca sajjhāyantānañca ime ettakā ānisaṃsā"ti dassento imaṃ desanaṃ
ārabhi.
@Footnote: 1 Sī. dhammassavanaggaṃ
     Tattha dhammaṃ pariyāpuṇātīti suttaṃ geyyantiādikaṃ navaṅgasatthusāsanabhūtaṃ
tantidhammaṃ vaḷañjeti. Sotānugatā 1- hontīti sotaṃ anugatā 2- anupaviṭṭhā honti.
Manasānupekkhitāti cittena olokitā. Diṭṭhiyā suppaṭividdhāti atthato ca kāraṇato ca
paññāya suṭṭhu paṭividdhā paccakkhaṃ katā. Muṭṭhassati kālaṃ kurumānoti nayidaṃ
buddhavacanaṃ anussaraṇassatiyā abhāvena vuttaṃ, puthujjanakālakiriyaṃ pana sandhāya vuttaṃ.
Puthujjano hi muṭṭhassati kālaṃ karoti nāma. Upapajjatīti suddhasīle patiṭṭhito
devaloke nibbattati. Dhammapadā pilapantīti 3- antarābhave nibbattassa sukhino, 4-
yepi pubbe sajjhāya mūḷhakā vācāparicitabuddhavacanadhammā, te sabbe pasanne ādāse
chāyā viya pilapanti, pākaṭā hutvā paññāyanti. Dandho bhikkhave satuppādoti
buddhavacanānussaraṇassatiyā uppādo dandho garu, atha so satto khippaṃyeva visesagāmī
hoti, nibbānagāmī hotīti attho.
     Iddhimā cetovasippattoti iddhisampanno cittassa vasībhāvappatto khīṇāsavo.
Ayaṃ vā so dhammavinayoti ettha vibhāvanattho vāsaddo. Yatthāti yasmiṃ dhammavinaye.
Brahmacariyaṃ acarinti brahmacariyavāsaṃ vasiṃ. Idampi buddhavacanaṃ nāma mayā pubbe
vaḷañjitanti buddhavacanānussaraṇavasenevetaṃ vuttaṃ. Devaputtoti pañcālacaṇḍo viya
hatthakamahābrahmā viya sanaṅkumārabrahmā viya ca eko dhammakathikadevaputto.
Opapātiko opapātikaṃ sāretīti paṭhamaṃ uppanno devaputto pacchā uppannaṃ
sāreti. Sahapaṃsukīḷakāti etena nesaṃ dīgharattaṃ kataparicayabhāvaṃ dasseti.
Samāgaccheyyunti sālāyaṃ vā rukkhamūle vā sammukhībhāvaṃ gaccheyyuṃ. Evaṃ vadeyyāti
sālāyaṃ vā rukkhamūle vā paṭhamataraṃ nisinno pacchā āgataṃ evaṃ vadeyya. Sesamettha
pālinayeneva veditabbaṃ.
@Footnote: 1 Sī. sotānudhatā     2 Sī. anuvattā, cha.Ma. anupattā
@3 cha.Ma. plavantīti     4 cha.Ma. nibbattamuṭṭhassatino
                         2. Ṭhānasuttavaṇṇanā
     [192] Dutiye ṭhānānīti kāraṇāni. Ṭhānehīti kāraṇehi. Soceyyanti sucibhāvo.
Saṃvasamānoti ekato vasamāno. Na santatakārīti na satatakārī. Na santatavutti sīlesūti
satataṃ sabbakālaṃ sīlajīvitaṃ na jīvatīti attho. Saṃvohāramānoti kathento. Ekena eko
voharatīti ekena saddhiṃ eko hutvā katheti. Vokkamatīti okkamati. Purimavohārā
pacchimavohāranti purimakathāya pacchimakathaṃ, purimakathāya ca pacchimakathā, na sametīti attho.
     Ñātibyasanenātiādīsu ñātibyasanaṃ, ñātivināsoti attho. Dutiyapadepi eseva
nayo. Rogabyasane pana rogoyeva ārogyavināsanato byasanaṃ. 1- Anuparivattantīti
anubandhanti. Lābho cātiādīsu ekaṃ attabhāvaṃ lābho anuparivattati, ekaṃ alābhoti
evaṃ nayo netabbo. Sākacchāyamānoti pañhāpucchanavissajjanavasena sākacchaṃ karonto.
Yathāti yenākārena. Ummaggoti pañhummaggo. Abhinīhāroti pañhābhisaṅkharaṇavasena
cittassa abhinīhāro. Samudāhāroti pañhāpucchanaṃ. Santanti paccanīkasantatāya santaṃ
katvā na kathetīti attho. Paṇītanti aggappattaṃ. 2- Atakkāvacaranti yathā takkena
nayaggāhena gahetuṃ sakkā hoti, evaṃ na kathetīti attho. Nipuṇanti saṇhaṃ.
Paṇḍitavedanīyanti paṇḍitehi jānitabbakaṃ. Sesaṃ sabbattha vuttānusāreneva veditabbaṃ.
                         3. Bhaddiyasuttavaṇṇanā
     [193] Tatiye upasaṅkamīti bhuttapātarāso hutvā mālāgandhavilepanaṃ gahetvā
bhagavantaṃ vandissāmīti upasaṅkami. Mā anussavenātiādīsu anussavavasena 3- mama kathaṃ
mā gaṇhathāti iminā nayena attho veditabbo. Sārambhoti karaṇuttariyalakkhaṇo
sārambho. Alobhādayo lobhādipaṭipakkhanayena 4- veditabbā. Kusaladhammūpasampadāyāti
@Footnote: 1 cha.Ma. byasanaṃ rogabyasanaṃ     2 cha.Ma. atappakaṃ
@3 cha.Ma. anussavavacanena       4 Ma. lobhādipaṭipakkhāti, cha. lobhādipaṭipakkhavasena
Kusaladhammānaṃ upasampādanatthāya, 1- paṭilābhatthāyāti vuttaṃ hoti. Ime cepi
bhaddiyamahāsālāti purato ṭhite sālarukkhe dassento evamāha. Sesamettha heṭṭhā
vuttanayattā uttānatthattā ca suviññeyyameva. Satthari pana desanaṃ vinivaṭṭente
bhaddiyo sotāpanno jātoti.
                      4. Sāpuliyāsuttavaṇṇanā 2-
     [194] Catutthe sāpugiyāti 3- sāpuganigamavāsino. Byagghapajjāti te ālapanto
evamāha. Koḷanagarassa hi  kolarukkhe hāretvā katattā kolanagaranti ca byagghapathe
māpitattā byagghapajjanti ca dve nāmāni. Etesañca pubbapurisā tattha vasiṃsūti
byagghapajjavāsitāya byagghapajjavāsino byagghapajjāti vuccanti. Te ālapanto
evamāha. Pārisuddhipadhāniyaṅgānīti pārisuddhiatthāya padhāniyaṅgāni
padahitabbaviriyassa aṅgāni, koṭṭhāsāti attho. Sīlapārisuddhipadhāniyaṅganti
sīlaparisodhanaviriyassetaṃ nāmaṃ. Tañhi sīlapārisuddhiparipūraṇatthāya padhāniyaṅganti
sīlapārisuddhipadhāniyaṅgaṃ. Sesesupi eseva nayo. Tattha tattha paññāya anuggahessāmīti
tasmiṃ tasmiṃ ṭhāne vipassanāpaññāya anuggahessāmi. Yo tattha chandotiādīsu yo tasmiṃ
anuggaṇhaṇe kattukamyatāchandoti iminā nayena attho  veditabbo. Satisampajaññaṃ
panettha satiṃ upaṭṭhapetvā ñāṇena paricchinditvā viriyapaggahaṇatthaṃ vuttaṃ. Rajanīyesu
dhammesu cittaṃ virājetīti rāgapaccayesu iṭṭhārammaṇesu yathā cittaṃ virajjati, evaṃ
karoti. Vimocanīyesu dhammesu cittaṃ vimocetīti yehi ārammaṇehi cittaṃ
vimocetabbaṃ, tesu yathā vimuccati, evaṃ karoti. Virājetvāti ettha maggakkhaṇe
virājeti nāma, phalakkhaṇe virattaṃ nāma hoti. Dutiyapadepi eseva nayo. Sammāvimuttiṃ
phusatīti hetunā nayena arahattaphalavimuttiṃ ñāṇaphassena phusatīti.
@Footnote: 1 cha.Ma. sampādanatthāya  2 cha.Ma. sāmugiyāsutta
@3 Sī. sāpūgiyāti, cha.Ma. sāmugiyāti
                         5. Vappasuttavaṇṇanā
     [195] Pañcame vappoti dasabalassa cūḷapitā sakyarājā. Nigaṇṭhasāvakoti
vesāliyaṃ sīhasenāpati viya nāḷandāyaṃ upāligahapati viya ca nigaṇṭhassa nāṭaputtassa
upaṭṭhāko. Kāyena saṃvutoti kāyadvārassa saṃvutattā pihitattā kāyena saṃvuto nāma.
Sesadvayepi eseva nayo. Avijjāvirāgāti avijjāya khayavirāgena. Vijjuppādāti
maggavijjāya uppādena. Taṃ ṭhānanti taṃ kāraṇaṃ. Avipakkavipākanti aladdhavipākavāraṃ.
Tatonidānanti taṃhetu tappaccayā. Dukkhavedaniyā āsavā assaveyyunti dukkhavedanāya
paccayabhūtā kilesā assaveyyuṃ, tassa parisassa uppajjeyyunti attho.
Abhisamparāyanti dutiye attabhāve. Kāyasamārambhapaccayāti kāyakammapaccayena. Āsavāti
kilesā. Vighātapariḷāhāti ettha vighātoti dukkhaṃ. Pariḷāhoti kāyikacetasiko pariḷāho.
Phussa phussa byantīkarotīti ñāṇavajjhakammaṃ ñāṇaphussena phusitvā phusitvā khayaṃ
gameti, vipākavajjhakammaṃ vipākaphassena phusitvā phusitvā khayaṃ gameti, nijjarāti
kilesajaraṇakapaṭipadā. Sesavāresupi eseva nayo. Idha ṭhatvā ayaṃ bhikkhu khīṇāsavo kātabbo,
cattāri mahābhūtāni nīharitvā catusaccavavatthānaṃ dassetvā yāva arahattaphalaṃ kammaṭṭhānaṃ
kathetabbaṃ.
     Idāni pana tassa khīṇāsavassa satatavihāre dassetuṃ evaṃ sammāvimuttacittassāti-
ādimāha. Tattha sammāvimuttacittassāti hetunā kāraṇena sammā vimuttassa.
Satatavihārāti niccavihārā nibaddhavihāRā. Neva sumano hotīti iṭṭhārammaṇe
rāgavasena neva somanassajāto hoti. Na dummanoti aniṭṭhārammaṇe paṭighavasena
na domanassajāto hoti. Upekkhako viharati sato sampajānoti satisampajaññapariggahitāya
majjhattākāralakkhaṇāya upekkhāya tesu ārammaṇesu upekkhako majjhatto hutvā viharati.
     Kāyapariyantikanti kāyantikaṃ kāyaparicchinnaṃ, yāva pañcadvārakāyo pavattati,
tāva pavattaṃ pañcadvārikavedananti attho. Jīvitapariyantikanti jīvitantikaṃ
jīvitaparicchinnaṃ, yāva jīvitaṃ pavattati, tāva pavattaṃ manodvārikavedananti attho.
Tattha pañcadvārikā vedanā pacchā uppajjitvā paṭhamaṃ nirujjhati, manodvārikā vedanā
paṭhamaṃ uppajjitvā pacchā nirujjhati. Sā hi paṭisandhikkhaṇe vatthurūpasmiṃyeva
patiṭṭhāti. Pañcadvārikā pavatte pañcadvāravasena pavattamānā paṭhamavaye vīsativassakāle
rajjanadussanamuyhanavasena adhimattā balavatī hoti, paṇṇāsavassakāle ṭhitā hoti,
saṭṭhivassakālato paṭṭhāya parihāyamānā, asītinavutivassakāle mandā hoti. Tadā
hi sattā "cirarattaṃ ekato nisīdimhā nipajjimhā"ti vadantepi na jānāmāti
vadanti. Adhimattānipi rūpādiārammaṇāni na passāma na suṇoma, sugandhaduggandhaṃ
vā sāduasāduṃ vā 1- thaddhamudukaṃ vātipi na jānāmātipi vadanti. Iti nesaṃ
pañcadvārikā vedanā bhaṭṭhe 2- hoti, manodvārikā vedanāpi 3- pavattati. Sā
anupubbena parihāyamānā maraṇasamaye hadayavatthukoṭiṃyeva nissāya pavattati. Yāva panesā
pavattati, tāva satto jīvatīti vuccati. Yadā nappavattati, tadā satto 4- "mato
niruddho"ti vuccati.
     Svāyamattho vāpiyā dīpetabbo:- yathā hi puriso pañcaudakamaggasampannaṃ
vāpiṃ kareyya. Paṭhamaṃ deve vuṭṭhe pañcahi udakamaggehi udakaṃ pavisitvā antovāpiyaṃ
āvāṭe pūreyya. Punappunaṃ deve vassante udakamagge pūretvā gāvutaḍḍhayojanamattaṃ
ottharitvā udakaṃ tiṭṭheyya tato tato vissandamānaṃ. Atha niddhamanatumbe vivaritvā
khettesu kamme kayiramāne udakaṃ nikkhamantaṃ, sassapākakāle udakaṃ nikkhantaṃ udakaṃ
parihīnaṃ, "macche gaṇhāmā"ti vattabbataṃ āpajjeyya. Tato katipāhena āvāṭesuyeva
udakaṃ saṇṭhaheyya. Yāva pana taṃ āvāṭesu hoti, tāva mahāvāpiyaṃ udakaṃ atthīti
@Footnote: 1 Ma. sātaṃ vā asātaṃ vā        2 cha.Ma. bhaggā
@3 cha.Ma. ayaṃ pāṭho na dissati      4 cha.Ma. ayaṃ pāṭho na dissati
Saṅkhyaṃ gacchati. Yadā pana tattha chijjati, tadā "vāpiyaṃ udakaṃ natthī"ti vuccati.
Evaṃ sampadamidaṃ veditabbaṃ.
     Paṭhamaṃ deve vassante pañcahi maggehi udake pavisante āvāṭānaṃ pūraṇakālo
viya hi paṭhamameva paṭisandhikkhaṇe manodvārikavedanāya vatthurūpe patiṭṭhitakālo,
punappunaṃ deve vassante pañcannaṃ maggānaṃ pūritakālo 1- viya pavatte
pañcadvārikavedanāya pavattati, gāvutaḍḍhayojanamattaṃ ajjhottharaṇaṃ viya paṭhamavaye
vīsativassakāle rajjanādivasena tassa adhimattabalavabhāvo, yāva vāpito udakaṃ na nigacchati,
tāva pūrāya vāpiyā ṭhitakālo viya paññāsavassakāle tassa ṭhitakālo, niddhamanatumbesu
vivaṭesu kammante kayiramāne udakassa nikkhamanakālo viya saṭṭhivassakālato paṭṭhāya
tassa parihāni, udake bhaṭṭhe udakamaggesu parittaudakassa ṭhitakālo viya
asītinavutikāle pañcadvārikavedanāya mandakālo, āvāṭesuyeva udakassa patiṭṭhitakālo
viya hadayavatthukoṭiṃ nissāya manodvāre vedanāya pavattikālo, āvāṭesu parittepi
udake sati "vāpiyaṃ udakaṃ atthī"ti vattabbakālo viya yāva sā pavattati, tāva
"satto jīvatī"ti vuccati. Yathā pana āvāṭesu udake chinne "natthi vāpiyaṃ
udakan"ti vuccati, evaṃ manodvārikavedanāya appavattamānāya satto matoti vuccati.
Imameva vedanaṃ sandhāya vuttaṃ "jīvitapariyantikaṃ vedanaṃ vediyamāno"ti.
     Kāyassa bhedāti kāyassa bhedena. Uddhaṃ jīvitapariyādānāti jīvitakkhayato uddhaṃ.
Idhevāti paṭisandhivasena parato agantvā idheva. Sīti bhavissantīti pavattivipphandana-
daratharahitāni sītāni 2- appavattanadhammāni bhavissanti.
     Thūṇaṃ paṭiccāti rukkhaṃ paṭicca. Kuddālapiṭakaṃ ādāyāti kuddālañca khaṇittiñca
pacchiñca gahetvāti attho. Desanā pana kuddālavaseneva katā. Mūle chindeyyāti
mūlamhi kuddālena chindeyya. Palikhaṇeyyāti khaṇittiyā samantā khaṇeyya. Evameva
@Footnote: 1 cha.Ma. pūraṇakālo      2 Ma. pavattivibandarahitānipi tāni
Khoti ettha idaṃ opammasaṃsandanaṃ:- rukkho viya hi attabhāvo daṭṭhabbo, rukkhaṃ
paṭicca chāyā viya kusalākusalakammaṃ, chāyaṃ appavattaṃ kātukāmo puriso viya
yogāvacaro, kuddālo viya paññā, piṭakaṃ viya samādhi, khaṇitti viya vipassanā,
khaṇittiyā mūlānaṃ palikhaṇanakālo viya arahattamaggena avijjāya chedanakālo,
khaṇḍākhaṇḍikaṃ karaṇakālo viya khandhavasena diṭṭhakālo, phālanakālo viya āyatanavasena
diṭṭhakālo, sakalīkaraṇakālo viya dhātuvasena diṭṭhakālo, vātātapena visosanakālo
viya kāyikacetasikassa viriyassa karaṇakālo, agginā ḍahanakālo viya ñāṇena
kilesānaṃ ḍahanakālo, masikaraṇakālo viya vattamānakapañcakkhandhakālo, mahāvāte
opunanakālo 1- viya nadīsote pavāhanakālo viya ucchinnamūlakānaṃ 2- pañcannaṃ
khandhānaṃ appaṭisandhikanirodho, opunanapavāhanehi apaṇṇattikabhāvūpagamo viya punabbhave
vipākakkhandhānaṃ anuppādena apaññattikabhāvo veditabbo.
     Bhagavantaṃ etadavocāti satthari desanaṃ vinivaṭṭente sotāpattiphalaṃ patvā
etaṃ "seyyathāpi bhante"tiādivacanaṃ avoca. Tattha udayatthikoti vaḍḍhiatthiko.
Assapaṇiyaṃ poseyyāti pañcaassapotasatāni kiṇitvā pacchā vikkiṇissāmīti
poseyya. Sahassagghanakassa assassa pañcasatamattaṃ upakaraṇaṃ gandhamālādivasena
posāvaniyaṃyeva 3- agamāsi. Athassa te assā ekadivaseneva rogaṃ phusitvā sabbe
jīvitakkhayaṃ pāpuṇeyyunti iminā adhippāyena evamāha. Udayañceva nādhigaccheyyāti
vaḍḍhiñca gehato nīharitvā dinnamūlañca kiñci na labheyya. Payirupāsinti catūhi
paccayehi upaṭṭhahiṃ. Sohaṃ udayañceva nādhigacchinti so ahaṃ neva udayaṃ na gehato
dinnadhanaṃ adhigacchiṃ, paṇiyaassajagganako nāma jātosmīti dasseti. Sesamettha
uttānatthamevāti.
@Footnote: 1 cha.Ma. ophunanakālo. evamuparipi   2 cha.Ma. viya ca chinnamūlakānaṃ. evamuparipi
@3 cha.Ma. posāvanikaṃ
                         6. Sāḷhasuttavaṇṇanā
     [196] Chaṭṭhe dvayenāti dvīhi koṭṭhāsehi. Oghassa nittharaṇanti
caturoghanittharaṇaṃ. Tapojigucchāhetūti dukkarakārikasaṅkhātena tapena pāpajigucchanahetu.
Aññataraṃ sāmaññaṅganti ekaṃ samaṇadhammakoṭṭhāsaṃ. Aparisuddhakāyasamācārātiādīsu
purimehi tīhi padehi kāyikavācasikacetasikasīlānaṃ aparisuddhataṃ dassetvā pacchimena
padena aparisuddhājīvataṃ dasseti. Ñāṇadassanāyāti maggañāṇasaṅkhātāya dassanāya. Anuttarāya
sambodhāyāti arahattāya, arahattañāṇaphassena 1- phusituṃ abhabbāti vuttaṃ hoti.
Sālalaṭṭhinti sālarukkhaṃ. Navanti taruṇaṃ. Akukkuccakajātanti "bhaveyya nu kho na
bhaveyyā"ti ajanetabbakukkuccaṃ. Lekhaṇiyā likheyyāti avalekhanamattakena 2- avalikheyya.
Dhoveyyāti ghaṃseyya. Anto avisuddhāti abbhantare avisuddhā apanītasāRā.
     Evameva khoti ettha idaṃ opammasaṃsandanaṃ:- sālalaṭṭhi viya hi attabhāvo
daṭṭhabbo, nadīsotaṃ viya saṃsārasotaṃ, pāraṃ gantukāmapuriso viya dvāsaṭṭhi diṭṭhiyo
gahetvā ṭhitapuriso, sālalaṭṭhiyā bahiddhā suparikammakatakālo viya bahiddhārammaṇe
gāḷhaṃ 3- katvā gahitakālo, anto aparisuddhakālo viya abbhantare sīlānaṃ
aparisuddhakālo, sālalaṭṭhiyā saṃsīditvā adhogamanaṃ viya diṭṭhigatikassa saṃsārasote
saṃsīdanaṃ veditabbaṃ.
     Jiyārittaṃ 4- bandheyyāti jiyañca arittañca yojeyya. Evameva khoti etthāpi
idaṃ opammasaṃsandanaṃ:- sālalaṭṭhi viya attabhāvo, nadīsotaṃ viya saṃsārasotaṃ, pāraṃ
gantukāmapuriso viya yogāvacaro, bahiddhā suparikammakatakālo viya chasu dvāresu saṃvarassa
paccupaṭṭhitakālo, anto suvisodhitabhāvo viya abbhantare parisuddhasīlācāro, 5-
jiyārittabandhanaṃ viya kāyikacetasikaviriyakaraṇaṃ, sotthinā pārimatīragamanaṃ viya anupubbena
sīlaṃ pūretvā samādhiṃ pūretvā paññaṃ pūretvā nibbānagamanaṃ daṭṭhabbaṃ.
@Footnote: 1 Ma. arahattaphalaphassena   2 Sī. avalekhanasatthakena   3 cha.Ma. tapacaraṇaṃ gāḷhaṃ
@4 cha.Ma. yiyārittaṃ   5 cha.Ma. parisuddhasīlabhāvo
     Kaṇḍacitrakānīti saralaṭṭhisararajjusarapāsādasarasāṇisarapokkharaṇisarapadumādīni 1-
anekāni kaṇḍehi kātabbacitrāni. Athakho so tīhi ṭhānehīti so evaṃ bahūni
kaṇḍacitrakāni jānantopi na rājāraho hoti, tīhiyeva ca pana ṭhānehi hotīti
attho. Sammāsamādhi hotīti maggasamādhinā ca phalasamādhinā ca samāhito hotīti
ayamettha attho. Sammādiṭṭhīti maggasammādiṭṭhiyā samannāgato. Idaṃ
dukkhantiādīhi catūhi saccehi cattāro maggā tīṇi ca phalāni kathitāni. Ayaṃ pana
maggeneva avirādhitaṃ vijjhati nāmāti veditabbo. Sammāvimuttīti arahattaphala-
vimuttiyā samannāgato. Avijjākkhandhaṃ padāletīti arahattamaggena padāleti nāmāti
vuccati. Iminā hi heṭṭhā arahattamaggena avijjākkhandho padālito, idha pana
padālitaṃ upādāya padāletīti vattuṃ vaṭṭati.
                       7. Mallikādevīsuttavaṇṇanā
     [197] Sattame mallikā devīti pasenadikosalarañño devī. Yena midhekacco
mātugāmoti yena idhekaccā itthī. Dubbaṇṇoti bībhacchavaṇṇā. 2- Durūpoti
dussaṇṭhitā. Supāpikoti suṭṭhu pāpikā suṭṭhu lāmikā. Dassanāyāti passituṃ.
Daliddoti dhanadaliddā. Appassakoti sakena dhanadhaññena 3- rahitā. Appabhogoti
upabhogaparibhogabhaṇḍakarahitā. Appesakkhoti apparivāRā. Aḍḍhoti issaRā. Mahaddhanoti
vaḷañjanakadhanena mahaddhanā. Mahābhogoti upabhogaparibhogabhaṇḍabhogena mahābhogā.
Mahesakkhoti mahāparivāRā. Abhirūpoti uttamarūpā. Dassanīyoti dassanayuttā.
Pāsādikoti dassanena pāsādikā. Vaṇṇapokkharatāyāti vaṇṇena ceva sarīrasaṇṭhānena ca.
     Abhisajjatīti laggati. Byāpajjatīti pakatiṃ pajahati. Paṭitthīyatīti kodhavasena thīnabhāvaṃ
thaddhabhāvaṃ 4- āpajjati. Na dātā hotīti na dāyikā hoti. Seyyāvasathapadīpeyyanti
@Footnote: 1 Ma....sarapadumānīti      2 Ma. vigacchavaṇṇanā
@3 cha.Ma. dhanena          4 Ma. khirabhāvaṃ baddhabhāvaṃ
Ettha seyyāti mañcaphalakādisayanaṃ. Āvasathoti āvasathāgāraṃ. Padīpeyyaṃ vuccati
vaṭṭitelādipadīpūpakaraṇaṃ. Issāmanakoti issāya sampayuttacittā. Iminā nayena
sabbattha attho veditabbo. Kodhanā ahosinti kodhamanā ahosiṃ. Anissāmanakā
ahosinti issāvirahitacittā ahosiṃ. Sesamettha uttānatthamevāti.
                        8. Attantapasuttavaṇṇanā
     [198] Aṭṭhame attantapādīsu attānaṃ tapati dukkhāpetīti attantaPo.
Attano paritāpanānuyogaṃ attaparitāpanānuyogaṃ. Paraṃ tapatīti parantaPo. Paresaṃ
paritāpanānuyogaṃ paraparitāpanānuyogaṃ. Diṭṭheva dhammeti imasmiṃyeva attabhāve.
Nicchātoti chātaṃ vuccati taṇhā, sā assa natthīti nicchāto. Sabbakilesānaṃ
nibbutattā nibbuto. Anto tāpanakilesānaṃ abhāvā sītalo jātoti sītibhūto.
Jhānamaggaphalanibbānasukhāni paṭisaṃvedetīti sukhapaṭisaṃvedī. Brahmabhūtena attanāti
seṭṭhabhūtena attanā.
     Acelakotiādīni vuttatthāneva. Orabbhikādīsu urabbhā vuccanti eḷakā urabbhe
hanatīti orabbhiko. Sūkarikādīsupi eseva nayo. Luddoti dāruṇo kakkhaḷo.
Macchaghātakoti macchabandho 1- kevaṭṭo. Bandhanāgārikoti bandhanāgāragopako.
Kurūrakammantāti dāruṇakammantā.
     Muddhābhisittoti 2- khattiyābhisekena muddhani abhisitto. Puratthimena nagarassāti
nagarato puratthimadisāya. Saṇṭhāgāranti yaññasālaṃ. Kharājinaṃ nivāsetvāti sakhuraṃ
ajinacammaṃ nivāsetvā. Sappitelenāti sappinā ca telena ca. Ṭhapetvā hi sappiṃ
avaseso yo koci sneho telanti vuccati. Kaṇḍuvamānoti nakhānaṃ chinnattā
kaṇḍuvitabbakāle tena kaṇḍuvamāno. Anattharahitāyāti asanthatāya. Sarūpavacchāyāti
@Footnote: 1 Ma. macchavadho     2 cha.Ma. muddhāvisittoti
Sadisavacchāya. Sace gāvī setā hoti, vacchakopi setakova. Sace kapilā vā rattā
vā, vacchopi tādiso vāti evaṃ sarūpavacchāya. So evamāhāti so rājā evaṃ
vadeti. Vacchatarāti taruṇavacchakabhāvaṃ atikkantā balavavacchā. Vacchatarīsupi 1- eseva nayo.
Barihisatthāyāti parikkhepakaraṇatthāya ceva yaññabhūmiyaṃ attharaṇatthāya ca.
     Catutthapuggalaṃ buddhuppādato paṭṭhāya dassetuṃ idha bhikkhave tathāgatotiādimāha.
Tattha tathāgatotiādīni vuttatthāneva. Taṃ dhammanti taṃ vuttappakārasampannaṃ dhammaṃ.
Suṇāti gahapati vāti kasmā paṭhamaṃ gahapatiṃ niddisati? nihatamānattā ussannattā
Ca. Yebhuyyena hi khattiyakulā pabbajitā jātiṃ nissāya mānaṃ karonti, brāhmaṇakulā
pabbajitā mante nissāya mānaṃ karonti, hīnajaccakulā pabbajitā attano vijātitāya
patiṭṭhātuṃ na sakkonti. Gahapatidārakā pana kacchehi sedaṃ muñcantehi piṭṭhiyaṃ
loṇaṃ pupphamānāya bhūmiṃ kasitvā tādisassa mānassa abhāvato nihatamānadappā 2-
honti, te pabbajitvā mānaṃ vā dappaṃ vā akatvā yathābalaṃ buddhavacanaṃ uggahetvā
vipassanāya kammaṃ karontā sakkonti arahatte patiṭṭhātuṃ. Itarehi ca kulehi
nikkhamitvā pabbajitā nāma na bahukā, gahapatikāva bahukā. Iti nihatamānattā
ussannattā ca paṭhamaṃ gahapatiṃ niddisatīti.
     Aññatarasmiṃ vāti itaresaṃ vā kulānaṃ aññatarasmiṃ. Paccājātoti pacchā
jāto. Tathāgate saddhaṃ paṭilabhatīti parisuddhaṃ dhammaṃ sutvā dhammasāmimhi tathāgate
"sammāsambuddho vata so bhagavā"ti saddhaṃ paṭilabhati. Iti  paṭisañcikkhatīti evaṃ
paccavekkhati. Sambādho gharāvāsoti sacepi  saṭṭhihatthe ghare yojanasatantarepi vā dve
jāyapatikā vasanti, tathāpi nesaṃ sakiñcanasapalibodhanaṭṭhena gharāvāso sambādhova.
Rajāpathoti rāgarajādīnaṃ uṭṭhānaṭṭhānanti mahāaṭṭhakathāyaṃ vuttaṃ. Āgamanapathotipi
vattuṃ vaṭṭati. 3- Alagganaṭṭhena abbhokāso viyāti abbhokāso. Pabbajito hi
kūṭāgāraratanapāsādadevavimānādīsu pihitadvāravātapānesu paṭicchannesu vasantopi
@Footnote: 1 Ma. vacchatariādīsupi    2 Ma. nihatamānagabbā    3 cha.Ma. ayaṃ pāṭho na dissati
Neva laggati na sajjati na bajjhati. Tena vuttaṃ "abbhokāso pabbajjā"ti. Apica
sambādho gharāvāso kusalakiriyāya yathāsukhaṃ okāsābhāvato, rajāpatho asaṃvutasaṅkāraṭṭhānaṃ
viya rajānaṃ, kilesarajānaṃ 1- sannipātaṭṭhānato. Abbhokāso pabbajjā kusalakiriyāya
yathāsukhaṃ okāsasabbhāvato.
     Nayidaṃ sukaraṃ .pe. Pabbajeyyanti ettha ayaṃ saṅkhepakathā:- yadetaṃ sikkhāttaya-
brahmacariyaṃ ekaṃpi divasaṃ akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ.
Ekadivasampi ca kilesamalena amalinaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ,
saṅkhalikhitanti 2- likhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ caritabbaṃ, idaṃ na
sukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekantaparipuṇṇaṃ .pe. Carituṃ,
yannūnāhaṃ kesamassuṃ ohāretvā kasāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ
anucchavikāni vatthāni acchādetvā paridahitvā agārasmā nikkhamitvā anagāriyaṃ
pabbajeyyanti. Ettha ca yasmā agārassa hitaṃ kasivaṇijjādikammaṃ agāriyanti
vuccati, tañca pabbajjāya natthi, tasmā pabbajjā anagāriyāti ñātabbā, taṃ anagāriyaṃ.
Pabbajeyyanti paṭipajjeyyaṃ.
     Appaṃ vāti sahassato heṭṭhā bhogakkhandho appo nāma hoti, sahassato
paṭṭhāya mahā. Ābandhanaṭṭhena ñātiyeva ñātiparivaṭṭo. So vīsatiyā heṭṭhā
appo nāma hoti, vīsatiyā paṭṭhāya mahā. Bhikkhūnaṃ sikkhāsājīvasamāpannoti yā
bhikkhūnaṃ adhisīlasaṅkhātā sikkhā, tañca, yattha cete saha jīvanti, ekajīvikā
sabhāgavuttino honti, taṃ bhagavatā paññattasikkhāpadasaṅkhātaṃ sājīvañca tattha sikkhanabhāvena
samāpannoti bhikkhūnaṃ sikkhāsājīvasamāpanno. Samāpannoti sikkhaṃ paripūrento
sājīvañca avītikkamanto hutvā tadubhayaṃ upagatoti attho.
     Pāṇātipātaṃ pahāyātiādīni vuttatthāneva. Imesaṃ bhedāyāti yesaṃ itoti
vuttānaṃ santike sutaṃ, tesaṃ bhedāya. Bhinnānaṃ vā sandhātāti dvinnaṃ mittānaṃ vā
@Footnote: 1 Ma. kilesānaṃ      2 cha. saṅkhalikhitaṃ, pa.sū. 2/291/113
Samānupajjhāyakādīnaṃ vā kenacideva kāraṇena bhinnānaṃ ekamekaṃ upasaṅkamitvā
"tumhākaṃ īdise kule jātānaṃ evaṃbahussutānaṃ idaṃ na yuttan"tiādīni vatvā
sandhānaṃ kattā. Anuppadātāti sandhānānuppadātā, dve jane samagge disvā
"tumhākaṃ evarūpe kule jātānaṃ evarūpehi guṇehi samannāgatānaṃ anucchavikametan"ti-
ādīni vatvā daḷhīkammaṃ kattāti attho. Samaggo 1- ārāmo assāti samaggārāmo.
Yattha samaggā natthi, tattha vasitumpi na icchatīti attho. Samaggarāmotipi pāli,
ayamevattho. Samaggaratoti samaggesu rato, te pahāya aññattha gantumpi na
icchatīti attho. Samagge disvāpi sutvāpi nandatīti samagganandī. Samaggakaraṇiṃ
vācaṃ bhāsitāti yā vācā satte samaggeyeva karoti, taṃ sāmaggiguṇaparidīpikameva
vācaṃ bhāsati, na itaranti.
     Nelāti elaṃ vuccati doso, nāssā elanti nelā, niddosāti attho.
"nelaṅgo setapacchādo"ti 2- ettha vuttanelaṃ viya. Kaṇṇasukhāti byañjanamadhuratāya
kaṇṇānaṃ sukhā, sūcivijjhanaṃ viya kaṇṇasūlaṃ na janeti. Atthamadhuratāya sakalasarīre
kopaṃ ajanetvā pemaṃ janetīti pemanīyā. Dahayaṃ gacchati appaṭihaññamānā sukhena
vittaṃ pavisatīti hadayaṅgamā. Guṇaparipuṇṇatāya pure bhavāti porī. Pure saṃvaḍḍhanārī
viya sukumārātipi porī. Purassa esāti porī, nagaravāsīnaṃ kathāti attho.
Nagaravāsino hi yuttakathā honti, pitimattaṃ pitāti, bhātimattaṃ bhātāti vadanti.
Evarūpī kathā bahuno janassa kantā hotīti bahujanakantā. Kantabhāveneva bahuno
janassa manāpacittavuḍḍhikarāti bahujanamanāpā.
     Kāle 3- vadatīti kālavādī, vattabbayuttakālaṃ sallakkhetvā vadatīti attho. Bhūtaṃ
tacchaṃ sabhāvameva vadatīti bhūtavādī. Diṭṭhadhammikasamparāyikaatthasannissitameva katvā
vadatīti atthavādī. Navalokuttaradhammasannissitaṃ katvā vadatīti dhammavādī.
Saṃvaravinayapahānavinayasannissitaṃ
@Footnote: 1 Sī. samagge     2 khu. u. 25/65/206 aparalakuṇḍakabhaddiyasutta
@3 kālena pa. sū. 2/292/115
Katvā vadatīti vinayavādī. Nidhānaṃ vuccati ṭhapanokāso, nidhānamassā
atthīti nidhānavatī. Hadaye nidhetabbayuttakaṃ vācaṃ bhāsitā 1- hotīti attho. Kālenāti
evarūpiṃ vācaṃ bhāsamānopi ca "ahaṃ nidhānavatiṃ vācaṃ bhāsissāmī"ti na akālena bhāsati,
yuttakālaṃ pana avekkhitvāva bhāsatīti attho. Sāpadesanti saupamaṃ, sakāraṇanti attho.
Pariyantavatinti paricchedaṃ dassetvā, yathāssā paricchedo paññāyati, evaṃ bhāsatīti
attho. Atthasañhitanti anekehipi nayehi vibhajantena pariyādātuṃ asakkuṇeyyaṃ 2-
atthasampannaṃ bhāsati. Yaṃ vā so atthavādī atathaṃ vadati tena atthena sañhitattā
atthasañhitaṃ vācaṃ bhāsati, na aññaṃ nikkhipitvā aññaṃ bhāsatīti vuttaṃ hoti.
     Bījagāmabhūtagāmasamārambhāti mūlabījaṃ khandhabījaṃ phalubījaṃ aggabījaṃ bījabījanti
pañcavidhassa bījagāmassa ceva yassa kassaci nīlatiṇarukkhādikassa bhūtagāmassa ca
samārambhā, chedapacanādibhāvena 3- vikopanā paṭiviratoti attho.
     Ekabhattikoti pātarāsabhattaṃ sāyamāsabhattanti dve bhattāni. Tesu pātarāsabhattaṃ
antomajjhantikena paricchinnaṃ, itaraṃ majjhantikato uddhaṃ antoaruṇena. Tasmā
antomajjhantike dasakkhattuṃ bhuñjamānopi ekabhattikova hoti. Taṃ sandhāya vuttaṃ
"ekabhattiko"ti rattibhojanaṃ 4- ratti, tato uparatoti rattūparato. Atikkante
majjhantike yāva suriyatthaṅgamanā bhojanaṃ vikālabhojanaṃ nāma, tato viratattā virato
vikālabhojanā.
     Jātarūpanti suvaṇṇaṃ. Rajatanti kahāpaṇo lohamāsako jatumāsako dārumāsakoti
ye vohāraṃ gacchanti. Tassa ubhayassāpi paṭiggahaṇā paṭivirato, neva naṃ uggaṇhāti,
na uggaṇhāpeti, na upanikkhittaṃ sādiyatīti attho.
     Āmakadhaññapaṭiggahaṇāti sālivīhiyavagodhūmakaṅguvarakakudrūsakasaṅkhātassa
sattavidhassāpi āmakadhaññassa paṭiggahaṇā. Na kevalañca etesaṃ paṭiggahaṇameva, āmasanampi
@Footnote: 1 cha.Ma. bhāsitāti                 2 cha.Ma. asakkuṇeyyatāya
@3 cha.Ma. chedanabhedanapacanādibhāvena     4 cha.Ma. bhojanaṃ
Bhikkhūnaṃ na vaṭṭatiyeva. Āmakamaṃsapaṭiggahaṇāti ettha aññatra uddissa anuññātā
āmakamaṃsamacchānaṃ paṭiggahaṇameva bhikkhūnaṃ na vaṭṭati, no āmasananti.
     Itthīkumārikāpaṭiggahaṇāti ettha itthīti purisantaragatā, itarā kumārikā nāma
tāsaṃ paṭiggahaṇampi āmasanampi akappiyameva. Dāsīdāsapaṭiggahaṇāti ettha dāsīdāsa-
vaseneva tesaṃ paṭiggahaṇaṃ na vaṭṭati, "kappiyakārakaṃ dammi, ārāmikaṃ dammī"ti
evaṃ vutte ca pana vaṭṭati. Ajeḷakādīsupi khettavatthupariyosānesu kappiyākappiyanayo
vinayavasena upaparikkhitabbo. Tattha khettaṃ nāma yasmiṃ pubbaṇṇaṃ ruhati. Vatthu nāma
yasmiṃ aparaṇṇaṃ ruhati. Yattha vā ubhayaṃ ruhati, taṃ khettaṃ. Tadatthāya akatabhūmibhāgo
vatthu. Khettavatthusīsena cettha vāpitaḷākādīnipi saṅgahitāneva.
     Dūteyyaṃ vuccati dūtakammaṃ gihīnaṃ 1- paṇṇaṃ vā sāsanaṃ vā gahetvā tattha
tattha gamanaṃ. Pahiṇagamanaṃ vuccati gharā gharaṃ pesitassa khuddakagamanaṃ. Anuyogo nāma
tadubhayakaraṇaṃ. Tasmā dūteyyapahiṇagamanānaṃ anuyogoti  evamettha attho veditabbo.
Kayavikkayāti kayā ca vikkayā ca. Tulākūṭādīsu kūṭanti vañcanaṃ. Tattha tulākūṭaṃ
tāva rūpakūṭaṃ aṅgakūṭaṃ gahaṇakūṭaṃ paṭicchannakūṭanti catubbidhaṃ hoti. Tattha rūpakūṭaṃ
nāma dve tulā sarūpā 2- katvā  gaṇhanto mahatiyā gaṇhāti, dadanto khuddikāya
deti. Aṅgakūṭaṃ nāma gaṇhanto  pacchābhāge hatthena tulaṃ akkamati, dadanto
pubbabhāge. Gahaṇakūṭaṃ nāma gaṇhanto mūle rajjuṃ gaṇhāti, dadanto agge.
Paṭicchannakūṭaṃ nāma tulaṃ susiraṃ katvā anto ayacuṇṇaṃ pakkhipitvā gaṇhanto
taṃ pacchābhāge karoti, dadanto aggabhāge.
     Kaṃso vuccati suvaṇṇapāti, tāya vañcanaṃ kaṃsakūṭaṃ. Kathaṃ? ekaṃ suvaṇṇapātiṃ
Katvā aññā dve tisso lohapātiyo suvaṇṇavaṇṇā karoti, tato janapadaṃ gantvā
kiñcideva addhakulaṃ pavisitvā "suvaṇṇabhājanāni kiṇathā"ti vatvā agghe pucchite
samagghataraṃ dātukāmā honti. Tato tehi "kathaṃ imesaṃ suvaṇṇabhāvo jānitabbo"ti
@Footnote: 1 Ma. gihīnaṃ pahitaṃ                    2 cha.Ma. samarūpā
Vutte "vīmaṃsitvā gaṇhathā"ti suvaṇṇapātiṃ pāsāṇe ghaṃsitvā sabbapātiyo datvā
gacchati.
     Mānakūṭaṃ nāma hadayabhedasikhābhedarajjubhedavasena tividhaṃ hoti. Tattha hadayabhedo
sappitelādiminanakāle labbhati. Tāni hi gaṇhanto heṭṭhāchiddena mānena "saṇikaṃ
āsiñcā"ti vatvā attano bhājane bahuṃ paggharāpetvā gaṇhāti, dadanto chiddaṃ
pidhāya sīghaṃ pūretvā deti. Sikhābhedo tilataṇḍulādiminanakāle labbhati. Tāni
hi gaṇhanto saṇikaṃ sikhaṃ ussāpetvā gaṇhāti, dadanto vegena pūretvā sikhaṃ
bhindanto 1- deti. Rajjubhedo khettavatthuminanakāle labbhati. Lañcaṃ 2- alabhantā hi
khettaṃ amahantaṃpi mahantaṃ katvā minanti.
    Ukkoṭanādīsu ukkoṭananti sāmike assāmike kātuṃ lañcaggahanaṃ. Vañcananti
tehi tehi upāyehi paresaṃ vañcanaṃ. Tatridamekaṃ vatthuṃ:- eko kira luddako migañca
migapotakañca gahetvā āgacchati, tameko dhutto "kiṃ bho migo agghati, kiṃ migapotako"ti
āha. "migo dve kahāpaṇe, migapotako ekan"ti ca vutte ekaṃ kahāpaṇaṃ datvā
migapotakaṃ gahetvā thokaṃ gantvā nivatto "na me bho migapotakena attho,
migaṃ me dehī"ti. "nanu te bho yā paṭhamaṃ eko kahāpaṇo dinno"ti. Āma
dinnoti. "imaṃpi migapotakaṃ gaṇha, evaṃ so ca kahāpaṇo ayañca kahāpaṇagghanako
migapotako"ti dve kahāpaṇā bhavissantīti. So "kāraṇaṃ vadatī"ti sallakkhetvā
migapotakaṃ gahetvā migaṃ adāsīti. Nikatīti yogavasena vā māyāvasena vā apāmaṅgaṃ
pāmaṅganti, amaṇiṃ maṇinti, asuvaṇṇaṃ suvaṇṇanti katvā paṭirūpakena vañcanaṃ.
Sāciyogoti kuṭilayogo, etesaṃyeva ukkoṭanādīnametaṃ nāmaṃ. Tasmā ukkoṭanasāciyogo
vañcanasāciyogo nikatisāciyogoti evamettha attho veditabbo. Keci aññaṃ dassetvā
aññassa parivattanaṃ sāviyogoti vadanti, taṃ pana vañcaneneva saṅgahitaṃ.
@Footnote: 1 cha.Ma. chindanto    2 cha.Ma. lañjaṃ. evamuparipi
     Chedanādīsu chedananti hatthacchedanādi. Vadhoti māraṇaṃ. Bandhoti rajjubandhanādīhi
bandhanaṃ. Viparāmosoti himaviparāmoso gumbaviparāmosoti duvidho. Yaṃ himapātasamaye
himena paṭicchannā hutvā maggapaṭipannaṃ janaṃ musanti, ayaṃ himaviparāmoso. Yaṃ
gumbādīhi paṭicchannā musanti, ayaṃ gumbaviparāmoso. Ālopo vuccati gāmanigamādīna
vilopakaraṇaṃ. Sahasākāroti sāhasikakiriyā, gehaṃ pavisitvā manussānaṃ ure satthaṃ
ṭhapetvā icchitabhaṇḍaggahaṇaṃ. Evametasmā chedana .pe. Sahasākārā paṭivirato hoti.
     So santuṭṭho hotīti svāyaṃ bhikkhu heṭṭhā vuttena catūsu paccayesu
dvādasavidhena itarītarapaccayasantosena samannāgato hoti. Iminā pana dvādasavidhena
itarītarapaccayasantosena samannāgatassa bhikkhuno aṭṭha parikkhārā vaṭṭanti tīṇi
cīvarāni patto dantakaṭṭhacchedanavāsi ekā sūci kāyabandhanaṃ parissāvananti. Vuttampi
cetaṃ:-
             "ticīvarañca patto ca          vāsi sūci ca bandhanaṃ
              parissāvanena aṭṭhete 1-    yuttayogassa bhikkhuno"ti.
     Te sabbe kāyaparihāriyāpi honti kucchiparihāriyāpi. Kathaṃ? ticīvaraṃ tāva
Nivāsetvā pārupitvā ca vicaraṇakāle kāyaṃ pariharati posetīti kāyaparihārikaṃ
hoti. Cīvarakaṇṇena udakaṃ parissāvetvā pivanakāle khāditabbaphalāphalaggahaṇakāle
ca kucchiṃ pariharati posetīti kucchiparihārikaṃ hoti. Pattopi  tena udakaṃ uddharitvā
nhānakāle kuṭiparibhaṇḍakaraṇakāle ca kāyaparihāriko hoti, āhāraṃ gahetvā
bhuñjanakāle kucchiparihāriko. Vāsipi tāya  dantakaṭṭhacchedanakāle mañcapīṭhānaṃ
aṅgapādacīvarakuṭidaṇḍakasajjanakāle ca kāyaparihārikā hoti, ucchucchedananāḷikerādi-
tacchanakāle kucchiparihārikā. Sūci cīvarasibbanakāle kāyaparihārikā hoti, pūvaṃ vā
@Footnote: 1 Ma. parissāvanañca
Phalaṃ vā vijjhitvā khādanakāle kucchiparikārikā. Kāyabandhanaṃ bandhitvā vicaraṇakāle
kāyaparihārikaṃ, ucchuādīni bandhitvā gahaṇakāle kucchiparihārikaṃ. Parissāvanaṃ tena
udakaṃ parissāvetvā nhānakāle senāsanaparibhaṇḍakaraṇakāle ca kāyaparihārikaṃ,
pānīyapānakaparissāvanakāle teneva tilataṇḍulaputhukādīni gahetvā khādanakāle ca
kucchiparihārikaṃ. Ayaṃ tāva aṭṭhaparikkhārikassa parikkhāramattā.
     Navaparikkhārikassa pana seyyaṃ pavisantassa 1- tatraṭṭhakapaccattharaṇaṃ vā kuñcikā
vā vaṭṭati. Dasaparikkhārikassa nisīdanaṃ vā cammakhaṇḍaṃ vā vaṭṭati. Ekādasaparikkhārikassa
kattarayaṭṭhi vā telanāḷikā vā vaṭṭati. Dvādasaparikkhārikassa chattaṃ vā upāhanaṃ
vā vaṭṭati. Etesu ca aṭṭhaparikkhārikova santuṭṭho, itare asantuṭṭhā mahicchā
mahābhārāti 2- na vattabbā. Etepi appicchāva santuṭṭhāva subharāva sallahukavuttinova.
Bhagavā pana nayimaṃ suttaṃ tesaṃ vasena kathesi, aṭṭhaparikkhārikassa vasena kathesi.
So hi khuddakavāsiñca sūciñca parissāvane pakkhipitvā pattassa anto ṭhapetvā
pattaṃ aṃsakūṭe laggetvā ticīvaraṃ kāyapaṭibaddhaṃ katvā yenicchakaṃ 3- sukhaṃ pakkamati,
paṭinivattitvā gahetabbaṃ nāmassa na hoti. Iti imassa bhikkhuno sallahukavuttitaṃ
dassento bhagavā santuṭṭho hoti kāyaparihārikena cīvarenātiādimāha.
     Tattha kāyaparihārikenāti kāyapariharaṇamattakena. Kucchiparihārikenāti
kucchipariharaṇamattakena. Samādāyeva pakkamatīti taṃ aṭṭhaparikkhāramattakaṃ sabbaṃ gahetvāva
kāyapaṭibaddhaṃ katvāva gacchati, "mama vihāro pariveṇaṃ upaṭṭhāko"tissa saṅgo vā
bandho vā na hoti. So jiyā mutto saro viya, yūthā apakkanto mattahatthī
viya icchiticchitaṃ senāsanaṃ vanasaṇḍaṃ rukkhamūlaṃ navaṃ pabbhāraṃ 4- paribhuñjanto eko
tiṭṭhati, eko nisīdati, sabbiriyāpathesu eko adutiyo.
@Footnote: 1 Ma. vasantassa     2 Sī. mahāejāti
@3 Ma. yaticchitaṃ      4 Sī. navaṃ navaṃ pabbhāraṃ, pa.sū. 2/294/120
                   "cātuddiso appaṭigho ca hoti
                    santussamāno itarītarena
                    parissayānaṃ sahitā achambhī
                    eko care khaggavisāṇakappo"ti 1-
evaṃ vaṇṇitaṃ khaggavisāṇakappataṃ āpajjati.
     Idāni tamatthaṃ upamāya sādhento seyyathāpītiādimāha. Tattha pakkhī sakuṇoti
pakkhayutto sakuṇo. Ḍetīti uppatati. Ayaṃ panettha saṅkhepattho:- sakuṇā nāma "asukasmiṃ
padese rukkho paripakkaphalo"ti ñatvā nānādisāhi āgantvā nakhapakkhatuṇḍādīhi
tassa phalāni vijjhantā vidhunantā khādanti, "idaṃ ajjatanāya, idaṃ svātanāya
bhavissatī"ti tesaṃ na hoti. Phale pana khīṇe neva rukkhassa ārakkhaṃ ṭhapenti,
na tattha pakkhaṃ vā pattaṃ vā nakhaṃ vā tuṇḍaṃ vā ṭhapenti, athakho tasmiṃ rukkhe
anapekkho 2- hutvā yo yaṃ disābhāgaṃ icchati, so tena sapattabhārova uppatitvā
gacchati. Evameva ayaṃ bhikkhu nissaṅgo nirapekkhoyeva pakkamati, samādāyeva pakkamati.
Ariyenāti niddosena. Ajjhattanti sake attabhāve. Anavajjasukhanti niddosasukhaṃ.
     So cakkhunā rūpaṃ disvāti so iminā ariyena sīlakkhandhena samannāgato
bhikkhu cakkhuviññāṇena rūpaṃ passitvāti attho. Sesapadesupi yaṃ vattabbaṃ siyā,
taṃ sabbaṃ visuddhimagge 3- vuttaṃ. Abyāsekasukhanti kilesehi anāsittasukhaṃ,
avikaṇṇasukhantipi vuttaṃ. Indriyasaṃvarasukhaṃ hi diṭṭhādīsu diṭṭhamattādivasena
pavattatāya avikiṇṇaṃ hoti.
@Footnote: 1 khu. su. 25/42/434 khaggavisāṇasutta, khu. cūḷa. 30/689/345
@khaggavisāṇasuttaniddesa (syā)   2 cha.Ma. anapekkhā
@3 visuddhi. 1/24 sīlaniddesa
     So abhikkante paṭikkanteti so manacchaṭṭhānaṃ indriyānaṃ saṃvarena samannāgato
bhikkhu imesu abhikkantapaṭikkantādīsu sattasu ṭhānesu satisampajaññavasena
sampajānakārī hoti. Tattha abhikkantanti puratogamanaṃ. 1- Paṭikkantanti paccāgamanaṃ. 2-
     Sampajānakārī hotīti sātthakasampajaññaṃ sappāyasampajaññaṃ gocarasampajaññaṃ
asammohasampajaññanti imesaṃ catunnaṃ satisampayuttānaṃ sampajaññānaṃ vasena satiṃ
upaṭṭhapetvā ñāṇena paricchinditvāyeva tāni abhikkantapaṭikkantāni karoti.
Sesapadesupi eseva nayo. Ayamettha saṅkhepo, vitthāro pana icchantena dīghanikāye
sāmaññaphalavaṇṇanāto vā majjhimanikāye satipaṭṭhānavaṇṇanāto vā gahetabbo.
     So iminā cātiādinā kiṃ dasseti? araññavāsassa paccayasampattiṃ dasseti.
Yassa hi ime cattāro paccayā natthi, tassa araññavāso na ijjhati, tiracchānagatehi
vā vanacarakehi vā saddhiṃ vattabbataṃ  āpajjati. Araññe adhivatthā devatā "kiṃ
evarūpassa pāpabhikkhuno araññavāsenā"ti bheravasaddaṃ sāventi, hatthehi sīsaṃ
paharitvā palāyanākāraṃ karonti. "asuko bhikkhu araññaṃ pavisitvā idañcidañca
pāpakammaṃ akāsī"ti ayaso pattharati. Yassa panete cattāro paccayā atthi, tassa
araññavāso ijjhati. So hi attano sīlaṃ paccavekkhanto kiñci kāḷakaṃ vā
tilakaṃ vā apassanto pītiṃ uppādetvā taṃ khayato vayato sammasanto ariyabhūmiṃ
okkamati. Araññe adhivatthā devatā attamanā vaṇṇaṃ bhāsanti. Itissa udake
pakkhittatelabinduṃ viya yaso vitthāriko hoti.
     Tattha vivittanti suññaṃ, appasaddaṃ appanigghosanti attho. Etadeva hi
sandhāya vibhaṅge "vivittanti santike cepi senāsanaṃ hoti, tañca anākiṇṇaṃ
gahaṭṭhehi pabbajitehi, tena taṃ vivittan"ti 3- vuttaṃ. Seti ceva āsati ca etthāti
senāsanaṃ. Mañcapīṭhādīnametaṃ adhivacanaṃ. Tenāha "senāsananti mañcopi senāsanaṃpi,
@Footnote: 1 Ma. niggamanaṃ      2 Ma. pacchāgamanaṃ      3 abhi. vi. 35/526/302 jhānavibhaṅga
Pīṭhaṃpi, bhisipi, bimbohanaṃpi, vihāropi, aḍḍhayogopi, pāsādopi, hammiyaṃpi,
guhāpi, aṭṭopi, māḷopi, leṇaṃpi, veḷugumbopi, rukkhamūlaṃpi, maṇḍapopi senāsanaṃ,
yattha vā pana bhikkhū paṭikkamanti, sabbametaṃ senāsanan"ti. 1- Apica vihāro aḍḍhayogo
pāsādo hammiyaṃ guhāti idaṃ vihārasenāsanaṃ nāma. Mañco pīṭhaṃ bhisi bimbohananti
idaṃ mañcapīṭhasenāsanaṃ nāma. Cimilikā cammakhaṇḍo tiṇasanthāro paṇṇasanthāroti
idaṃ santhatasenāsanaṃ nāma. Yattha vā pana bhikkhū paṭikkamantīti etaṃ okāsa-
senāsanannāmāti evaṃ catubbidhaṃ senāsanaṃ hoti. Taṃ sabbampi senāsanaggahaṇena
gahitameva.
     Imassa pana sakuṇasadisassa cātuddisassa bhikkhuno anucchavikaṃ senāsanaṃ dassento
araññaṃ rukkhamūlantiādimāha. Tattha araññanti "nikkhamitvā bahiindakhīlā sabbametaṃ
araññan"ti 2- "idaṃ bhikkhunīnaṃ vasena āgataṃ araññaṃ. Āraññakaṃ nāma senāsanaṃ
pañcadhanusatikaṃ pacchiman"ti 3- idaṃ pana imassa bhikkhuno anurūpaṃ. Tassa lakkhaṇaṃ
visuddhimagge dhutaṅganiddese vuttaṃ. Rukkhamūlanti yaṅkiñci sandacchāyaṃ 4-
vivittaṃ rukkhamūlaṃ. Pabbatanti selaṃ. Tattha hi udakasoṇḍīsu udakakiccaṃ katvā
sītāya rukkhacchāyāya nisinnassa nānādisāsu khāyamānāsu sītena vātena vījiyamānassa
cittaṃ ekaggaṃ hoti. Kandaranti kaṃ vuccati udakaṃ, kena dāritaṃ udakena bhinnaṃ
pabbatappadesaṃ, yaṃ nitambantipi nadīkuñjantipi 5- vadanti. Tattha hi rajatapaṭṭasadisā
vālikā honti, matthake maṇivitānaṃ viya vanagahanaṃ maṇikkhandhasadisaṃ udakaṃ sandati. 6-
Evarūpaṃ kandaraṃ oruyha pānīyaṃ pivitvā gattāni sītāni 7- katvā vālikaṃ
ussāpetvā paṃsukūlacīvaraṃ paññāpetvā nisinnassa samaṇadhammaṃ karoto cittaṃ ekaggaṃ
hoti. Giriguhanti dvinnaṃ pabbatānaṃ antaraṃ, ekasmiṃyeva vā ummaṅgasadisaṃ
mahāvivaraṃ.
@Footnote: 1 abhi. vi. 35/527/302 jhānavibhaṅga         2 abhi. vi. 35/529/302 jhānavibhaṅga
@3 vi. mahāvi. 2/654/97 sāsaṅkasikkhāpada     4 cha.Ma. sītacchāyaṃ
@5 Sī. nadīnikuñjantipi     6 Ma. saṇṭhāti       7 Sī. sītiṃ katvā
Susānalakkhaṇaṃ visuddhimagge 1- vuttaṃ. Vanapaṭṭhanti gāmantaṃ atikkamitvā manussānaṃ
upacāraṭṭhānaṃ, yattha na kasanti na vapanti. Tenevāha "vanapaṭṭhanti dūrānametaṃ
senāsanānaṃ adhivacanan"tiādi. Abbhokāsanti acchannaṃ. Ākaṅkhamāno panettha
cīvarakuṭiṃ katvā vasati. Palālapuñjanti palālarāsiṃ. Mahāpalālapuñjato hi palālaṃ
nikkaḍḍhitvā pabbhāraleṇasadise ālaye karonti, gacchagumbādīnampi upari palālaṃ
pakkhipitvā heṭṭhā nisinnā samaṇadhammaṃ karonti. Taṃ sandhāyetaṃ vuttaṃ.
     Pacchābhattanti bhattassa pacchato. Piṇḍapātapaṭikkantoti piṇḍapātapariyesanato
paṭikkanto. Pallaṅkanti samantato ūrubaddhāsanaṃ. Ābhujitvāti bandhitvā. Ujuṃ
kāyaṃ paṇidhāyāti uparimasarīraṃ ujukaṃ ṭhapetvā aṭṭhārasapiṭṭhikaṇṭake koṭiyā koṭiṃ
paṭipādetvā. Evañhi nisinnassa cammamaṃsanhārūni na paṇamanti. Athassa yā tesaṃ
paṇamanapaccayā khaṇe khaṇe vedanā uppajjeyyuṃ, tā na uppajjanti. Tāsu
na uppajjamānāsu cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ na paripatati, vuḍḍhiṃ phātiṃ
upagacchati. Parimukhaṃ satiṃ upaṭṭhapetvāti kammaṭṭhānābhimukhaṃ satiṃ ṭhapayitvā, mukhasamīpe
vā katvāti attho. Teneva vibhaṅge vuttaṃ "ayaṃ sati upaṭṭhitā hoti supatiṭṭhitā
nāsikagge vā mukhanimitte vā. Tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā"ti. 2- Athavā
"parīti pariggahaṭṭho. Mukhanti niyyānaṭṭho. Satīti upaṭṭhānaṭṭho. Tena vuccati
`parimukhaṃ satin'ti "evaṃ paṭisambhidāyaṃ 3- vuttanayena panettha attho daṭṭhabbo.
Tatrāyaṃ saṅkhepo "pariggahitaniyyānaṃ satiṃ katvā"ti.
     Abhijjhaṃ loketi ettha lujjanapalujjanaṭṭhena pañcupādānakkhandhā loko.
Tasmā pañcasu upādānakkhandhesu rāgaṃ pahāya kāmacchandaṃ vikkhambhetvāti ayamettha
@Footnote: 1 visuddhi. 1/95 dhutaṅganiddesa     2 abhi. vi. 35/537/304 jhānavibhaṅga
@3 khu. paṭi. 31/389/264 ānāpānakathā (syā)
Attho daṭṭhabbo. Vigatābhijjhenāti vikkhambhanavasena pahīnattā vigatābhijjhena, na
cakkhuviññānasadisenāti attho. Abhijjhāya cittaṃ parisodhetīti abhijjhāto cittaṃ
parisodheti, 1- yathā ca naṃ sā muñcati ceva muñcitvā ca na puna gaṇhāti, evaṃ
karotīti attho. Byāpādappadosaṃ pahāyātiādīsupi eseva nayo. Byāpajjatipi
iminā cittaṃ pūtikummāsādayo viya purimapakatiṃ pajahatīti byāpādo. Vikārappattiyā
padussati, paraṃ vā padūseti vināsetīti padoso. Ubhayametaṃ kodhasseva adhivacanaṃ. Thīnaṃ
cittagelaññaṃ, middhaṃ cetasikagelaññaṃ. Thīnañca middhañca thīnamiddhaṃ. Ālokasaññīti
rattiṃpi divāpi diṭṭhaālokasañjānanasamatthāya vigatanīvaraṇāya parisuddhāya saññāya
samannāgato. Sato sampajānoti satiyā ca ñāṇena ca samannāgato. Idaṃ ubhayaṃ
ālokasaññāya upakārakattā vuttaṃ. Uddhaccañca kukkuccañca uddhaccakukkuccaṃ.
Tiṇṇavicikicchoti vicikicchaṃ taritvā atikkamitvā ṭhito. "kathamidaṃ kathamidan"ti
saññā 2- evaṃ nappavattīti akathaṃkathī. Kusalesu dhammesūti anavajjesu dhammesu.
"ime nu kho kusalā, kathamime kusalā"ti evaṃ na vicikicchati  na kaṅkhatīti attho.
Ayamettha saṅkhePo. Imesu pana nīvaraṇesu vacanatthalakkhaṇādibhedato yaṃ vattabbaṃ siyā,
taṃ sabbaṃ visuddhimagge vuttaṃ. Paññāya dubbalīkaraṇeti yasmā ime pañca nīvaraṇā
uppajjamānā anuppannāya lokiyalokuttarāya paññāya uppajjituṃ na denti,
uppannāpi aṭṭha samāpattiyo pañca vā abhiññā upacchinditvā pātenti. Tasmā
paññāya dubbalīkaraṇāti vuccanti. Vivicceva kāmehītiādīni visuddhimagge 3-
vitthāritāni.
      Ime āsavātiādi aparenāpi pariyāyena catusaccappakāsanatthaṃ vuttaṃ. Nāparaṃ
itthattāyāti pajānātīti ettāvatā heṭṭhā tīhi aṅgehi bāhirasamayassa nipphalabhāvaṃ
dassetvā catutthena aṅgena attano sāsanassa gambhīrabhāvaṃ pakāsetvā desanāya
arahattena nikūṭaṃ gaṇhi. Idāni desanaṃ appento evaṃ kho bhikkhavetiādimāha.
@Footnote: 1 cha. parimoceti
@2 cha.Ma. ayaṃ pāṭho na dissati       3 visuddhi. 1/179 paṭhavīkasiṇaniddesa
                         9. Taṇhāsuttavaṇṇanā
     [199] Navame jālininti jālasadisaṃ. Yathā hi jālaṃ samantato saṃsibbitaṃ
ākulabyākulaṃ, evaṃ taṇhāpīti jālasadisattā jālinīti vuttā. Tayo vā bhave
ajjhottharitvā ṭhitāya etissā tattha tattha attano koṭṭhāsabhūtaṃ jālaṃ atthītipi
jālinī. Saṃsaritanti tattha tattha saṃsaritvā ṭhitaṃ. Visaṭanti patthaṭaṃ vikkhittaṃ.
Visattikanti tattha tattha visattaṃ lagitaṃ. Apica "visamūlāti visattikā. Visaphalāti
visattikā"tiādināpi 1- nayenettha attho daṭṭhabbo. Uddhastoti upari dhaṃsito.
Pariyonaddhoti samantā veṭhito. Tantākulakajātoti tantaṃ viya ākulajāto. Yathā
nāma dunnikkhittaṃ mūlikacchinnaṃ pesakārānaṃ tantaṃ tahiṃ tahiṃ ākulaṃ hoti, "idaṃ
aggaṃ idaṃ mūlan"ti aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaraṃ hoti,
evameva sattā imāya taṇhāya pariyonaddhā ākulabyākulā na sakkonti
attano tassā 2- nissaraṇamaggaṃ ujuṃ kātuṃ. Gulāguṇḍikajātoti gulāguṇḍikaṃ 3-
vuccati pesakārakañjiyasuttaṃ. Gulā nāma sakuṇikā, tassā kulāvakotipi eke.
Yathā tadubhayampi ākulaṃ aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaranti
purimanayeneva yojetabbaṃ. Muñjapabbajabhūtoti muñjatiṇaṃ viya pabbajatiṇaṃ viya ca bhūto,
tādiso jāto. Yathā tāni tiṇāni koṭṭetvā katarajjuṃ jiṇṇakāle katthaci
patitaṃ gahetvā tesaṃ tiṇānaṃ "idaṃ aggaṃ idaṃ mūlan"ti aggena vā aggaṃ, mūlena
vā mūlaṃ samānetuṃ dukkaraṃ. Tampi ca paccattapurisakāre ṭhatvā sakkā bhaveyya
ujuṃ kātuṃ, ṭhapetvā pana bodhisatte añño satto attano dhammatāya taṇhājālaṃ
padāletvā attano nissaraṇamaggaṃ ujuṃ kātuṃ samattho nāma natthi. Evamayaṃ loko
taṇhājālena pariyonaddho apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati. Tattha apāyoti
nirayatiracchānayonipettivisayaasurakāyā. Sabbepi hi te vuḍḍhisaṅkhātassa āyassa
@Footnote: khu.cūḷa. 30/175/90,230/676/336 (syā)
@cha.Ma. ayaṃ pāṭho na dissati        su.vi. 2/95/93
Abhāvato apāyāti vuccanti. Tathā dukkhassa gatibhāvato duggati. Sukhasamussayato
vinipatitattā vinipāto. Itaro pana:-
           khandhānañca paṭipāṭi         dhātuāyatanāna ca
           abbocchinnaṃ vattamānā      saṃsāroti pavuccati.
     Taṃ sabbaṃ nātivattati nātikkamati, athakho cutito paṭisandhiṃ paṭisandhito cutinti
evaṃ punappunaṃ cutipaṭisandhiyo gaṇhamāno tīsu bhavesu cutūsu yonīsu pañcasu gatīsu
sattasu viññāṇaṭṭhitīsu navasu sattāvāsesu mahāsamudde vātakkhittanāvā viya yante
yuttagoṇo viya ca paribbhamatiyeva.
     Ajjhattikassa upādāyāti ajjhattikaṃ khandhapañcakaṃ upādāya. Idañhi
upayogatthe sāmivacanaṃ. Bāhirassa upādāyāti bāhirakkhandhapañcakaṃ upādāya, idampi
upayogatthe sāmivacanaṃ. Asmīti bhikkhave satīti bhikkhave yadetaṃ ajjhattaṃ
khandhapañcakaṃ upādāya taṇhāmānadiṭṭhivasena samuggāho hoti asmīti hoti, tasmiṃ
satīti attho. Itthasmīti hotītiādīsu pana evaṃ samūhato ahanti gahaṇe sati
tato anupanidhāya ca upanidhāya cāti dvidhā gahaṇaṃ hoti. Tattha anupanidhāyāti
aññaṃ kāraṇaṃ 1- anupagamma sakabhāvavasena 2- ārammaṇaṃ katvā itthasmīti hoti,
khattiyādīsu idaṃpakāro ahanti evaṃ taṇhāmānadiṭṭhivasena hotīti attho. Idaṃ
tāva anupanidhāya gahaṇaṃ. Upanidhāya gahaṇaṃ pana duvidhaṃ hoti samato ca asamato ca. Taṃ
dassetuṃ evamasmīti aññathāsmīti ca vuttaṃ. Tattha evamasmīti idaṃ samato upanidhāya
gahaṇaṃ, yathāyaṃ khattiyo yathāyaṃ brāhmaṇo, evamahasmīti attho. Aññathāsmīti idaṃ
pana asamato gahaṇaṃ, yathāyaṃ khattiyo yathāyaṃ brāhmaṇo, tato aññathā ahaṃ, hīno
vā adhiko vāti attho. Imāni tāva paccuppannavasena cattāri taṇhāvicaritāni
@Footnote: 1 cha.Ma. ākāraṃ      2 cha.Ma. sakabhāvameva
     Asasmīti satasmīti imāni pana dve yasmā atthīti asataṃ, 1-  niccassetaṃ
adhivacanaṃ. Satasmīti sato, 2- aniccassetaṃ adhivacanaṃ. Tasmā sassatucchedavasena
vuttānīti veditabbāni. Ito parāni santi evamādīni cattāri saṃsayaparivitakkavasena
vuttāni. Santi hotīti evamādīsu ahaṃ siyanti hotīti evamattho veditabbo.
Adhippāyo panettha purimacatukke vuttanayeneva gahetabbo. Apihaṃ santiādīni pana
cattāri api nāma ahaṃ bhaveyyanti evampi patthanākappanavasena vuttāni. Tānipi
purimacatukke vuttanayeneva veditabbāni. Bhavissantiādīni pana cattāri anāgatavasena
vuttāni. Tesampi purimacatukke vuttanayeneva attho veditabbo. Evamete:-
           dve diṭṭhisīlā sīsaññe 3-        cattāro sīsamūlakā
           tayo tayoti etāni             aṭṭhārasa vibhāvaye.
     Etesu hi asasmi, satasmīti ete dve diṭṭhisīlā nāma. Asmi, santi,
apihaṃ santi bhavissanti ete cattāro suddhasīsāeva. Itthasmītiādayo tayo
tayoti dvādasasīsamūlakā nāmāti evamete dve diṭṭhisīsā cattāro suddhasīsā
dvādasasīsamūlakāti aṭṭhārasa taṇhāvicaritadhammā veditabbā. Imāni tāva ajjhattikassa
upādāya aṭṭhārasa taṇhāvicaritāni. Bāhirassa upādāya taṇhāvicaritesupi eseva
nayo. Imināti iminā rūpena vā .pe. Viññāṇena vātiesa viseso veditabbo.
Sesaṃ tādisameva.
      Iti evarūpāni atītāni chattiṃsāti ekamekassa puggalassa atīte addhani
chattiṃsa. Anāgatāni chattiṃsāti ekamekasseva puggalassa ca anāgate addhani chattiṃsa.
Paccuppannāni chattīsāti ekassa vā puggalassa yathāsambhavato bahunnaṃ vā
paccuppanne addhani chattiṃsa. Sabbasattānaṃ pana niyameneva atīte addhani chattiṃsa,
anāgate chattiṃsa, paccuppanne chattiṃsa. Anantā hi aparimāṇā 4-
@Footnote: 1 cha.Ma. asaṃ                2 cha.Ma. sīdatīti sataṃ
@3 Ma. diṭṭhisīsāpi aññe        4 cha.Ma. hi asadisa...
Taṇhāmānadiṭṭhibhedā sattā. 1- Aṭṭhataṇhāvicaritasataṃ hotīti ettha pana aṭṭhasatasaṅkhātaṃ
taṇhāvicaritaṃ hotīti evamattho daṭṭhabbo.
                         10. Pemasuttavaṇṇanā
     [200] Dasame na ussenetīti diṭṭhivasena na ukkhipati. Na paṭissenetīti
paṭiviruddho hutvā kalahabhaṇḍanavasena na ukkhipati. Na dhūpāyatīti ajjhattikassa
upādāya taṇhāvicaritavasena na dhūpāyati. Na pajjalatīti bāhirassa upādāya
taṇhāvicaritavasena na pajjalati. Na sampajjhāyatīti 2- asmimānavasena na sampajjhāyati.
Sesaṃ pālinayeneva veditabbaṃ. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitanti.
                         Mahāvaggo pañcamo.
                       Catutthapaṇṇāsako niṭṭhito.
                         ---------------
@Footnote: 1 Ma. pattā      2 Sī. na apajjhāyatīti



             The Pali Atthakatha in Roman Book 15 page 410-437. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9429              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9429              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=531              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6266              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6417              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6417              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]