ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        18. 3. Sañcetaniyavagga
                        1. Cetanāsuttavaṇṇanā
     [171] Tatiyassa paṭhame kāyeti kāyadvāre, kāyaviññattiyā satīti attho.
Kāyasañcetanāhetūtiādīsu kāyasañcetanā nāma kāyadvāre cetanāpakappanā. 1- Sā
aṭṭhakāmāvacarakusalavasena aṭṭhavidhā, akusalavasena dvādasavidhāti vīsatividhā. Tathā
vacīsañcetanā, tathā manosañcetanā. Apicettha nava mahaggatacetanāpi labbhanti.
Kāyasañcenāhetūti kāyasañcetanāpaccayā. Uppajjati  ajjhattaṃ sukhadukkhanti
aṭṭhakusalakammapaccayā niyakajjhatte sukhaṃ uppajjati, dvādasaakusalakammapaccayā dukkhaṃ.
Sesadvāresupi eseva nayo. Avijjāpaccayā vāti avijjākāraṇeneva. Sace hi
avijjā chādayamānā paccayo hoti, evaṃ sante tīsu dvāresu sukhadukkhānaṃ
paccayabhūtā cetanā uppajjati. Iti mūlabhūtāya avijjāya vasenetaṃ vuttaṃ.
     Sāmaṃ vātiādīsu parehi anāṇatto sayameva abhisaṅkharonto kāyasaṅkhāraṃ
abhisaṅkharoti nāma. Yaṃ pana pare samādapetvā 2- āṇāpetvā kārenti, tassa
taṃ kāyasaṅkhāraṃ pare abhisaṅkharonti nāma. Yo pana kusalaṃ kusalanti akusalaṃ akusalanti
kusalavipākaṃ kusalavipākoti akusalavipākaṃ akusalavipākoti jānanto kāyadvāre
vīsatividhaṃ kāyasaṅkhāraṃ abhisaṅkharoti, ayaṃ sampajāno abhisaṅkharoti nāma. Yo evaṃ
ajānanto abhisaṅkharoti, ayaṃ asampajāno abhisaṅkharoti nāma. Sesadvāresupi
eseva nayo.
     Tattha asampajānakammaṃ evaṃ veditabbaṃ:- daharadārakā pana "mātāpitūhi
kataṃ karomā"ti cetiyaṃva vandanti, pupphapūjaṃ karonti, bhikkhusaṃghaṃ vandanti, tesaṃ
kusalanti ajānantānampi taṃ kusalameva hoti. Tathā migapakkhiādayo tiracchānā
@Footnote: 1 Ma.... saṃkappanā       2 Ma. samānetvā
Dhammaṃ suṇanti, saṃghaṃ vandanti, cetiyaṃ vandanti, tesaṃ jānantānampi ajānantānampa
taṃ kusalameva hoti. Daharadārakā 1- pana mātāpitaro hatthapādehi paharanti, bhikkhūnaṃ
talasattikaṃ uggiranti, leḍḍuṃ 2- khipanti, akkosanti. Gāviyo bhikkhusaṃghaṃ
anubandhanti, sunakhā anubandhanti, ḍaṃsanti, sīhabyagghādayo anubandhanti, jīvitā
voropenti. Tesaṃ jānantānampi ajānantānampi akusalakammaṃ hotīti veditabbaṃ.
     Idāni tīsupi dvāresu āyūhanacetanā samodhānetabbā. Seyyathīdaṃ?
Kāyadvāre sayaṃkatamūlikā vīsati cetanā, āṇattimūlikā vīsati, sampajānamūlikā vīsati,
asampajānamūlikā vīsatīti asīti cetanā honti, tathā vacīdvāre. Manodvāre pana
ekekasmiṃ vikappe ekūnatiṃsa katvā satañca soḷasañca honti. Iti sabbāpi
tīsu dvāresu dve satāni chasattati ca cetanā. Tā sabbāpi saṅkhārakkhandhotveva
saṅkhyaṃ gacchanti, taṃsampayutto vedayitākāro vedanākkhandho, sañjānanākāro
saññākkhandho, cittaṃ viññāṇakkhandho, kāyo upādārūpaṃ, tappaccayā catasso
dhātuyo cattāri bhūtānīti ime pañcakkhandhā dukkhasaccaṃ nāma.
     Imesu bhikkhave dhammesu avijjā anupattitāti imesu vuttappabhedesu
cetanādhammesu avijjā sahajātavasena ca upanissayavasena ca anupatitā. 3- Evaṃ vaṭṭañceva
vaṭṭamūlakā ca avijjā dassitā hoti.
     Ettāvatā vipassanaṃ vaḍḍhetvā arahattaṃ pattassa khīṇāsavassa idāni thutiṃ
karonto avijjāyatveva asesavirāganirodhātiādimāha. Tattha asesavirāganirodhāti
asesavirāgena ceva asesanirodhena ca. So kāyo na hotīti khīṇāsavassa kāyena
karaṇakammaṃ paññāyati, cetiyaṅgaṇasammajjanaṃ bodhiyaṅgaṇasammajjanaṃ abhikkamanapaṭikkamanaṃ
vattānuvattakaraṇanti evamādi. Kāyadvāre panassa vīsati cetanā avipākadhammataṃ
āpajjanti. Tena vuttaṃ "so kāyo na hoti, yampaccayāssa taṃ uppajjati
@Footnote: 1 Ma. tathādārakā         2 cha.Ma. daṇḍaṃ      3 Ma. anupakati
Ajjhattaṃ sukhadukkhan"ti. Kāyadvārappavattā hi cetanā idha kāyoti adhippetā.
Sesadvayepi eseva nayo. Khettantiādīnipi kusalākusalakammasseva nāmāni. Tañhi
vipākassa viruhanaṭṭhānaṭṭhena khettaṃ, patiṭṭhānaṭṭhena vatthu kāṇaṭṭhena āyatanaṃ,
adhikaraṇaṭṭhena adhikaraṇanti vuccati.
     Iti satthā ettakena ṭhānena tīhi dvārehi āyūhitaṃ kammaṃ dassetvā
idāni tassa kammassa vipaccanaṭṭhānaṃ dassetuṃ cattārome bhikkhavetiādimāha. Tattha
attabhāvapaṭilābhāti paṭiladdhaattabhāvā. Attasañcetanā kamatīti attanā pakappitacetanā
vahati pavattati.
     Attasañcetanāhetu tesaṃ sattānaṃ tamhā kāyā cuti hotītiādīsu
khiḍḍāpadosikā devā attasañcetanāhetu cavanti. Tesañhi nandanavanacittalatāvana-
pārusakavanādīsu dibbaratisamappitānaṃ kilantānaṃ pānabhojane sati sammussati, te
āhārupacchedena ātape khittamālā viya milāyanti. Manopadosikā devā
parasañcetanāhetu cavanti, ete cātummahārājikā devā. Tesu kira eko devaputto
"nakkhattaṃ kīḷissāmī"ti saparivāro rathena vīthiṃ paṭipajjati. Athañño nikkhamanto
taṃ purato gacchantaṃ disvā "kiṃ bho ayaṃ kapaṇo adiṭṭhapubbaṃ viya ekaṃ disvā
pītiyā uddhumāto viya gajjamāno viya ca gacchatī"ti kujjhati. Purato gacchantopi
nivattitvā taṃ kuddhaṃ disvā kuddhā nāma suvijānā hontīti kuddhabhāvamassa
ñatvā "tvaṃ kuddho mayhaṃ kiṃ karissasi, ayaṃ sampatti mayā dānasīlādīnaṃ vasena
laddhā, na tuyhaṃ vasenā"ti paṭikujjhati. Ekasmiñhi kuddhe itaro akkuddho
rakkhati, ubhosu pana kuddhesu ekassa kodho itarassa paccayo hoti, tassapi kodho
itarassa paccayo hotīti ubho kandantānaṃyeva orodhānaṃ cavanti. Manussā attasañcetanā
ca parasañcetanā ca hetu cavanti, attasañcetanāya ca parasañcetanāya ca hetubhūtāya
cavantīti attho. Manussā hi kujjhitvā attanāva attānaṃ hatthehipi
Pādehipi 1- paharanti, rajjubandhanādīhipi bandhanti, asināpi sīsaṃ chindanti,
visaṃpi khādanti, papātepi patanti, udakaṃpi pavisanti, aggiṃ pavisanti, parepi daṇḍena
vā satthena vā paharitvā mārenti. Evaṃ tesu attasañcetanāpi parasañcetanāpi
kamati.
     Katame tena devā daṭṭhabbāti katame nāma te devā daṭṭhabbāti attho.
Tena vā attabhāvena katame devā daṭṭhabbātipi attho. Kasmā pana thero
imaṃ pañhaṃ pucchati, kiṃ attanā kathetuṃ nappahotīti? pahoti, idha 2- pana attano
sabhāvena buddhavisayaṃ pañhanti thero na kathesi. 3- Tena daṭṭhabbāti tena attabhāvena
daṭṭhabbā. Ayaṃ pana pañho heṭṭhā kāmāvacarepi rūpāvacarepi labbhati, bhavaggena pana
paricchinditvā kathito nippadesena kathito hotīti bhagavatā evaṃ kathito.
     Āgantāro itthattanti itthabhāvaṃ kāmāvacarapañcakkhandhabhāvameva āgantāro, neva
tatrūpapattikā na uparūpapattikā honti. Anāgantāro itthattanti imaṃ khandhapañcakaṃ
anāgantāro, heṭṭhūpapattikā na honti, tatrūpapattikā vā uparūpapattikā
vā tattheva vā parinibbāyino hontīti attho. Ettha ca heṭṭhimabhave
nibbattānaṃ vasenapi uparūpapattikā veditabbā. Bhavagge panetaṃ natthi. Sesaṃ sabbattha
uttānamevāti.
                         2. Vibhattisuttavaṇṇanā
     [172] Dutiye atthapaṭisambhidāti pañcasu atthesu pabhedagatañāṇaṃ. Odhisoti
kāraṇaso. Byañjanasoti akkharaso. Anekapariyāyenāti anekehi  kāraṇehi.
Ācikkhāmīti kathemi. Desemīti pākaṭaṃ katvā kathemi. Paññāpemīti jānāpemi.
Paṭṭhapemīti.
@Footnote: 1 cha.Ma. daṇḍehipi         2 cha.Ma. idaṃ        3 Ma. pañhaṃ kathesi
Paṭṭhapetvā pavattetvā kathemi. Vivarāmīti vivaṭaṃ katvā kathemi. Vibhajāmīti vibhajitvā
kathemi. Uttānīkaromīti gambhīraṃ 1- uttānaṃ katvā kathemi. So maṃ pañhenāti so
maṃ pañhena upagacchatu. Ahaṃ veyyākaraṇenāti ahamassa pañhākathanena cittaṃ
ārādhessāmi. Yo no dhammānaṃ sukusaloti yo amhākaṃ adhigatadhammānaṃ sukusalo
satthā, so esa sammukhībhūto. Yadi mayā atthapaṭisambhidā na sacchikatā, "sacchikarohi
tāva sāriputtā"ti vatvā maṃ paṭibāhissatīti satthu purato nisinnakova sīhanādaṃ
nadati. Iminā upāyena sabbattha attho veditabbo. Imāsu ca pana paṭisambhidāsu
tisso paṭisambhidā lokiyā, atthapaṭisambhidā lokiyalokuttarāti.
                       3. Mahākoṭṭhitasuttavaṇṇanā
     [173] Tatiye phassāyatanānanti phassākarānaṃ, phassassa uppattiṭṭhānānanti
attho. Atthaññaṃ kiñcīti etesu asesato niruddhesu tato paraṃ koci appamattakopi
kileso atthīti pucchati. Natthaññaṃ kiñcīti idhāpi 2- "appamattakopi kileso
natthī"ti pucchati. Sesadvayepi eseva nayo. Ime pana cattāropi pañhe sassatuccheda-
ekaccasassataamarāvikkhepavasena pucchati. Tenassa thero pucchitapucchitaṃ paṭibāhanto mā
hevanti āha. Ettha hi iti nipātamattaṃ, evaṃ mā bhaṇīti attho. Attūpaladdhivaseneva
3- "atthaññaṃ kiñci añño koci attā nāma atthī"ti sassatādiākārena
pucchati. Kiṃ panesa attūpaladdhikoti? na attūpaladdhiko. Evaṃladdhiko pana tattheko
bhikkhu nisinno, so pucchituṃ na sakkoti. Tassa laddhiṃ vissajjāpanatthaṃ evaṃ
pucchati. Yepi ca anāgate evaṃladdhikā bhavissanti, "tesaṃ buddhakālepeso pañho
mahāsāvakehi vissajjito"ti vacanokāsupacchedanatthaṃ pucchatiyeva.
     Appapañcaṃ papañcetīti na papañcetabbaṭṭhāne papañcaṃ karoti, anācaritabbaṃ
maggaṃ carati. Tāvatā papañcassa gatīti yattakā channaṃ  phassāyatanānaṃ gati, tattakā
@Footnote: 1 Sī. agambhīraṃ      2 Ma. idāni       3 Sī. attūpaladdhivasena vā
Taṇhādiṭṭhimānappabhedassa papañcassa gati. Channaṃ āvuso phassāyatanānaṃ asesavirāga-
nirodhā papañcanirodho papañcavūpasamoti etesu chasu āyatanesu sabbaso niruddhesu
papañcāpi niruddhāva honti, vūpasantāva hontīti attho. Āruppe pana puthujjana-
devatānaṃ kiñcāpi pañca phassāyatanāni niruddhāni, chaṭṭhassa pana aniruddhattā
tayopi papañcā appahīnā nāma. Apica pañcavokārabhavavasenevesa 1- pañho kathitoti.
Catutthe imināva nayena attho veditabbo.
                        5. Upavāṇasuttavaṇṇanā
     [175-176] Pañcame vijjāyantakaro hotīti vijjāya vaṭṭadukkhassa antakaro
hoti, sakalaṃ vaṭṭadukkhaṃ paricchinnaṃ parivaṭumaṃ katvā tiṭṭhatīti. Sesapadesupi eseva
nayo. Saupādānoti sagahaṇova hutvā. Antakaro abhavissāti vaṭṭadukkhassa antaṃ
katvā ṭhito abhavissa. Caraṇasampannoti paṇṇarasadhammappabhedena caraṇena samannāgato.
Yathābhūtaṃ jānaṃ passaṃ antakaro hotīti yathāsabhāvaṃ va maggapaññāya jānitvā
passitvā vaṭṭadukkhassa antaṃ katvā ṭhito nāma hotīti arahattanikūṭena pañhaṃ
niṭṭhapesi. Chaṭṭhaṃ heṭṭhā ekakanipātavaṇṇanāyaṃ vuttanayeneva veditabbaṃ.
                         7. Rāhulasuttavaṇṇanā
     [177] Sattame ajjhattikāti kesādīsu vīsatiyā koṭṭhāsesu thaddhākāra-
lakkhaṇā paṭhavīdhātu. Bāhirāti bahiddhā anindriyabaddhesu pāsāṇapabbatādīsu thaddhākāra-
lakkhaṇā paṭhavīdhātuyo veditabbā. Iminā nayena sesāpi dhātuyo veditabbā.
Netaṃ mama neso hamasmi, na me so attāti idaṃ tayaṃ taṇhāmānadiṭṭhiggāhapaṭikkhepa-
vasena vuttaṃ. Sammappaññāya daṭṭhabbanti hetunā kāraṇena maggapaññāya passitabbaṃ.
Disvāti saha vipassanāya maggapaññāya passitvā. Acchejji taṇhanti
@Footnote: 1 cha.Ma.... vaseneva
Maggavajjhataṇhaṃ samūlikaṃ chindi. Vivaṭṭayi 1- saṃyojananti dasavidhampi saṃyojanaṃ
vivaṭṭayi ubbaṭṭetvā pajahi. Sammāmānābhisayāti hetunā kāraṇena navavidhassa mānassa
pahānābhisamayā. Antamakāsi dukkhassāti vaṭṭadukkhaṃ paricchinnaṃ parivaṭumaṃ akāsi,
katvā ṭhitoti attho. Iti satthārā  saṃyuttamahānikāye rāhulovāde 2- vipassanā
kathitā, cūḷarāhulovādepi 3- vipassanā kathitā, ambalaṭṭhikārāme rāhulovāde 4-
daharassa sato musāvādā veramaṇī kathitā, mahārāhulovāde 5- vipassanāva kathitā.
Imasmiṃ aṅguttaramahānikāye ayaṃ catukoṭikasuññatā nāma kathitāti.
                        8. Jambālīsuttavaṇṇanā
     [178] Aṭṭhame santaṃ cetovimuttinti aṭṭhannaṃ samāpattīnaṃ aññataraṃ
samāpattiṃ. Sakkāyanirodhanti tebhūmikavaṭṭasaṅkhātassa sakkāyassa nirodhaṃ, nibbānanti
attho. Na pakkhandatīti ārammaṇavasena na pakkhandati. Sesapadesupi eseva nayo.
Na pāṭikaṅkhoti na pāṭikaṅkhitabbo. Lepagatenāti lepamakkhitena.
     Imasmiñca panatthe 6- nadīpāraṃ gantukāmapurisopammaṃ āharitabbaṃ:- eko kira
puriso caṇḍasotāya vāḷamacchākulāya nadiyā pāraṃ gantukāmo "orimatīraṃ sāsaṅkaṃ
sappaṭibhayaṃ, pārimatīraṃ khemaṃ appaṭibhayaṃ, kiṃ nu kho katvā pāraṃ gamissāmī"ti
paṭipāṭiyā ṭhite aṭṭha kakudharukkhe disvā "sakkā imāya rukkhapaṭipāṭiyā gantun"ti
manaṃ katvā "kakudharukkhā nāma maṭṭhasākhā honti, sākhāya hatthā na saṇṭhaheyyun"ti
nigrodhapilakkharukkhādīnaṃ aññatarassa lākhāya 7- hatthapāde makkhitvā dakkhiṇahatthena
ekaṃ sākhaṃ gaṇhi. Hattho tattheva laggi. Puna vāmahatthena dakkhiṇapādena vāmapādenāti
cattāropi hatthapādā tattheva laggiṃsu. So adhosiro lambamāno uparinadiyaṃ deve vuṭṭhe
puṇṇāya nadiyā sote nimuggo kumbhīlādīnaṃ bhakkho ahosi.
@Footnote: 1 Sī. āvattayi, cha. vivattayi                 2 saṃ.kha. 17/91/108 rāhulasutta
@3 Ma. u. 14/416/356 cūḷarāhulovādasutta      4 Ma.Ma. 13/107/84 cūḷarāhulovādasutta
@5 Ma.Ma. 13/113/91 mahārāhulovādasutta         6 cha.Ma. panettha      7 Ma. lepassa
     Tattha nadīsotaṃ viya saṃsārasotaṃ daṭṭhabbaṃ, sotassa pāraṃ gantukāmapuriso
viya yogāvacaro, orimatīraṃ viya sakkāyo, pārimatīraṃ viya nibbānaṃ, paṭipāṭiyā
ṭhitā aṭṭha kakudharukkhā viya aṭṭha samāpattiyo, lepagatena hatthena sākhāgahaṇaṃ
viya jhānavipassanānaṃ pāripanthike asodhetvā samāpattisamāpajjanaṃ, catūhi hatthapādehi
sākhāya baddhassa olambanaṃ viya paṭhamajjhāne nikantiyā laggakālo, uparisote vuṭṭhi viya
chasu dvāresu kilesānaṃ uppannakālo, nadiyā puṇṇāya sote nimuggassa kumbhīlādīnaṃ
bhakkhabhūtakālo viya saṃsārasote nimuggassa catūsu apāyesu dukkhānubhavanakālo veditabbo.
     Suddhena hatthenāti sudhotena parisuddhahatthena. Imasmiṃpi atthe tādisameva
opammaṃ kattabbaṃ:- tattheva hi pāraṃ gantukāmo puriso "kakudharukkhā nāma
maṭṭhasākhā, kiliṭṭhahatthena gaṇhantassa hattho parigaleyyā"ti hatthapāde sudhote
katvā ekaṃ sākhaṃ gaṇhitvā paṭhamarukkhaṃ āruḷho. Tato otaritvā dutiyaṃ .pe.
Tato otaritvā aṭṭhamaṃ, aṭṭhamarukkhato 1- otaritvā pārimatīre khemantabhūmiṃ gato.
     Tattha "imehi rukkhehi pārimatīraṃ gamissāmī"ti tassa purisassa cintitakālo
viya yogino "aṭṭha samāpattiyo samāpajjitvā samāpattito vuṭṭhāya arahattaṃ
gaṇhissāmī"ti 2- cintitakālo, suddhena hatthena sākhāgahaṇaṃ viya jhānavipassanānaṃ
pāripanthikadhamme sodhetvā samāpattisamāpajjanaṃ, tattha paṭhamarukkhārohaṇakālo viya
paṭhamajjhānasamāpattikālo, paṭhamarukkhato oruyha dutiyaṃ āruḷhakālo viya paṭhamajjhāne
nikantiyā abaddhassa tato vuṭṭhāya dutiyajjhānaṃ samāpannakālo .pe. Sattamarukkhato
oruyha aṭṭhamaṃ āruḷhakālo viya ākiñcaññāyatanasamāpattiyaṃ nikantiyā
abaddhassa tato vuṭṭhāya nevasaññānāsaññāyatanasamāpannakālo. Aṭṭhamarukkhato
oruyha pārimaṃ tīraṃ khemantabhūmiṃ gatakālo viya nevasaññānāsaññāyatane nikantiyā 3-
abaddhassa samāpattito vuṭṭhāya saṅkhāre sammasitvā arahattaṃ pattakālo veditabbo.
@Footnote: 1 Ma. tato       2 cha.Ma. gamissāmīti        3 Sī. niyantiyā
     Avijjāppabhedaṃ manasikarotīti aṭṭhasu ṭhānesu aññāṇabhūtāya ghanabahalamahāavijjāya
pabhedasaṅkhātaṃ arahattaṃ manasikaroti. Na pakkhandatīti ārammaṇavaseneva na pakkhandati.
Jambālīti gāmato nikkhantassa mahāudakassa patiṭṭhānabhūto mahāāvāṭo.
Anekavassagaṇikāti gāmassa vā nagarassa vā uppannakāleyeva uppannattā
anekāni vassagaṇāni 1- uppannāya etissāti anekavassagaṇikā. Āyamukhānīti catasso
pavisanakandaRā. Apāyamukhānīti apāyavāhanakacchiddāni. 2- Na āḷippabhedo pāṭikaṅkhoti
na pāḷippabhedo pāṭikaṅkhitabbo. Na hi tato udakaṃ uṭṭhāya pāḷiṃ bhinditvā
kacavaraṃ gahetvā mahāsamuddaṃ sampāpuṇāti.
     Imassa panatthassa āvibhāvanatthaṃ uyyānagavesakaopammaṃ āharitabbaṃ. Eko kira
nagaravāsī 3- kulaputto uyyānaṃ gavesanto nagarato nātidūre nāccāsanne mahantaṃ
jambāliṃ addasa, so "imasmiṃ ṭhāne ramaṇīyaṃ uyyānaṃ bhavissatī"ti sallakkhetvā
kuddālaṃ ādāya cattāripi kandarāni pidhāya apavāhanakacchiddāni vivaritvā aṭṭhāsi.
Devo na sammāvassi, avasesaudakaṃ apavāhanakacchiddena parissavitvā gataṃ.
Cammakhaṇḍapilotikādīni tattheva pūtikāni jātāni, pāṇakā saṇṭhitā, samantā anūpagamanīyā
jātā. Upagatānampi nāsāpuṭe pidhāya pakkamitabbaṃ hoti. So katipāhena āgantvā
paṭikkamma ṭhito oloketvā "na sakkā upagantun"ti pakkāmi.
     Tattha nagaravāsī kulaputto viya yogāvacaro daṭṭhabbo, uyyānaṃ gavesantena
gāmadvāre jambāliyā diṭṭhakālo viya cātummahābhūtikakāyo, āyamukhānaṃ pihitakālo
viya dhammassavanodakassa aladdhakālo, apāyamukhānaṃ vivaṭkālo viya chadvārikasaṃvarassa
vissaṭṭhakālo, devassa sammā avuṭṭhakālo viya sappāyakammaṭṭhānassa aladdhakālo,
avasesaudakassa apāyamukhehi parissavitvā gatakālo viya abbhantare guṇānaṃ parihīnakālo,
udakassa uṭṭhāya pāḷiṃ bhinditvā kacavaraṃ ādāya mahāsamuddaṃ pāpuṇituṃ
@Footnote: 1 Ma. vassagaṇanāni     2 apavāhanacchiddāni. evamuparipi     3 cha.Ma. nagaravāsiko
Asamatthakālo viya arahattamaggena avijjāpāliṃ bhinditvā kilesarāsiṃ vidhamitvā
nibbānaṃ sacchikātuṃ asamatthakālo, cammakhaṇḍapilotikādīnaṃ tattheva pūtibhāvo viya
abbhantare rāgādikilesehi paripūritakālo, tassa āgantvā disvā vippaṭisārino
gatakālo viya vaṭṭasamaṅgipuggalassa vaṭṭe abhiratikālo veditabbo.
     Ālippabhedo pāṭikaṅkhoti pālibhedo paṭikaṅkhitabbo. Tato hi udakaṃ uṭṭhāya
pāliṃ bhinditvā kacavaraṃ ādāya mahāsamuddaṃ pāpuṇituṃ sakkhissatīti attho.
     Idhāpi tadeva opammaṃ āharitabbaṃ. 1- Tattha āyamukhānaṃ vivaṭakālo viya
sappāyadhammassavanassa laddhakālo, apāyamukhānaṃ pihitakālo viya chasu dvāresu saṃvarassa
paccupaṭṭhitakālo, 2- devassa sammā vuṭṭhakālo viya sappāyakammaṭṭhānassa laddhakālo,
udakavāhakassa 3- uṭṭhāya pāliṃ bhinditvā kacavaraṃ ādāya mahāsamuddaṃ pattakālo
viya arahattamaggena avijjaṃ bhinditvā akusalarāsiṃ  vidhamitvā arahattaṃ sacchikatakālo,
āyamukhehi paviṭṭhena udakena sarassa paripuṇṇakālo viya abbhantare lokuttaradhammehi
paripuṇṇakālo, samantato vatiṃ katvā rukkhe ropetvā uyyānamajjhe pāsādaṃ
māpetvā nāṭakāni paccupaṭṭhapetvā subhojanaṃ bhuñjantassa nisinnakālo viya
dhammapāsādaṃ āruyha nibbānārammaṇaṃ phalasamāpattiṃ appetvā nisinnakālo veditabbo.
Sesamettha uttānatthameva. Desanā pana lokiyalokuttaramissikā kathitā.
                        9. Nibbānasuttavaṇṇanā
     [179] Navame hānabhāgiyā saññātiādīsu "paṭhamassa jhānassa lābhiṃ
kāmasahagatā saññāmanasikārā samudācaranti, hānabhāginī paññā"ti 4- evaṃ abhidhamme
vuttanayeneva attho veditabbo. Yathābhūtaṃ nappajānantīti yathāsabhāvato maggañāṇena
na jānanti.
@Footnote: 1 Ma. āharitvā katā     2 Ma. paṭisaṇṭhitakālo
@3 cha.Ma. udakassa         4 abhi. vi. 35/799/402 catukkaniddesa
                       10. Mahāpadesasuttavaṇṇanā
     [180] Dasame bhoganagare viharatīti parinibbānasamaye cārikaṃ caranto taṃ nagaraṃ
patvā tattha viharati. Ānandacetiyeti ānandayakkhassa bhavanaṭṭhāne patiṭṭhitavihāre.
Mahāpadeseti mahāokāse mahāapadese vā, buddhādayo mahante mahante apadisitvā
vuttāni mahākāraṇānīti attho. Neva abhinanditabbanti haṭṭhatuṭṭhehi sādhukāraṃ
datvā pubbeva na sotabbaṃ. 1- Evaṃ kate hi pacchā "idaṃ na sametī"ti vuccamānopi
"kiṃ pubbeva ayaṃ dhammo, idāni na dhammo"ti vatvā laddhiṃ na vissajjesi.
Nappaṭikkositabbanti "kiṃ esa bālo vadatī"ti evaṃ pubbeva na vattabbaṃ.
Evaṃ vutte hi vattuṃ yuttāyuttampi na vakkhati. Tenāha anabhinanditvā
appaṭikkositvāti. Padabyañjanānīti padasaṅkhātāni byañjanāni. Sādhukaṃ
uggahetvāti "imasmiṃ ṭhāne pāli vuttā, imasmiṃ ṭhāne attho vutto, imasmiṃ
ṭhāne anusandhi kathitā, imasmiṃ ṭhāne pubbāparaṃ kathitan"ti suṭṭhu gahetvā. Sutte
otāretabbānīti sutte otaritabbāni. Vinaye sandassetabbānīti vinaye
saṃsandetabbāni.
     Ettha ca suttanti vinayo vutto. Yathāha "kattha paṭikkhittaṃ, sāvatthiyaṃ
paṭikkhittaṃ, suttavibhaṅge"ti. 2- Vinayoti khandhako. Yathāha "kosambiyā 3-
vinayātisāre"ti. Evaṃ vinayapi ṭakampi na pariyādiyati. Ubhatovibhaṅgaṃ pana suttaṃ
khandhakaparivārā vinayoti evaṃ vinayapiṭakaṃ pariyādiyati. Athavā suttantapiṭakaṃ suttaṃ,
vinayapiṭakaṃ vinayoti evaṃ dveyeva piṭakāni pariyādiyanti. Suttantābhidhammapiṭakāni
vā suttaṃ, vinayapiṭakaṃ vinayoti evampi tīṇi piṭakāni na tāva pariyādiyanti.
Asuttanāmakañhi buddhavacanaṃ nāma atthi. Seyyathīdaṃ? jātakaṃ paṭisambhidā niddeso
Suttanipāto dhammapadaṃ udānaṃ itivuttakaṃ vimānavatthu petavatthu theragāthā therīgāthā
apadānanti.
     Sudinnatthero pana "asuttanāmakaṃ buddhavacanaṃ natthī"ti taṃ sabbaṃ paṭikkhipitvā
"tīṇi piṭakāni suttaṃ, vinayo pana kāraṇan"ti āha. Tato taṃ kāraṇaṃ dassento
idaṃ suttamāhari:-
@Footnote: 1 Ma. na gahetabbaṃ  2 vi.cu. 7/457/301 sattasatikakkhandhaka  3 cha. ayaṃ pāṭho na dissati
              "ye kho tvaṃ gotami dhamme jāneyyāsi, ime dhammā sarāgāya
         saṃvattanti no virāgāya, saṃyogāya saṃvattanti no visaṃyogāya,
         saupādānāya saṃvattanti no anupādānāya, mahicchatāya saṃvattanti
         no appicchatāya, asantuṭṭhiyā saṃvattanti no santuṭṭhiyā, kosajjāya
         saṃvattanti no viriyārambhāya, saṅgaṇikāya saṃvattanti no pavivekāya,
         ācayāya saṃvattanti no apacayāya. Ekaṃsena gotami jāyyeāsi `neso
         dhammo neso vinayo netaṃ satthusāsanan'ti. 1-
              Ye ca kho tvaṃ gotami dhamme jāneyyāsi, ime dhammā virāgāya
         saṃvattanti no sarāgāya, visaṃyogāya saṃvattanti no saṃyogāya. Anupādānāya
         saṃvattanti no saupādānāya, appicchatāya saṃvattanti no mahicchatāya,
         santuṭṭhiyā saṃvattanti no asantuṭṭhiyā, viriyārambhāya saṃvattanti no
         kosajjāya, pavivekāya saṃvattanti no saṅgaṇikāya, apacayāya saṃvattanti
         no ācayāya. Ekaṃsena gotami jāneyyāsi `eso dhammo eso vinayo
         etaṃ satthusāsanan"ti. 1-
      Tasmā sutteti tepiṭake buddhavacane otāretabbāni. Vinayeti ekasmiṃ
rāgādivinayakāraṇe saṃsandetabbānīti ayamettha attho. Na ceva sutte otarantīti
sutte paṭipāṭiyā katthaci anāgantvā jalliṃ 2- uṭṭhāpetvā guḷhavessantaraguḷha-
ummaggaguḷhavinayavedallapiṭakānaṃ aññatarato āgatāni paññāyantīti attho. Evaṃ
āgatāni hi rāgādivinaye ca apaññāyamānāni chaḍḍetabbāni hontīti. Tena
vuttaṃ "iti hidaṃ bhikkhave chaḍḍeyyāthā"ti. Etenpāyena sabbattha attho veditabbo.
Idaṃ bhikkhave catutthaṃ mahāpadesaṃ dhāreyyāthāti idaṃ bhikkhave catutthaṃ dhammassa
patiṭṭhānokāsaṃ dhāreyyāthāti.
                        Sañcetaniyavaggo tatiyo.
@Footnote: 1 vi.cu. 7/406/239 bhikkhunikkhandhaka      2 cha.Ma. challiṃ



             The Pali Atthakatha in Roman Book 15 page 392-403. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9001              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9001              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=529              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6232              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6388              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6388              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]