ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                      9. Ānandaacchariyasuttavaṇṇanā
     [129] Navame bhikkhuparisā ānandaṃ dassanāyāti ye bhagavantaṃ passitukāmā
theraṃ upasaṅkamanti, ye vā "āyasmā kirānando samantapāsādiko abhirūpo
dassanīyo bahussuto dhammakathiko saṃghasobhano"ti therassa guṇe sutvā āgacchanti, te
sandhāya "bhikkhuparisā ānandaṃ dassanāya upasaṅkamatī"ti vuttaṃ. Eseva nayo sabbattha.
Attamanāti "savanena no dassanaṃ sametī"ti sakamanā tuṭṭhacittā. Dhammanti "kacci āvuso
khamanīyaṃ, kacci yāpanīyaṃ, kacci yonisomanasikāre kammaṃ karotha, ācariyupajjhāyavattaṃ
pūrethā"ti evarūpaṃ paṭisanthāradhammaṃ. Tattha bhikkhunīsu "kacci  bhaginiyo aṭṭhagarudhamme
samādāya vattathā"ti idampi nānākāraṇaṃ hoti. Upāsakesu "svāgataṃ upāsaka,
na te kiñci sīsaṃ vā aṅgaṃ vā rujjati, arogā te puttabhātaro"ti evaṃ
paṭisanthāraṃ na karoti, evampana karoti "kathaṃ upāsakā tīṇi saraṇāni pañca
sīlāni rakkhatha, māsassa aṭṭha uposathe karotha, mātāpitūnaṃ upaṭṭhānavattaṃ
pūretha, dhammike samaṇabrāhmaṇe paṭijaggathā"ti. Upāsikāsupi eseva nayo.



             The Pali Atthakatha in Roman Book 15 page 378. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8715              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8715              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=523              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6078              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6228              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6228              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]