ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                    7. Paṭhamatathāgataacchariyasuttavaṇṇanā
     [127] Sattame pātubhāvāti pātubhāvena. Kucchiṃ okkamatīti ettha kucchiṃ
okkanto hotīti attho. Okkante hi tasmiṃ evaṃ hoti, okkamamāne. 1-
Appamāṇoti vuḍḍhippamāṇo, vipuloti attho. Uḷāroti tasseva vevacanaṃ. Devānaṃ
devānubhāvanti ettha devānaṃ appamāṇānubhāvo 2-:- nivatthavatthassa pabhā
dvādasayojanāni pharati, tathā sarīrassa, tathā vimānassa, taṃ atikkamitvāti attho.
Lokantarikāti tiṇṇaṃ tiṇṇaṃ cakkavāḷānaṃ antarā ekeko lokantariko hoti,
tiṇṇaṃ tiṇṇaṃ sakaṭacakkānaṃ pattānaṃ vā aññamaññaṃ āhacca ṭhapitānaṃ majjhe
okāso viya. So pana lokantarikanirayo parimāṇato aṭṭhayojanasahassappamāṇo hoti.
Aghāti niccavivaṭā. Asaṃvutāti heṭṭhāpi appatiṭṭhā. Andhākārāti tamabhūtā.
Andhakāratimisāti cakkhuviññāṇuppattinivāraṇato andhabhāvakaraṇatimisāya samannāgatā. Tattha
kira cakkhuviññāṇaṃ na jāyati. Evaṃmahiddhikānanti candimasuriyā kira ekappahāreneva
tīsu dīpesu paññāyanti, evaṃmahiddhikā. Ekekāya disāya nava nava
@Footnote: 1 cha.Ma. na okkamamāne      2 cha.Ma. ayamānubhāvo
Yojanasatasahassāni andhakāraṃ vidhamitvā ālokaṃ dassenti, evaṃ mahānubhāvā. Ābhā
nānubhontīti pabhā nappahonti. Te kira cakkavāḷapabbatassa vemajjhena caranti,
cakkavāḷapabbatañca atikkamitvā lokantaranirayā. Tasmā tesaṃ tattha ābhā
nappahonti.
     Yepi tattha sattāti yepi tasmiṃ lokantaramahāniraye sattā uppannā. Kiṃ
pana kammaṃ katvā tattha uppajjantīti? bhāriyaṃ dāruṇaṃ mātāpitūnaṃ dhammikasamaṇa-
brāhmaṇānañca upari aparādhaṃ, aññañca divase divase pāṇavadhādisāhasikaṃ
kammaṃ katvā uppajjanti tāmbapaṇṇidīpe abhayacoranāgacorādayo viya. Tesaṃ attabhāvo
tigāvutiko hoti, vaggulīnaṃ viya dīghā nakhā honti. Te rukkhe vagguliyo
viya nakhehi cakkavāḷapabbatapāde lagganti. Yadā saṃsappantā aññamaññassa hatthapāsaṃ
gatā honti, atha "bhakkho no laddho"ti maññamānā tattha dhāvantā 1- viparivattitvā
lokasandhārake udake patanti, vāte paharantepi madhukaphalāni viya chijjitvā udake
patanti, patitamattāva accantakhāre udake piṭṭhapiṇḍi viya vilīyanti. Aññepi kira
bho santi sattāti bho yathā mayaṃ mahādukakhaṃ anubhavāma, evaṃ aññepi kira sattā
idaṃ dukkhaṃ anubhavanatthāya idhūpapannāti taṃdivasaṃ passanti. Ayaṃ pana obhāso
ekayāgupivanamattampi 2- na tiṭṭhati. Yāvatā niddāyitvā pabuddho ārammaṇaṃ
vibhāveti, tattakaṃ kālaṃ hoti. Dīghabhāṇakā pana "accharāsaṅghātamattameva vijjuobhāso
viya niccharitvā kiṃ idanti bhaṇantānaṃyeva antaradhāyatī"ti vadanti.



             The Pali Atthakatha in Roman Book 15 page 376-377. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8669              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8669              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=521              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6057              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6203              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6203              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]