ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                          9. 4. Macalavagga
                  1-5.  pāṇātipātādisuttapañcakavaṇṇanā
     [81-85] Catutthassa paṭhamādīni uttānatthāneva. Pañcame "nīcakule
paccājāto"tiādikena tamena yuttoti tamo. Kāyaduccaritādīhi puna nirayatamūpagamanato
tamaparāyano. Iti ubhayenāpi khandhatamova kathito hoti. "addhakule paccājāto"tiādikena
jotinā yuttato joti, ālokabhūtoti vuttaṃ hoti. Kāyasucaritādīhi puna
sagguppattijotibhāvūpagamanato jotiparāyano. Iminā nayena itarepi dve veditabbā.
@Footnote: 1 Ma. yaṃ yathā, cha. yathā     2 Sī. bhogasaṃharaṇatthāva, bhoge sambharaṇatthāya

--------------------------------------------------------------------------------------------- page363.

Veṇakuleti vilīvakārakule. Nesādakuleti migaluddakādīnaṃ kule. Rathakārakuleti cammakārakule. Pukkusakuleti pupphacchaḍḍakakule. 1- Ettāvatā kulavipattiṃ dassetvā idāni yasmā pukkusajātopi ekacco addho hoti mahaddhano. Ayaṃ pana na tādiso, tasmā tassa bhogavipattiṃ dassetuṃ daliddeti āha. Tattha daliddeti dāliddiyena samannāgate appannapānabhojane. 1- Kasiravuttiketi dukkhavuttike. 2- Yattha vāyāmena ārādhenti taṃ pāpetīti attho. Yattha kasirena ghāsacchādo labbhatīti yasmiṃ kule dukkhena yāgubhattaghāso ca kopinamattaṃ acchādanaṃ vā labbhati. Idāni yasmā ettha kule jātopi upadhisampanno hoti attabhāvasamiddhiyaṃ ṭhito ayaṃ pana na tādiso tasmā tassa sarīravipattiṃpi dassetuṃ so ca hoti dubbaṇṇotiādimāha. Tattha 2- dubbaṇṇoti paṃsupisācako viya jhāmakhāṇuvaṇṇo. Duddasikoti vijātamātuyāpi amanāpadassano. Okoṭimakoti lakuṇḍako. Kāṇoti ekacchikāṇo vā ubhayacchikāṇo vā. Kuṇīti ekahatthakuṇī vā ubhayahatthakuṇī vā. Khañjoti ekapādakhañjo vā ubhayapādakhañjo vā. Pakkhahatoti hatapakkho pīṭhasappī. Padīpeyyassāti telakapallādino padīpaupakaraṇassa. Evaṃ kho bhikkhaveti ettha eko puggalo bahiddhā ālokaṃ adisvā mātukucchismiṃyeva kālaṃ katvā apāyesu nibbattanto sakalampi kappaṃ saṃsarati. Sopi tamotamaparāyanova. So pana kuhakapuggalo bhaveyya. Kuhakassa hi evarūpā nipphatti hotīti vuttaṃ. Ettha ca "nīce kule"tiādīhi āgamanavipatti ceva paccuppannapaccayavipatti ca dassitā. "dalidde"tiādīhi pavattapaccayavipatti, "kasiravuttike"tiādīhi ājīvupāyavipatti, "dubbaṇṇo"tiādīhi attabhāvavipatti, "bahvābādho"tiādīhi dukkhakāraṇasamāyogo, "na lābhī"tiādīhi sukhakāraṇavipatti ceva upabhogavipatti ca, "kāyena duccaritan"tiādīhi tamaparāyanabhāvassa kāraṇasamāyogo, "kāyassa bhedā"tiādīhi samparāyikatamūpagamo. Sukkapakkho vuttapaṭipakkhanayena veditabbo. @Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti 2-2 cha.Ma. ime pāṭhā na dissanti


             The Pali Atthakatha in Roman Book 15 page 362-363. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8373&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8373&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=480              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3900              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3955              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3955              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]