ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                          5. Rūpasuttavaṇṇanā
     [65] Pañcame rūpe pamāṇaṃ gahetvā pasanno rūpappamāṇo nāma.
Rūpappasanno tasseva atthavevacanaṃ. 3- Ghose pamāṇaṃ gahetvā pasanno ghosappamāṇo
@Footnote: 1 Sī. anāgāmīti, Ma. anāgāmino       2 Ma. paribhuñjantena
@3 cha.Ma. atthavacanaṃ. evamuparipi
Nāma. Cīvaralūkhapattalūkhesu pamāṇaṃ gahetvā pasanno lūkhappamāṇo nāma. Dhamme
pamāṇaṃ gahetvā pasanno dhammappamāṇo nāma. Itarāni tesaṃyeva atthavevacanāni.
Sabbasatte ca tayo koṭṭhāse katvā dve koṭṭhāsā rūpappamāṇā, eko na
rūpappamāṇo. Pañca koṭṭhāse katvā cattāro koṭṭhāsā ghosappamāṇā, eko
na ghosappamāṇo. Dasa koṭṭhāse katvā nava koṭṭhāsā lūkhappamāṇā, eko na
lūkhappamāṇo. 1- Satasahassakoṭṭhāse pana katvā 1- eko koṭṭhāsova dhammappamāṇo,
sesā na dhammappamāṇāti veditabbā.
     Rūpe pamāṇiṃsūti 2- ye rūpaṃ disvā pasannā, te rūpe pamāṇiṃsu nāma. Paminiṃsūti 3-
attho. Ghosena anvagūti ghosena anugatā, 4- ghosappamāṇaṃ gahetvā pasannāti
attho. Chandarāgavasūpetāti chandassa ca rāgassa ca vasaṃ upetā. 5- Ajjhattañca
na jānātīti niyakajjhatte tassa guṇaṃ na jānāti. Bahiddhā ca na passatīti
bahiddhāpissa paṭipattiṃ na passati. Samantāvaraṇoti samantato āvārito,
samantā vā āvaraṇamassāti samantāvaraṇo. Ghosena vuyhatīti ghosena niyyati,
na guṇena. Ajjhattañca na jānāti bahiddhā ca vipassatīti niyakajjhatte
guṇaṃ na jānāti, bahiddhā panassa paṭipattiṃ passati. Bahiddhā phaladassāvīti
tassa parehi kataṃ bahiddhā sakkāraphalaṃ passanto. Vinīvaraṇadassāvīti vivaṭadassāvīti.
Na so ghosena vuyhatīti so ghosena na niyyati.



             The Pali Atthakatha in Roman Book 15 page 354-355. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8204              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8204              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=460              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3111              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3051              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3051              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]