ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                         7. 2. Pattakammavagga
                        1. Pattakammasuttavaṇṇanā
     [61] Dutiyassa paṭhame aniṭṭhapaṭikkhepena iṭṭhā. Mane 1- kamanti pavisantīti
kantā. Manaṃ 2- appenti piyāyanti vaḍḍhentīti 2- manāpā. Dullabhāti paramadullabhā.
Bhogāti bhuñjitabbakā rūpādayo visayā. Saha dhammenāti dhammeneva saddhiṃ
uppajjantu, mā dhammūpaghātaṃ 3- katvā adhammenāti. Athavā sahadhammenāti sakāraṇena,
tena tena senāpatiseṭṭhiṭṭhānādikāraṇena saddhiṃyeva uppajjantūti attho. Yasoti
parivārasampatti. Saha ñātībhīti ñātakehi saddhiṃ. Saha upajjhāyehīti sukhadukkhesu
upanijjhāyitabbatā upajjhāyasaṅkhātehi sandiṭṭhasambhattehi saddhiṃ.
     Akiccaṃ karotīti akātabbaṃ karoti. Kiccaṃ aparādhetīti kattabbayuttakaṃ kiccaṃ
akaronto taṃ aparādheti nāma. Dhaṃsatīti patati parihāyati. Abhijjhāvisamalobhanti
abhijjhāsaṅkhātaṃ visamalobhaṃ. Pajahatīti nudati nīharati. Mahāpaññoti mahantapañño.
Puthupaññoti puthulapañño. Āpāthadasoti 4- taṃ taṃ atthaṃ āpātheti ṭhitameva 5- passi,
sukhumampissa atthajātaṃ āpāthaṃ āgacchatiyevāti attho.
@Footnote: 1 Sī.,Ma. mano         2-2 cha.Ma. appāyanti pavaḍḍhentīti
@3 Ma. dhammassa ghānaṃ      4 cha.Ma. āpātadasoti      5 cha.Ma. tameva
     Uṭṭhānaviriyādhigatehīti uṭṭhānasaṅkhātena viriyena adhigatehi. Bāhābalaparicitehīti
bāhābalena paricitehi vaḍḍhitehi. Sedāvakkhittehīti avakkhittasedehi, sedaṃ
muñcitvā vāyāmena payogena samadhigatehīti 1- attho. Dhammikehīti dhammayuttehi.
Dhammaladdhehīti dasakusalakammapathadhamme akopetvā laddhehi. Pattakammānīti yuttakammāni
anucchavikakammāni. Sukhetīti sukhitaṃ karoti. Pīṇetīti pīṇitaṃ balasampannaṃ karoti.
Ṭhānaṃ gataṃ hotīti kāraṇagataṃ hoti. Kiṃ pana tanti? catūsu pattakammesu ekaṃ bhogehi
Kattabbaṃ kammaṃ bhogajātameva ṭhānaṃ gataṃ. Pattagatanti yuttappattaṭṭhānagataṃ. Āyatanaso
paribhuttanti kāraṇeneva paribhuttaṃ bhogajātaṃ hoti.
     Pariyodhāya vattatīti pidahitvā vattati. Yathā aggiādīhi uppannāsu āpadāsu,
evaṃ ādittagehanibbāpanādīnaṃ atthāya dhanapariccāgaṃ katvā tāsaṃ āpadānaṃ
maggaṃ pidahati nivāreti. Sotthiṃ attānaṃ karotīti nirupaddavaṃ khemaṃ attānaṃ
karoti. Ñātibalinti ñātakānaṃ baliṃ. Atithibalinti āgantukānaṃ baliṃ. Pubbapetabalinti
paralokagatānaṃ ñātakānaṃ baliṃ. Rājabalinti rañño kattabbayuttakaṃ rājabaliṃ.
Devatābalinti devatānaṃ kattabbabaliṃ. Sabbametaṃ tesaṃ tesaṃ yathānucchavikavasena
dātabbadānassa adhivacanaṃ.
     Khantisoracce niviṭṭhāti adhivāsanakkhantiyañca susīlatāya ca niviṭṭhā. Ekamattānaṃ
damentīti ekaṃ attanova attabhāvaṃ indriyadamena damenti. Samentīti attano cittaṃ
kilesavūpasamanena samenti. Parinibbāpentīti kilesaparinibbāneneva parinibbāpenti.
Uddhaggikantiādīsu uparūparibhūmīsu phaladānavasena uddhamaggamassāti uddhaggikā.
Saggassa hitāti tatrupapattijananato 2- sovaggikā. Nibbattaṭṭhāne sukho vipāko
assāti sukhavipākā. Suṭṭhu aggānaṃ dibbavaṇṇādīnaṃ dasannaṃ visesānaṃ nibbattanato
saggasaṃvattanikā, evarūpaṃ dakkhiṇaṃ patiṭṭhāpetīti attho.
@Footnote: 1 Sī. saṃhatehīti, ka. samagatehīti      2 Ma. hitā tatrpapattijanakā
     Ariyadhamme ṭhitoti pañcasīladhamme patiṭṭhito. Pecca sagge pamodatīti paralokaṃ
gantvā yattha sagge paṭisandhiṃ gaṇhāti, tattha modati. Sotāpannasakadāgāmino
vā hontu anāgāmī 1- vā sabbesaṃ ayaṃ paṭipadā labbhatevāti.



             The Pali Atthakatha in Roman Book 15 page 352-354. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8150              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8150              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=456              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3015              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2958              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2958              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]